भागवत तृतीय स्कन्ध पञ्चविंशति अध्याय ( bhagwat 3.25 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 3.25
bhagwat chapter 3.25


                  शौनक उवाच


कपिलस्तत्त्वसङ्ख्याता भगवान् आत्ममायया ।

जातः स्वयमजः साक्षाद् आत्मप्रज्ञप्तये नृणाम् ॥ १ ॥


न ह्यस्य वर्ष्मणः पुंसां वरिम्णः सर्वयोगिनाम् ।

विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मेऽसवः ॥ २ ॥


यद् यद् विधत्ते भगवान् स्वच्छन्दात्मात्ममायया ।

तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय ॥ ३ ॥


                   सूत उवाच


द्वैपायनसखस्त्वेवं मैत्रेयो भगवांस्तथा ।

प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः ॥ ४ ॥


                   मैत्रेय उवाच


पितरि प्रस्थितेऽरण्यं मातुः प्रियचिकीर्षया ।

तस्मिन् बिन्दुसरेऽवात्सीत् भगवान् कपिलः किल ॥ ५ ॥


तमासीनमकर्माणं तत्त्वमार्गाग्रदर्शनम् ।

स्वसुतं देवहूत्याह धातुः संस्मरती वचः ॥ ६ ॥


                  देवहूतिरुवाच


निर्विण्णा नितरां भूमन् असत् इन्द्रियतर्षणात् ।

येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो ॥ ७ ॥


तस्य त्वं तमसोऽन्धस्य दुष्पारस्याद्य पारगम् ।

सच्चक्षुर्जन्मनामन्ते लब्धं मे त्वदनुग्रहात् ॥ ८ ॥


य आद्यो भगवान् पुंसां ईश्वरो वै भवान्किल ।

लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः ॥ ९ ॥


अथ मे देव सम्मोहं अपाक्रष्टुं त्वमर्हसि ।

योऽवग्रहोऽहं मम इति इति एतस्मिन् योजितस्त्वया ॥ १० ॥


तं त्वा गताहं शरणं शरण्यं

     स्वभृत्यसंसारतरोः कुठारम् ।

जिज्ञासयाहं प्रकृतेः पूरुषस्य

     नमामि सद्धर्मविदां वरिष्ठम् ॥ ११ ॥


                 मैत्रेय उवाच


इति स्वमातुर्निरवद्यमीप्सितं

     निशम्य पुंसां अपवर्गवर्धनम् ।

धियाभिनन्द्यात्मवतां सतां गतिः

     बभाष ईषत् स्मितशोभिताननः ॥ १२ ॥


               श्रीभगवानुवाच


योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे ।

अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च ॥ १३ ॥


तमिमं ते प्रवक्ष्यामि यं अवोचं पुरानघे ।

ऋषीणां श्रोतुकामानां योगं सर्वाङ्गनैपुणम् ॥ १४ ॥


चेतः खल्वस्य बन्धाय मुक्तये चात्मनो मतम् ।

गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये ॥ १५ ॥


अहं ममाभिमानोत्थैः कामलोभादिभिर्मलैः ।

वीतं यदा मनः शुद्धं अदुःखं असुखं समम् ॥ १६ ॥


तदा पुरुष आत्मानं केवलं प्रकृतेः परम् ।

निरन्तरं स्वयंज्योतिः अणिमानं अखण्डितम् ॥ १७ ॥


ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना ।

परिपश्यति उदासीनं प्रकृतिं च हतौजसम् ॥ १८ ॥


न युज्यमानया भक्त्या भगवति अखिलात्मनि ।

सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये ॥ १९ ॥


प्रसङ्गमजरं पाशं आत्मनः कवयो विदुः ।

स एव साधुषु कृतो मोक्षद्वारं अपावृतम् ॥ २० ॥


तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम् ।

अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥ २१ ॥


मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् ।

मत्कृते त्यक्तकर्माणः त्यक्तस्वजनबान्धवाः ॥ २२ ॥


मदाश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च ।

तपन्ति विविधास्तापा नैतान् मद्‍गतचेतसः ॥ २३ ॥


ते एते साधवः साध्वि सर्वसङ्गविवर्जिताः ।

सङ्गस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते ॥ २४ ॥


सतां प्रसङ्गान् मम वीर्यसंविदो

     भवन्ति हृत्कर्णरसायनाः कथाः ।

तज्जोषणादाश्वपवर्गवर्त्मनि

     श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥ २५ ॥


भक्त्या पुमान्जातविराग ऐन्द्रियाद्

     दृष्टश्रुतान् मद्रचनानुचिन्तया ।

चित्तस्य यत्तो ग्रहणे योगयुक्तो

     यतिष्यते ऋजुभिर्योगमार्गैः ॥ २६ ॥


असेवयायं प्रकृतेर्गुणानां

     ज्ञानेन वैराग्यविजृम्भितेन ।

योगेन मय्यर्पितया च भक्त्या

     मां प्रत्यगात्मानमिहावरुन्धे ॥ २७ ॥


                   देवहूतिरुवाच


काचित् त्वय्युचिता भक्तिः कीदृशी मम गोचरा ।

यया पदं ते निर्वाणं अञ्जसा अन्वाश्नवै अहम् ॥ २८ ॥


यो योगो भगवद्‍बाणो निर्वाणात्मंस्त्वयोदितः ।

कीदृशः कति चाङ्गानि यतस्तत्त्वावबोधनम् ॥ २९ ॥


तद् एतन्मे विजानीहि यथाहं मन्दधीर्हरे ।

सुखं बुद्ध्येय दुर्बोधं योषा भवदनुग्रहात् ॥ ३० ॥


                   मैत्रेय उवाच


विदित्वार्थं कपिलो मातुरित्थं

     जातस्नेहो यत्र तन्वाभिजातः ।

तत्त्वाम्नायं यत्प्रवदन्ति साङ्ख्यं

     प्रोवाच वै भक्तिवितानयोगम् ॥ ३१ ॥


               श्रीभगवानुवाच


देवानां गुणलिङ्गानां आनुश्रविककर्मणाम् ।

सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ॥ ३२ ॥


अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी ।

जरयत्याशु या कोशं निगीर्णमनलो यथा ॥ ३३ ॥


नैकात्मतां मे स्पृहयन्ति केचिन्

     मत्पादसेवाभिरता मदीहाः ।

येऽन्योन्यतो भागवताः प्रसज्य

     सभाजयन्ते मम पौरुषाणि ॥ ३४ ॥


पश्यन्ति ते मे रुचिराण्यम्ब सन्तः

     प्रसन्नवक्त्रारुणलोचनानि ।

रूपाणि दिव्यानि वरप्रदानि

     साकं वाचं स्पृहणीयां वदन्ति ॥ ३५ ॥


तैर्दर्शनीयावयवैरुदार

     विलासहासेक्षितवामसूक्तैः ।

हृतात्मनो हृतप्राणांश्च भक्तिः

     अनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते ॥ ३६ ॥


अथो विभूतिं मम मायाविनस्तां

     ऐश्वर्यमष्टाङ्गमनुप्रवृत्तम् ।

श्रियं भागवतीं वास्पृहयन्ति भद्रां

     परस्य मे तेऽश्नुवते तु लोके ॥ ३७ ॥


न कर्हिचिन्मत्पराः शान्तरूपे

     नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः ।

येषामहं प्रिय आत्मा सुतश्च

     सखा गुरुः सुहृदो दैवमिष्टम् ॥ ३८ ॥


इमं लोकं तथैव अमुं आत्मानं उभयायिनम् ।

आत्मानं अनु ये चेह ये रायः पशवो गृहाः ॥ ३९ ॥


विसृज्य सर्वान् अन्यांश्च मामेवं विश्वतोमुखम् ।

भजन्ति अनन्यया भक्त्या तान्मृत्योरतिपारये ॥ ४० ॥


नान्यत्र मद्‍भगवतः प्रधानपुरुषेश्वरात् ।

आत्मनः सर्वभूतानां भयं तीव्रं निवर्तते ॥ ४१ ॥


मद्‍भयाद् वाति वातोऽयं सूर्यस्तपति मद्‍भयात् ।

वर्षतीन्द्रो दहत्यग्निः मृत्युश्चरति मद्‍भयात् ॥ ४२ ॥


ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः ।

क्षेमाय पादमूलं मे प्रविशन्ति अकुतोभयम् ॥ ४३ ॥


एतावान् एव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः ।

तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम् ॥ ४४ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

          तृतीयस्कन्धे पञ्चविंशोऽध्यायः ॥ २५ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!