भागवत तृतीय स्कन्ध चतुर्विंशति अध्याय ( bhagwat 3.24 )

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 3.24
bhagwat chapter 3.24


              मैत्रेय उवाच


निर्वेदवादिनीमेवं      मनोर्दुहितरं     मुनिः ।

दयालुः शालिनीमाह शुक्लाभिव्याहृतं स्मरन् ॥ १ ॥


              ऋषिरुवाच


मा खिदो राजपुत्रीत्थं आत्मानं प्रत्यनिन्दिते ।

भगवान् तेऽक्षरो गर्भं अदूरात्सम्प्रपत्स्यते ॥ २ ॥


धृतव्रतासि भद्रं ते दमेन नियमेन च ।

तपोद्रविणदानैश्च श्रद्धया चेश्वरं भज ॥ ३ ॥


स त्वयाऽऽराधितः शुक्लो वितन्वन् मामकं यशः ।

छेत्ता ते हृदयग्रन्थिं औदर्यो ब्रह्मभावनः ॥ ४ ॥


             मैत्रेय उवाच


देवहूत्यपि सन्देशं गौरवेण प्रजापतेः ।

सम्यक् श्रद्धाय पुरुषं कूटस्थं अभजद्‍गुरुम् ॥ ५ ॥


तस्यां बहुतिथे काले भगवान् मधुसूदनः ।

कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि ॥ ६ ॥


अवादयन् तदा व्योम्नि वादित्राणि घनाघनाः ।

गायन्ति तं स्म गन्धर्वा नृत्यन्ति अप्सरसो मुदा ॥ ७ ॥


पेतुः सुमनसो दिव्याः खेचरैः अपवर्जिताः ।

प्रसेदुश्च दिशः सर्वा अम्भांसि च मनांसि च ॥ ८ ॥


तत्कर्दमाश्रमपदं सरस्वत्या परिश्रितम् ।

स्वयम्भूः साकं ऋषिभिः मरीच्यादिभिरभ्ययात् ॥ ९ ॥


भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन् ।

तत्त्वसङ्ख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट् ॥ १० ॥


सभाजयन् विशुद्धेन चेतसा तच्चिकीर्षितम् ।

प्रहृष्यमाणैरसुभिः कर्दमं चेदमभ्यधात् ॥ ११ ॥


                ब्रह्मोवाच


त्वया मेऽपचितिस्तात कल्पिता निर्व्यलीकतः ।

यन्मे सञ्जगृहे वाक्यं भवान्मानद मानयन् ॥ १२ ॥


एतावत्येव शुश्रूषा कार्या पितरि पुत्रकैः ।

बाढं इति अनुमन्येत गौरवेण गुरोर्वचः ॥ १३ ॥


इमा दुहितरः सभ्य तव वत्स सुमध्यमाः ।

सर्गमेतं प्रभावैः स्वैः बृंहयिष्यन्ति अनेकधा ॥ १४ ॥


अतस्त्वं ऋषिमुख्येभ्यो यथाशीलं यथारुचि ।

आत्मजाः परिदेह्यद्य विस्तृणीहि यशो भुवि ॥ १५ ॥


वेदाहमाद्यं पुरुषं अवतीर्णं स्वमायया ।

भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने ॥ १६ ॥


ज्ञानविज्ञानयोगेन कर्मणां उद्धरन्जटाः ।

हिरण्यकेशः पद्माक्षः पद्ममुद्रापदाम्बुजः ॥ १७ ॥


एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः ।

अविद्यासंशयग्रन्थिं छित्त्वा गां विचरिष्यति ॥ १८ ॥


अयं सिद्धगणाधीशः साङ्ख्याचार्यैः सुसम्मतः ।

लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः ॥ १९ ॥


              मैत्रेय उवाच


तौ आवाश्वास्य जगत्स्रष्टा कुमारैः सहनारदः ।

हंसो हंसेन यानेन त्रिधामपरमं ययौ ॥ २० ॥


गते शतधृतौ क्षत्तः कर्दमस्तेन चोदितः ।

यथोदितं स्वदुहितॄः प्रादाद्विश्वसृजां ततः ॥ २१ ॥


मरीचये कलां प्रादाद् अनसूयां अथात्रये ।

श्रद्धां अङ्‌गिरसेऽयच्छत् पुलस्त्याय हविर्भुवम् ॥ २२ ॥


पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् ।

ख्यातिं च भृगवेऽयच्छद् वसिष्ठायाप्यरुन्धतीम् ॥ २३ ॥


अथर्वणेऽददाच्छान्तिं यया यज्ञो वितन्यते ।

विप्रर्षभान् कृतोद्वाहान् सदारान् समलालयत् ॥ २४ ॥


ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम् ।

प्रातिष्ठन् नन्दिमापन्नाः स्वं स्वमाश्रम मण्डलम् ॥ २५ ॥


स चावतीर्णं त्रियुगं आज्ञाय विबुधर्षभम् ।

विविक्त उपसङ्गम्य प्रणम्य समभाषत ॥ २६ ॥


अहो पापच्यमानानां निरये स्वैरमङ्गलैः ।

कालेन भूयसा नूनं प्रसीदन्तीह देवताः ॥ २७ ॥


बहुजन्मविपक्वेन सम्यग् योगसमाधिना ।

द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्पदम् ॥ २८ ॥


स एव भगवानद्य हेलनं न गणय्य नः ।

गृहेषु जातो ग्राम्याणां यः स्वानां पक्षपोषणः ॥ २९ ॥


स्वीयं वाक्यमृतं कर्तुमं अतीर्णोऽसि मे गृहे ।

चिकीर्षुर्भगवान् ज्ञानं भक्तानां मानवर्धनः ॥ ३० ॥


तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव ।

यानि यानि च रोचन्ते स्वजनानां अरूपिणः ॥ ३१ ॥


त्वां सूरिभिस्तत्त्वबुभुत्सयाद्धा

     सदाभिवादार्हणपादपीठम् ।

ऐश्वर्यवैराग्ययशोऽवबोध

     वीर्यश्रिया पूर्तमहं प्रपद्ये ॥ ३२ ॥


परं प्रधानं पुरुषं महान्तं

     कालं कविं त्रिवृतं लोकपालम् ।

आत्मानुभूत्यानुगतप्रपञ्चं

     स्वच्छन्दशक्तिं कपिलं प्रपद्ये ॥ ३३ ॥


आ स्माभिपृच्छेऽद्य पतिं प्रजानां

     त्वयावतीर्णर्ण उताप्तकामः ।

परिव्रजत्पदवीमास्थितोऽहं

     चरिष्ये त्वां हृदि युञ्जन् विशोकः ॥ ३४ ॥


              श्रीभगवानुवाच


मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके ।

अथाजनि मया तुभ्यं यदवोचमृतं मुने ॥ ३५ ॥


एतन्मे जन्म लोकेऽस्मिन् मुमुक्षूणां दुराशयात् ।

प्रसङ्ख्यानाय तत्त्वानां सम्मतायात्मदर्शने ॥ ३६ ॥


एष आत्मपथोऽव्यक्तो नष्टः कालेन भूयसा ।

तं प्रवर्तयितुं देहं इमं विद्धि मया भृतम् ॥ ३७ ॥


गच्छ कामं मयाऽऽपृष्टो मयि सन्न्यस्तकर्मणा ।

जित्वा सुदुर्जयं मृत्युं अमृतत्वाय मां भज ॥ ३८ ॥


मामात्मानं स्वयंज्योतिः सर्वभूतगुहाशयम् ।

आत्मन्येवात्मना वीक्ष्य विशोकोऽभयमृच्छसि ॥ ३९ ॥


मात्र आध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम् ।

वितरिष्ये यया चासौ भयं चातितरिष्यति ॥ ४० ॥


               मैत्रेय उवाच


एवं समुदितस्तेन कपिलेन प्रजापतिः ।

दक्षिणीकृत्य तं प्रीतो वनमेव जगाम ह ॥ ४१ ॥


व्रतं स आस्थितो मौनं आत्मैकशरणो मुनिः ।

निःसङ्गो व्यचरत् क्षोणीं अनग्निरनिकेतनः ॥ ४२ ॥


मनो ब्रह्मणि युञ्जानो यत्तत् सदसतः परम् ।

गुणावभासे विगुण एकभक्त्यानुभाविते ॥ ४३ ॥


निरहङ्कृतिर्निर्ममश्च निर्द्वन्द्वः समदृक् स्वदृक् ।

प्रत्यक्प्रशान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः ॥ ४४ ॥


वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि ।

परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः ॥ ४५ ॥


आत्मानं सर्वभूतेषु भगवन्तं अवस्थितम् ।

अपश्यत्सर्वभूतानि भगवत्यपि चात्मनि ॥ ४६ ॥


इच्छाद्वेषविहीनेन सर्वत्र समचेतसा ।

भगवद्‍भक्तियुक्तेन प्राप्ता भागवती गतिः ॥ ४७ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

         तृतीयस्कन्धे चतुर्विंशोऽध्यायः ॥ २४ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!