भागवत तृतीय स्कन्ध द्वाविंशति अध्याय ( bhagwat 3.22 )

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 3.22
bhagwat chapter 3.22


              मैत्रेय उवाच


एवं आविष्कृताशेष गुणकर्मोदयो मुनिम् ।

सव्रीड इव तं सम्राड् उपारतमुवाच ह ॥ १ ॥


               मनुरुवाच


ब्रह्मासृजत्स्वमुखतो युष्मान् आत्मपरीप्सया ।

छन्दोमयस्तपोविद्या योगयुक्तानलम्पटान् ॥ २ ॥


तत्त्राणायासृजत् चास्मान् दोः सहस्रात्सहस्रपात् ।

हृदयं तस्य हि ब्रह्म क्षत्रमङ्गं प्रचक्षते ॥ ३ ॥


अतो ह्यन्योन्यमात्मानं ब्रह्म क्षत्रं च रक्षतः ।

रक्षति स्माव्ययो देवः स यः सदसदात्मकः ॥ ४ ॥


तव सन्दर्शनादेव च्छिन्ना मे सर्वसंशयाः ।

यत्स्वयं भगवान् प्रीत्या धर्ममाह रिरक्षिषोः ॥ ५ ॥


दिष्ट्या मे भगवान् दृष्टो दुर्दर्शो योऽकृतात्मनाम् ।

दिष्ट्या पादरजः स्पृष्टं शीर्ष्णा मे भवतः शिवम् ॥ ६ ॥


दिष्ट्या त्वयानुशिष्टोऽहं कृतश्चानुग्रहो महान् ।

अपावृतैः कर्णरन्ध्रैः जुष्टा दिष्ट्योशतीर्गिरः ॥ ७ ॥


स भवान् दुहितृस्नेह परिक्लिष्टात्मनो मम ।

श्रोतुमर्हसि दीनस्य श्रावितं कृपया मुने ॥ ८ ॥


प्रियव्रतोत्तानपदोः स्वसेयं दुहिता मम ।

अन्विच्छति पतिं युक्तं वयःशीलगुणादिभिः ॥ ९ ॥


यदा तु भवतः शील श्रुतरूपवयोगुणान् ।

अशृणोत् नारदाद् एषा त्वय्यासीत् कृतनिश्चया ॥ १० ॥


तत्प्रतीच्छ द्विजाग्र्येमां श्रद्धयोपहृतां मया ।

सर्वात्मनानुरूपां ते गृहमेधिषु कर्मसु ॥ ११ ॥


उद्यतस्य हि कामस्य प्रतिवादो न शस्यते ।

अपि निर्मुक्तसङ्गस्य कामरक्तस्य किं पुनः ॥ १२ ॥


य उद्यतमनादृत्य कीनाशं अभियाचते ।

क्षीयते तद्यशः स्फीतं मानश्चावज्ञया हतः ॥ १३ ॥


अहं त्वाश्रृणवं विद्वन् विवाहार्थं समुद्यतम् ।

अतस्त्वं उपकुर्वाणः प्रत्तां प्रतिगृहाण मे ॥ १४ ॥


                  ऋषिरुवाच


बाढमुद्वोढुकामोऽहं अप्रत्ता च तवात्मजा ।

आवयोः अनुरूपोऽसौ आद्यो वैवाहिको विधिः ॥ १५ ॥


कामः स भूयान् नरदेव तेऽस्याः

     पुत्र्याः समाम्नायविधौ प्रतीतः ।

क एव ते तनयां नाद्रियेत

     स्वयैव कान्त्या क्षिपतीमिव श्रियम् ॥ १६ ॥


यां हर्म्यपृष्ठे क्वणदङ्‌घ्रिशोभां

     विक्रीडतीं कन्दुकविह्वलाक्षीम् ।

विश्वावसुर्न्यपतत् स्वात् विमानात्

     विलोक्य सम्मोहविमूढचेताः ॥ १७ ॥


तां प्रार्थयन्तीं ललनाललामं

     असेवितश्रीचरणैरदृष्टाम् ।

वत्सां मनोरुच्चपदः स्वसारं

     को नानुमन्येत बुधोऽभियाताम् ॥ १८ ॥


अतो भजिष्ये समयेन साध्वीं

     यावत्तेजो बिभृयाद् आत्मनो मे ।

अतो धर्मान् पारमहंस्यमुख्यान्

     शुक्लप्रोक्तान् बहु मन्येऽविहिंस्रान् ॥ १९ ॥


यतोऽभवद्‌विश्वमिदं विचित्रं

     संस्थास्यते यत्र च वावतिष्ठते ।

प्रजापतीनां पतिरेष मह्यं

     परं प्रमाणं भगवान् अनन्तः ॥ २० ॥


             मैत्रेय उवाच 


स उग्रधन्वन् इयदेवाबभाषे

     आसीच्च तूष्णीं अरविन्दनाभम् ।

धियोपगृह्णन् स्मितशोभितेन

     मुखेन चेतो लुलुभे देवहूत्याः ॥ २१ ॥


सोऽनु ज्ञात्वा व्यवसितं महिष्या दुहितुः स्फुटम् ।

तस्मै गुणगणाढ्याय ददौ तुल्यां प्रहर्षितः ॥ २२ ॥


शतरूपा महाराज्ञी पारिबर्हान् महाधनान् ।

दम्पत्योः पर्यदात् प्रीत्या भूषावासः परिच्छदान् ॥ २३ ॥


प्रत्तां दुहितरं सम्राट् सदृक्षाय गतव्यथः ।

उपगुह्य च बाहुभ्यां औत्कण्ठ्योन्मथिताशयः ॥ २४ ॥


अशक्नुवन् तद्विरहं मुञ्चन् बाष्पकलां मुहुः ।

आसिञ्चद् अम्ब वत्सेति नेत्रोदैर्दुहितुः शिखाः ॥ २५ ॥


आमन्त्र्य तं मुनिवरं अनुज्ञातः सहानुगः ।

प्रतस्थे रथमारुह्य सभार्यः स्वपुरं नृपः ॥ २६ ॥


उभयोः ऋषिकुल्यायाः सरस्वत्याः सुरोधसोः ।

ऋषीणां उपशान्तानां पश्यन् आश्रमसम्पदः ॥ २७ ॥


तं आयान्तं अभिप्रेत्य ब्रह्मावर्तात्प्रजाः पतिम् ।

गीतसंस्तुतिवादित्रैः प्रत्युदीयुः प्रहर्षिताः ॥ २८ ॥


बर्हिष्मती नाम पुरी सर्वसंपत् समन्विता ।

न्यपतन्यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः ॥ २९ ॥


कुशाः काशास्त एवासन् शश्वद्धरितवर्चसः ।

ऋषयो यैः पराभाव्य यज्ञघ्नान् यज्ञमीजिरे ॥ ३० ॥


कुशकाशमयं बर्हिः आस्तीर्य भगवान् मनुः ।

अयजद् यज्ञपुरुषं लब्धा स्थानं यतो भुवम् ॥ ३१ ॥


बर्हिष्मतीं नाम विभुः यां निर्विश्य समावसत् ।

तस्यां प्रविष्टो भवनं तापत्रयविनाशनम् ॥ ३२ ॥


सभार्यः सप्रजः कामान् बुभुजेऽन्याविरोधतः ।

सङ्गीयमानसत्कीर्तिः सस्त्रीभिः सुरगायकैः ।

प्रत्यूषेष्वनुबद्धेन हृदा श्रृण्वन् हरेः कथाः ॥ ३३ ॥


निष्णातं योगमायासु मुनिं स्वायम्भुवं मनुम् ।

यदाभ्रंशयितुं भोगा न शेकुर्भगवत्परम् ॥ ३४ ॥


अयातयामाः तस्यासन् यामाः स्वान्तरयापनाः ।

श्रृण्वतो ध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः ॥ ३५ ॥


स एवं स्वान्तरं निन्ये युगानां एकसप्ततिम् ।

वासुदेवप्रसङ्गेन परिभूतगतित्रयः ॥ ३६ ॥


शारीरा मानसा दिव्या वैयासे ये च मानुषाः ।

भौतिकाश्च कथं क्लेशा बाधन्ते हरिसंश्रयम् ॥ ३७ ॥


यः पृष्टो मुनिभिः प्राह धर्मान् नानाविधान् शुभान् ।

नृणां वर्णाश्रमाणां च सर्वभूतहितः सदा ॥ ३८ ॥


एतत्ते आदिराजस्य मनोश्चरितमद्‍भुतम् ।

वर्णितं वर्णनीयस्य तदपत्योदयं श्रृणु ॥ ३९ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे द्वाविंशोऽध्यायः ॥ २२ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!