भागवत तृतीय स्कन्ध एकविंशति अध्याय (bhagwat 3.21)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 3.21
bhagwat chapter 3.21

             विदुर उवाच


स्वायम्भुवस्य च मनोः वंशः परमसम्मतः ।

कथ्यतां भगवन्यत्र मैथुनेनैधिरे प्रजाः ॥ १ ॥


प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै ।

यथाधर्मं जुगुपतुः सप्तद्वीपवतीं महीम् ॥ २ ॥


तस्य वै दुहिता ब्रह्मन् देवहूतीति विश्रुता ।

पत्‍नी प्रजापतेरुक्ता कर्दमस्य त्वयानघ ॥ ३ ॥


तस्यां स वै महायोगी युक्तायां योगलक्षणैः ।

ससर्ज कतिधा वीर्यं तन्मे शुश्रूषवे वद ॥ ४ ॥


रुचिर्यो भगवान् ब्रह्मन् दक्षो वा ब्रह्मणः सुतः ।

यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम् ॥ ५ ॥


             मैत्रेय उवाच


प्रजाः सृजेति भगवान् कर्दमो ब्रह्मणोदितः ।

सरस्वत्यां तपस्तेपे सहस्राणां समा दश ॥ ६ ॥


ततः समाधियुक्तेन क्रियायोगेन कर्दमः ।

सम्प्रपेदे हरिं भक्त्या प्रपन्नवरदाशुषम् ॥ ७ ॥


तावत्प्रसन्नो भगवान् पुष्कराक्षः कृते युगे ।

दर्शयामास तं क्षत्तः शाब्दं ब्रह्म दधद्वपुः ॥ ८ ॥


स तं विरजमर्काभं सितपद्मोत्पलस्रजम् ।

स्निग्धनीलालकव्रात वक्त्राब्जं विरजोऽम्बरम् ॥ ९ ॥


किरीटिनं कुण्डलिनं शङ्खचक्रगदाधरम् ।

श्वेतोत्पलक्रीडनकं मनःस्पर्शस्मितेक्षणम् ॥ १० ॥


विन्यस्तचरणाम्भोजं अंसदेशे गरुत्मतः ।

दृष्ट्वा खेऽवस्थितं वक्षः श्रियं कौस्तुभकन्धरम् ॥ ११ ॥


जातहर्षोऽपतन्मूर्ध्ना क्षितौ लब्धमनोरथः ।

गीर्भिस्त्वभ्यगृणात्प्रीति स्वभावात्मा कृताञ्जलिः ॥ १२ ॥


             ऋषिरुवाच


जुष्टं बताद्याखिलसत्त्वराशेः

     सांसिध्यमक्ष्णोस्तव दर्शनान्नः ।

यद्दर्शनं जन्मभिरीड्य सद्‌भिः

     आशासते योगिनो रूढयोगाः ॥ १३ ॥


ये मायया ते हतमेधसस्त्वत्

     पादारविन्दं भवसिन्धुपोतम् ।

उपासते कामलवाय तेषां

     रासीश कामान् निरयेऽपि ये स्युः ॥ १४ ॥


तथा स चाहं परिवोढुकामः

     समानशीलां गृहमेधधेनुम् ।

उपेयिवान् मूलमशेषमूलं

     दुराशयः कामदुघाङ्‌घ्रिपस्य ॥ १५ ॥


प्रजापतेस्ते वचसाधीश तन्त्या

     लोकः किलायं कामहतोऽनुबद्धः ।

अहं च लोकानुगतो वहामि

     बलिं च शुक्लानिमिषाय तुभ्यम् ॥ १६ ॥


लोकांश्च लोकानुगतान् पशूंश्च

     हित्वा श्रितास्ते चरणातपत्रम् ।

परस्परं त्वद्‍गुणवादसीधु

     पीयूषनिर्यापितदेहधर्माः ॥ १७ ॥


न तेऽजराक्षभ्रमिरायुरेषां

     त्रयोदशारं त्रिशतं षष्टिपर्व ।

षण्नेम्यनन्तच्छदि यत्त्रिणाभि

     करालस्रोतो जगदाच्छिद्य धावत् ॥ १८ ॥


एकः स्वयं सन्जगतः सिसृक्षया

     अद्वितीययात्मन् अधि योगमायया ।

सृजस्यदः पासि पुनर्ग्रसिष्यसे

     यथोर्णनाभिः भगवन् स्वशक्तिभिः ॥ १९ ॥


नैतद्‍बताधीश पदं तवेप्सितं

     यन्मायया नस्तनुषे भूतसूक्ष्मम् ।

अनुग्रहायास्त्वपि यर्हि मायया

     लसत्तुलस्या तनुवा विलक्षितः ॥ २० ॥


तं त्वानुभूत्योपरतक्रियार्थं

     स्वमायया वर्तितलोकतन्त्रम् ।

नमाम्यभीक्ष्णं नमनीयपाद

     सरोजमल्पीयसि कामवर्षम् ॥ २१ ॥


            ऋषिरुवाच


इत्यव्यलीकं प्रणुतोऽब्जनाभः

     तं आबभाषे वचसामृतेन ।

सुपर्णपक्षोपरि रोचमानः

     प्रेमस्मित उद्‌वीक्षणविभ्रमद्‍भ्रूः ॥ २२ ॥


           श्रीभगवानुवाच


विदित्वा तव चैत्यं मे पुरैव समयोजि तत् ।

यदर्थं आत्मनियमैः त्वयैवाहं समर्चितः ॥ २३ ॥


न वै जातु मृषैव स्यात् प्रजाध्यक्ष मदर्हणम् ।

भवद्विधेष्वतितरां मयि सङ्गृभितात्मनाम् ॥ २४ ॥


प्रजापतिसुतः सम्राट् मनुर्विख्यातमङ्गलः ।

ब्रह्मावर्तं योऽधिवसन् शास्ति सप्तार्णवां महीम् ॥ २५ ॥


स चेह विप्र राजर्षिः महिष्या शतरूपया ।

आयास्यति दिदृक्षुस्त्वां परश्वो धर्मकोविदः ॥ २६ ॥


आत्मजां असितापाङ्गीं वयःशीलगुणान्विताम् ।

मृगयन्तीं पतिं दास्यति अनुरूपाय ते प्रभो ॥ २७ ॥


समाहितं ते हृदयं यत्र इमान् परिवत्सरान् ।

सा त्वां ब्रह्मन् नृपवधूः काममाशु भजिष्यति ॥ २८ ॥


या ते आत्मभृतं वीर्यं नवधा प्रसविष्यति ।

वीर्ये त्वदीये ऋषय आधास्यन्ति अञ्जसात्मनः ॥ २९ ॥


त्वं च सम्यग् अनुष्ठाय निदेशं मे उशत्तमः ।

मयि तीर्थीकृताशेष क्रियार्थो मां प्रपत्स्यसे ॥ ३० ॥


कृत्वा दयां च जीवेषु दत्त्वा चाभयमात्मवान् ।

मय्यात्मानं सह जगद् द्रक्ष्यस्यात्मनि चापि माम् ॥ ३१ ॥


सहाहं स्वांशकलया त्वद्वीर्येण महामुने ।

तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्वसंहिताम् ॥ ३२ ॥


            मैत्रेय उवाच


एवं तं अनुभाष्याथ भगवान् प्रत्यगक्षजः ।

जगाम बिन्दुसरसः सरस्वत्या परिश्रितात् ॥ ३३ ॥


निरीक्षतस्तस्य ययावशेष

     सिद्धेश्वराभिष्टुतसिद्धमार्गः ।

आकर्णयन् पत्ररथेन्द्रपक्षैः

     उच्चारितं स्तोममुदीर्णसाम ॥ ३४ ॥


अथ सम्प्रस्थिते शुक्ले कर्दमो भगवान् ऋषिः ।

आस्ते स्म बिन्दुसरसि तं कालं प्रतिपालयन् ॥ ३५ ॥


मनुः स्यन्दनमास्थाय शातकौम्भपरिच्छदम् ।

आरोप्य स्वां दुहितरं सभार्यः पर्यटन् महीम् ॥ ३६ ॥


तस्मिन् सुधन्वन्नहनि भगवान् यत्समादिशत् ।

उपायादाश्रमपदं मुनेः शान्तव्रतस्य तत् ॥ ३७ ॥


यस्मिन्भगवतो नेत्रान् न्यपतन् अश्रुबिन्दवः ।

कृपया सम्परीतस्य प्रपन्नेऽर्पितया भृशम् ॥ ३८ ॥


तद्वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम् ।

पुण्यं शिवामृतजलं महर्षिगणसेवितम् ॥ ३९ ॥


पुण्यद्रुमलताजालैः कूजत् पुण्यमृगद्विजैः ।

सर्वर्तुफलपुष्पाढ्यं वनराजिश्रियान्वितम् ॥ ४० ॥


मत्त-द्विजगणैर्घुष्टं मत्तभ्रमर विभ्रमम् ।

मत्त-बर्हिनटाटोपं आह्वयन् मत्तकोकिलम् ॥ ४१ ॥


कदम्ब चम्पकाशोक करञ्ज बकुलासनैः ।

कुन्दमन्दारकुटजैः चूतपोतैः अलङ्कृतम् ॥ ४२ ॥


कारण्डवैः प्लवैर्हंसैः कुररैः जलकुक्कुटैः ।

सारसैः चक्रवाकैश्च चकोरैः वल्गु कूजितम् ॥ ४३ ॥


तथैव हरिणैः क्रोडैः श्वावित् गवय कुञ्जरैः ।

गोपुच्छैः हरिभिः मर्कैः नकुलैः नाभिभिर्वृतम् ॥ ४४ ॥


प्रविश्य तत्तीर्थवरं आदिराजः सहात्मजः ।

ददर्श मुनिमासीनं तस्मिन् हुतहुताशनम् ॥ ४५ ॥


विद्योतमानं वपुषा तपसि उग्रयुजा चिरम् ।

नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात् ।

तद्व्याहृतामृतकला पीयूषश्रवणेन च ॥ ४६ ॥


प्रांशुं पद्मपलाशाक्षं जटिलं चीरवाससम् ।

उपसंश्रित्य मलिनं यथार्हणं असंस्कृतम् ॥ ४७ ॥


अथोटजमुपायातं नृदेवं प्रणतं पुरः ।

सपर्यया पर्यगृह्णात् प्रतिनन्द्यानुरूपया ॥ ४८ ॥


गृहीतार्हणमासीनं संयतं प्रीणयन् मुनिः ।

स्मरन् भगवदादेशं इत्याह श्लक्ष्णया गिरा ॥ ४९ ॥


नूनं चङ्क्रमणं देव सतां संरक्षणाय ते ।

वधाय चासतां यस्त्वं हरेः शक्तिर्हि पालिनी ॥ ५० ॥


योऽर्केन्दु अग्नीन्द्रवायूनां यमधर्मप्रचेतसाम् ।

रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नमः ॥ ५१ ॥


न यदा रथमास्थाय जैत्रं मणिगणार्पितम् ।

विस्फूर्जत् चण्डकोदण्डो रथेन त्रासयन् अघान् ॥ ५२ ॥


स्वसैन्यचरणक्षुण्णं वेपयन् मण्डलं भुवः ।

विकर्षन् बृहतीं सेनां पर्यटसि अंशुमानिव ॥ ५३ ॥


तदैव सेतवः सर्वे वर्णाश्रमनिबन्धनाः ।

भगवद् रचिता राजन् भिद्येरन् बत दस्युभिः ॥ ५४ ॥


अधर्मश्च समेधेत लोलुपैर्व्यङ्कुशैर्नृभिः ।

शयाने त्वयि लोकोऽयं दस्युग्रस्तो विनङ्क्ष्यति ॥ ५५ ॥


अथापि पृच्छे त्वां वीर यदर्थं त्वं इहागतः ।

तद्वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा ॥ ५६ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे एकविंशोऽध्यायः ॥ २१ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!