भागवत दशम स्कन्ध प्रथम अध्याय (bhagwat 10.1)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 10.1
bhagwat chapter 10.1








                राजोवाच

 

कथितो वंशविस्तारो भवता सोमसूर्ययोः ।

 राज्ञां च उभयवंश्यानां चरितं परमाद्‍भुतम् ॥ १ ॥

 

 यदोश्च धर्मशीलस्य नितरां मुनिसत्तम ।

 तत्रांशेन अवतीर्णस्य विष्णोर्वीर्याणि शंस नः ॥ २ ॥

 

 अवतीर्य यदोर्वंशे भगवान् भूतभावनः ।

 कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात् ॥ ३ ॥

 

निवृत्ततर्षैः उपगीयमानाद्

        भवौषधात् श्रोत्रमनोऽभिरामात् ।

 क उत्तमश्लोकगुणानुवादात्

         पुमान् विरज्येत विना पशुघ्नात् ॥ ४ ॥

 

पितामहा मे समरेऽमरञ्जयैः

          देवव्रताद्यातिरथैस्तिमिङ्‌गिलैः ।

 दुरत्ययं कौरवसैन्यसागरं

       कृत्वातरन् वत्सपदं स्म यत्प्लवाः ॥ ५ ॥

 

द्रौण्यस्त्रविप्लुष्टमिदं मदङ्‌गं

           सन्तानबीजं कुरुपाण्डवानाम् ।

 जुगोप कुक्षिं गत आत्तचक्रो

           मातुश्च मे यः शरणं गतायाः ॥ ६ ॥

 

 वीर्याणि तस्याखिलदेहभाजां

              अन्तर्बहिः पूरुषकालरूपैः ।

 प्रयच्छतो मृत्युमुतामृतं च

          मायामनुष्यस्य वदस्व विद्वन् ॥ ७ ॥

 

 रोहिण्यास्तनयः प्रोक्तो रामः संकर्षणस्त्वया ।

 देवक्या गर्भसंबंधः कुतो देहान्तरं विना ॥ ८ ॥

 

 कस्मात् मुकुन्दो भगवान् पितुर्गेहाद् व्रजं गतः ।

 क्व वासं ज्ञातिभिः सार्धं कृतवान् सात्वतां पतिः ॥ ९ ॥

 

 व्रजे वसन् किं अकरोत् मधुपुर्यां च केशवः ।

 भ्रातरं चावधीत् कंसं मातुः अद्धा अतदर्हणम् ॥ १० ॥

 

 देहं मानुषमाश्रित्य कति वर्षाणि वृष्णिभिः ।

 यदुपुर्यां सहावात्सीत् पत्‍न्यः कत्यभवन् प्रभोः ॥ ११ ॥

 

 एतत् अन्यच्च सर्वं मे मुने कृष्णविचेष्टितम् ।

 वक्तुमर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम् ॥ १२ ॥

 

 नैषातिदुःसहा क्षुन्मां त्यक्तोदं अपि बाधते ।

 पिबन्तं त्वन्मुखाम्भोज अच्युतं हरिकथामृतम् ॥ १३ ॥

 

                 सूत उवाच

 

 एवं निशम्य भृगुनन्दन साधुवादं

    वैयासकिः स भगवान् अथ विष्णुरातम्।

 प्रत्यर्च्य कृष्णचरितं कलिकल्मषघ्नं

           व्याहर्तुमारभत भागवतप्रधानः ॥ १४ ॥

 

              श्रीशुक उवाच

 

सम्यग्व्यवसिता बुद्धिः तव राजर्षिसत्तम ।

 वासुदेवकथायां ते यज्जाता नैष्ठिकी रतिः ॥ १५ ॥

 

 वासुदेवकथाप्रश्नः पुरुषान् त्रीन् पुनाति हि ।

 वक्तारं पृच्छकं श्रोतॄन् तत्पादसलिलं यथा ॥ १६ ॥

 

 भूमिः दृप्तनृपव्याज दैत्यानीकशतायुतैः ।

 आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ ॥ १७ ॥

 

 गौर्भूत्वा अश्रुमुखी खिन्ना क्रन्दन्ती करुणं विभोः ।

 उपस्थितान्तिके तस्मै व्यसनं स्वं अवोचत ॥ १८ ॥

 

 ब्रह्मा तद् उपधार्याथ सह देवैस्तया सह ।

 जगाम स-त्रिनयनः तीरं क्षीरपयोनिधेः ॥ १९ ॥

 

 तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम् ।

 पुरुषं पुरुषसूक्तेन उपतस्थे समाहितः ॥ २० ॥

 

गिरं समाधौ गगने समीरितां

        निशम्य वेधास्त्रिदशानुवाच ह ।

 गां पौरुषीं मे श्रृणुतामराः पुनः

     विधीयतां आशु तथैव मा चिरम् ॥ २१ ॥

 

 पुरैव पुंसा अवधृतो धराज्वरो

     भवद्‌भिः अंशैः यदुषूपजन्यताम् ।

 स यावद् उर्व्या भरं इश्वरेश्वरः

    स्वकालशक्त्या क्षपयन् चरेद् भुवि॥ २२ ॥

 

 वसुदेवगृहे साक्षाद् भगवान् पुरुषः परः ।

 जनिष्यते तत्प्रियार्थं संभवन्तु सुरस्त्रियः ॥ २३ ॥

 

 वासुदेवकलानन्तः सहस्रवदनः स्वराट् ।

 अग्रतो भविता देवो हरेः प्रियचिकीर्षया ॥ २४ ॥

 

 विष्णोर्माया भगवती यया सम्मोहितं जगत् ।

 आदिष्टा प्रभुणांशेन कार्यार्थे संभविष्यति ॥ २५ ॥

 

              श्रीशुक उवाच

 

 इत्यादिश्यामरगणान् प्रजापतिपतिः विभुः ।

 आश्वास्य च महीं गीर्भिः स्वधाम परमं ययौ ॥ २६ ॥

 

 शूरसेनो यदुपतिः मथुरां आवसन् पुरीम् ।

 माथुरान् शूरसेनांश्च विषयान् बुभुजे पुरा ॥ २७ ॥

 

 राजधानी ततः साभूत् सर्वयादव भूभुजाम् ।

 मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः ॥ २८ ॥

 

 तस्यां तु कर्हिचित् शौरिः वसुदेवः कृतोद्‌वहः ।

 देवक्या सूर्यया सार्धं प्रयाणे रथमारुहत् ॥ २९ ॥

 

 उग्रसेनसुतः कंसः स्वसुः प्रियचिकीर्षया ।

 रश्मीन् हयानां जग्राह रौक्मै रथशतैर्वृतः ॥ ३० ॥

 

 चतुःशतं पारिबर्हं गजानां हेममालिनाम् ।

 अश्वानां अयुतं सार्धं रथानां च त्रिषट्शतम् ॥ ३१ ॥

 

 दासीनां सुकुमारीणां द्वे शते समलंकृते ।

 दुहित्रे देवकः प्रादात् याने दुहितृवत्सलः ॥ ३२ ॥

 

 शंखतूर्यमृदंगाश्च नेदुः दुन्दुभयः समम् ।

 प्रयाणप्रक्रमे तावत् वरवध्वोः सुमंगलम् ॥ ३३ ॥

 

 पथि प्रग्रहिणं कंसं आभाष्य आह अशरीरवाक् ।

 अस्यास्त्वां अष्टमो गर्भो हन्ता यां वहसे अबुध ॥ ३४ ॥

 

 इत्युक्तः स खलः पापो भोजानां कुलपांसनः ।

 भगिनीं हन्तुमारब्धः खड्गपाणिः कचेऽग्रहीत् ॥ ३५ ॥

 

 तं जुगुप्सितकर्माणं नृशंसं निरपत्रपम् ।

 वसुदेवो महाभाग उवाच परिसान्त्वयन् ॥ ३६ ॥

 

              वसुदेव उवाच

 

 श्लाघनीयगुणः शूरैः भवान् भोज-यशस्करः ।

 स कथं भगिनीं हन्यात् स्त्रियं उद्‌वाहपर्वणि ॥ ३७ ॥

 

 मृत्युर्जन्मवतां वीर देहेन सह जायते ।

 अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥ ३८ ॥

 

 देहे पञ्चत्वमापन्ने देही कर्मानुगोऽवशः ।

 देहान्तरं अनुप्राप्य प्राक्तनं त्यजते वपुः ॥ ३९ ॥

 

 व्रजन् तिष्ठन् पदैकेन यथैवैकेन गच्छति ।

 यथा तृणजलूकैवं देही कर्मगतिं गतः ॥ ४० ॥

 

स्वप्ने यथा पश्यति देहमीदृशं

          मनोरथेन अभिनिविष्टचेतनः ।

 दृष्टश्रुताभ्यां मनसानुचिन्तयन्

       प्रपद्यते तत् किमपि ह्यपस्मृतिः ॥ ४१ ॥

 

 यतो यतो धावति दैवचोदितं

         मनो विकारात्मकमाप पञ्चसु ।

 गुणेषु मायारचितेषु देह्यसौ

          प्रपद्यमानः सह तेन जायते ॥ ४२ ॥

 

 ज्योतिर्यथैव उदकपार्थिवेष्वदः

           समीरवेगानुगतं विभाव्यते ।

 एवं स्वमायारचितेष्वसौ पुमान्

          गुणेषु रागानुगतो विमुह्यति ॥ ४३ ॥

 

 तस्मात् न कस्यचिद् द्रोहं आचरेत् स तथाविधः ।

 आत्मनः क्षेममन्विच्छन् द्रोग्धुर्वै परतो भयम् ॥ ४४ ॥

 

 एषा तव अनुजा बाला कृपणा पुत्रिकोपमा ।

 हन्तुं नार्हसि कल्याणीं इमां त्वं दीनवत्सलः ॥ ४५ ॥

 

              श्रीशुक उवाच

 

 एवं स सामभिर्भेदैः बोध्यमानोऽपि दारुणः ।

 न न्यवर्तत कौरव्य पुरुषादान् अनुव्रतः ॥ ४६ ॥

 

 निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यानकदुन्दुभिः ।

 प्राप्तं कालं प्रतिव्योढुं इदं तत्रान्वपद्यत ॥ ४७ ॥

 

 मृत्युर्बुद्धिमतापोह्यो यावद्‍बुद्धिबलोदयम् ।

 यद्यसौ न निवर्तेत नापराधोऽस्ति देहिनः ॥ ४८ ॥

 

 प्रदाय मृत्यवे पुत्रान् मोचये कृपणां इमाम् ।

 सुता मे यदि जायेरन् मृत्युर्वा न म्रियेत चेत् ॥ ४९ ॥

 

 विपर्ययो वा किं न स्याद् गतिर्धातुः दुरत्यया ।

 उपस्थितो निवर्तेत निवृत्तः पुनरापतेत् ॥ ५० ॥

 

अग्नेर्यथा दारुवियोगयोगयोः

            अदृष्टतोऽन्यन्न निमित्तमस्ति ।

 एवं हि जन्तोरपि दुर्विभाव्यः

               शरीर संयोगवियोगहेतुः ॥ ५१ ॥

 

 एवं विमृश्य तं पापं यावद् आत्मनिदर्शनम् ।

 पूजयामास वै शौरिः बहुमानपुरःसरम् ॥ ५२ ॥

 

 प्रसन्न वदनाम्भोजो नृशंसं निरपत्रपम् ।

 मनसा दूयमानेन विहसन् इदमब्रवीत् ॥ ५३ ॥

 

                वसुदेव उवाच

 

 न ह्यस्यास्ते भयं सौम्य यद् वाक् आहाशरीरिणी ।

 पुत्रान् समर्पयिष्येऽस्या यतस्ते भयमुत्थितम् ॥ ५४ ॥

 

                श्रीशुक उवाच

 

 स्वसुर्वधात् निववृते कंसः तद्वाक्यसारवित् ।

 वसुदेवोऽपि तं प्रीतः प्रशस्य प्राविशद् गृहम् ॥ ५५ ॥

 

 अथ काल उपावृत्ते देवकी सर्वदेवता ।

 पुत्रान् प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम् ॥ ५६ ॥

 

 कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः ।

 अर्पयामास कृच्छ्रेण सोऽनृताद् अतिविह्वलः ॥ ५७ ॥

 

 किं दुःसहं नु साधूनां विदुषां किं अपेक्षितम् ।

 किं अकार्यं कदर्याणां दुस्त्यजं किं धृतात्मनाम् ॥ ५८ ॥

 

 दृष्ट्वा समत्वं तत् शौरेः सत्ये चैव व्यवस्थितिम् ।

 कंसस्तुष्टमना राजन् प्रहसन् इदमब्रवीत् ॥ ५९ ॥

 

 प्रतियातु कुमारोऽयं न ह्यस्मादस्ति मे भयम् ।

 अष्टमाद् युवयोर्गर्भान् मृत्युर्मे विहितः किल ॥ ६० ॥

 

 तथेति सुतमादाय ययौ आनकदुन्दुभिः ।

 नाभ्यनन्दत तद्वाक्यं असतोऽविजितात्मनः ॥ ६१ ॥

 

 नन्दाद्या ये व्रजे गोपा याश्चामीषां च योषितः ।

 वृष्णयो वसुदेवाद्या देवक्याद्या यदुस्त्रियः ॥ ६२ ॥

 

 सर्वे वै देवताप्राया उभयोरपि भारत ।

 ज्ञातयो बन्धुसुहृदो ये च कंसं अनुव्रताः ॥ ६३ ॥

 

 एतत् कंसाय भगवान् शशंसाभ्येत्य नारदः ।

 भूमेर्भारायमाणानां दैत्यानां च वधोद्यमम् ॥ ६४ ॥

 

 ऋषेः विनिर्गमे कंसो यदून् मत्वा सुरान् इति ।

 देवक्या गर्भसंभूतं विष्णुं च स्ववधं प्रति ॥ ६५ ॥

 

 देवकीं वसुदेवं च निगृह्य निगडैर्गृहे ।

 जातं जातं अहन् पुत्रं तयोः अजनशंकया ॥ ६६ ॥

 

 मातरं पितरं भ्रातॄन् सर्वांश्च सुहृदस्तथा ।

 घ्नन्ति ह्यसुतृपो लुब्धा राजानः प्रायशो भुवि ॥ ६७॥

 

 आत्मानं इह सञ्जातं जानन् प्राग् विष्णुना हतम् ।

 महासुरं कालनेमिं यदुभिः स व्यरुध्यत ॥ ६८ ॥

 

 उग्रसेनं च पितरं यदुभोजान्धकाधिपम् ।

 स्वयं निगृह्य बुभुजे शूरसेनान् महाबलः ॥ ६९ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे पूर्वार्धे प्रथमोध्याऽयः॥१॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!