भागवत षष्टम स्कन्ध नवदश अध्याय (bhagwat 6.19)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 6.19
bhagwat chapter 6.19



               श्रीराजोवाच 


व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम् ।

तस्य वेदितुमिच्छामि येन विष्णुः प्रसीदति ॥ १ ॥


              श्रीशुक उवाच 


शुक्ले मार्गशिरे पक्षे योषिद्‍भर्तुरनुज्ञया ।

आरभेत व्रतमिदं सार्वकामिकमादितः ॥ २ ॥

 

निशम्य मरुतां जन्म ब्राह्मणान् अनुमन्त्र्य च ।

स्नात्वा शुक्लदती शुक्ले वसीतालङ्‌कृताम्बरे ।

पूजयेत् प्रातराशात् प्राग् भगवन्तं श्रिया सह ॥ ३ ॥

 

अलं ते निरपेक्षाय पूर्णकाम नमोऽस्तु ते ।

महाविभूतिपतये नमः सकलसिद्धये ॥ ४ ॥

 

यथा त्वं कृपया भूत्या तेजसा महिमौजसा ।

जुष्ट ईश गुणैः सर्वैः ततोऽसि भगवान् प्रभुः ॥ ५ ॥

 

विष्णुपत्‍नि महामाये महापुरुषलक्षणे ।

प्रीयेथा मे महाभागे लोकमातर्नमोऽस्तु ते ॥ ६ ॥

 

ॐ नमो भगवते महापुरुषाय महानुभावाय

महाविभूतिपतये सह महाविभूतिभिः

बलिमुपहरामीति । अनेनाहरहर्मन्त्रेण

विष्णोरावाहनार्घ्यपाद्योपस्पर्शनस्नान

वास‌उपवीतविभूषण गन्धपुष्पधूपदीपोपहारादि

उपचारान् सुसमाहित उपाहरेत् ॥ ७ ॥

 

हविःशेषं च जुहुयादनले द्वादशाहुतीः ।

ॐ नमो भगवते महापुरुषाय 

महाविभूतिपतये स्वाहेति ॥ ८ ॥

 

श्रियं विष्णुं च वरदावाशिषां प्रभवावुभौ ।

भक्त्या सम्पूजयेन्नित्यं यदीच्छेत्सर्वसम्पदः ॥ ९ ॥

 

प्रणमेद् दण्डवद्‍भूमौ भक्तिप्रह्वेण चेतसा ।

दशवारं जपेन्मन्त्रं ततः स्तोत्रमुदीरयेत् ॥ १० ॥

 

युवां तु विश्वस्य विभू जगतः कारणं परम् ।

इयं हि प्रकृतिः सूक्ष्मा मायाशक्तिर्दुरत्यया ॥ ११ ॥

 

तस्या अधीश्वरः साक्षात् त्वमेव पुरुषः परः ।

त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग्भवान् ॥ १२ ॥

 

गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग्भवान् ।

त्वं हि सर्वशरीर्यात्मा श्रीः शरीरेन्द्रियाशयाः ।

नामरूपे भगवती प्रत्ययस्त्वं अपाश्रयः ॥ १३ ॥

 

यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ ।

तथा म उत्तमश्लोक सन्तु सत्या महाशिषः ॥ १४ ॥

 

इत्यभिष्टूय वरदं श्रीनिवासं श्रिया सह ।

तन्निःसार्योपहरणं दत्त्वाऽऽचमनमर्चयेत् ॥ १५ ॥

 

ततः स्तुवीत स्तोत्रेण भक्तिप्रह्वेण चेतसा ।

यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद् हरिम् ॥ १६ ॥

 

पतिं च परया भक्त्या महापुरुषचेतसा ।

प्रियैस्तैस्तैरुपनमेत् प्रेमशीलः स्वयं पतिः ।

 

बिभृयात् सर्वकर्माणि पत्‍न्या उच्चावचानि च ॥ १७ ॥

कृतमेकतरेणापि दम्पत्योरुभयोरपि ।

 

पत्‍न्यां कुर्यादनर्हायां पतिरेतत् समाहितः ॥ १८ ॥

विष्णोर्व्रतमिदं बिभ्रन् न विहन्यात् कथञ्चन ।

 

विप्रान् स्त्रियो वीरवतीः स्रग्गन्धबलिमण्डनैः ।

अर्चेदहरहर्भक्त्या देवं नियममास्थितः ॥ १९ ॥

 

उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः ।

अद्यात् आत्मविशुद्ध्यर्थं सर्वकामर्द्धये तथा ॥ २० ॥

 

एतेन पूजाविधिना मासान् द्वादश हायनम् ।

नीत्वाथोपचरेत् साध्वी कार्तिके चरमेऽहनि ॥ २१ ॥

 

श्वोभूतेऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ववत् ।

पयःश्रृतेन जुहुयात् चरुणा सह सर्पिषा ।

पाकयज्ञविधानेन द्वादशैवाहुतीः पतिः ॥ २२ ॥

 

आशिषः शिरसाऽऽदाय द्विजैः प्रीतैः समीरिताः ।

प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया ॥ २३ ॥

 

आचार्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः ।

दद्यात्पत्‍न्यै चरोः शेषं सुप्रजास्त्वं सुसौभगम् ॥ २४ ॥

 

एतच्चरित्वा विधिवद्व्रतं विभोः

            अभीप्सितार्थं लभते पुमानिह ।

स्त्री त्वेतदास्थाय लभेत सौभगं

          श्रियं प्रजां जीवपतिं यशो गृहम् ॥ २५ ॥

 

कन्या च विन्देत समग्रलक्षणं

          वरं त्ववीरा हतकिल्बिषां गतिम् ।

मृतप्रजा जीवसुता धनेश्वरी

              सुदुर्भगा सुभगा रूपमग्र्यम् ॥ २६ ॥

 

विन्देद् विरूपा विरुजा विमुच्यते

             य आमयावीन्द्रियकल्यदेहम् ।

एतत्पठन्नभ्युदये च कर्मणि

              अनन्ततृप्तिः पितृदेवतानाम् ॥ २७ ॥

 

तुष्टाः प्रयच्छन्ति समस्तकामान्

          होमावसाने हुतभुक् श्रीः हरिश्च ।

राजन् महन्मरुतां जन्म पुण्यं

                दितेर्व्रतं चाभिहितं महत्ते ॥ २८ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे पुंसवनव्रतकथनं नाम एकोनविंशोऽध्यायः ॥ १९ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!