भागवत पञ्चम स्कन्ध षष्टम अध्याय ( Bhagwat 5.6 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 5.6
bhagwat chapter 5.6


राजोवाच


न नूनं भगव आत्मारामाणां योगसमीरितज्ञानावभर्जितकर्मबीजानामैश्वर्याणि पुनः क्लेशदानि भवितुमर्हन्ति यदृच्छयोपगतानि ॥ १॥


ऋषिरुवाच


सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा विश्रम्भमनवस्थानस्य शठकिरात इव सङ्गच्छन्ते ॥ २॥तथा चोक्तम् -


न  कुर्यात्कर्हिचित्सख्यं  मनसि ह्यनवस्थिते।

     यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ॥ ३॥

नित्यं  ददाति कामस्य च्छिद्रं तमनु येऽरयः।

     योगिनः  कृतमैत्रस्य  पत्युर्जायेव  पुंश्चली ॥ ४॥

कामो मन्युर्मदो  लोभः शोकमोहभयादयः।

     कर्मबन्धश्च यन्मूलः  स्वीकुर्यात्को नु तद्बुधः॥ ५॥


अथैवमखिललोकपालललामोऽपि विलक्षणैर्जडवदवधूतवेषभाषा-चरितैरविलक्षित भगवत्प्रभावो योगिनां साम्परायविधिमनुशिक्षयन्स्वकलेवरं जिहासुरात्मन्यात्मानमसंव्यवहितमनर्थान्तर-भावेनान्वीक्षमाण उपरतानुवृत्तिरुपरराम ॥ ६॥ तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य योगमायावासनया देह इमां जगतीमभिमानाभासेन सङ्क्रममाणः कोङ्कवेङ्ककुटकान्दक्षिणकर्णाटकान्देशान्यदृच्छयोपगतः कुटकाचलोपवन आस्य कृताश्मकवल उन्माद इव मुक्तमूर्धजोऽसंवीत एव विचचार ॥ ७॥ अथ समीरवेगविधूतवेणुविकर्षणजातोग्रदावानलस्तद्वनमालेलिहानः सह तेन ददाह ॥ ८॥ यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्ककुटकानां राजार्हन्नामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्वधर्मपथमकुतोभयमपहाय कुपथपाखण्डमसमञ्जसं निजमनीषया मन्दः सम्प्रवर्तयिष्यते ॥ ९॥ येन ह वाव कलौ मनुजापसदा देवमायामोहिताः स्वविधिनियोगशौचचारित्रविहीना देवहेलनान्यपव्रतानि निजनिजेच्छया गृह्णाना अस्नानानाचमनाशौचकेशोल्लुञ्चनादीनि कलिनाधर्मबहुलेनोपहतधियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषकाः प्रायेण भविष्यन्ति ॥ १०॥ ते च ह्यर्वाक्तनया निजलोकयात्रयान्धपरम्परयाश्वस्तास्तमस्यन्धे स्वयमेव प्रपतिष्यन्ति ॥ ११॥ अयमवतारो रजसोपप्लुतकैवल्योपशिक्षणार्थः ॥ १२॥ तस्यानुगुणान्श्लोकान्गायन्ति -


अहो भुवः सप्तसमुद्रवत्या 

द्वीपेषु वर्षेष्वधिपुण्यमेतत्।

गायन्ति यत्रत्यजना मुरारेः 

         कर्माणि भद्राण्यवतारवन्ति ॥ १३॥


अहो नु वंशो यशसावदातः 

प्रैयव्रतो यत्र पुमान्पुराणः।

कृतावतारः पुरुषः स आद्य-

श्चचार धर्मं यदकर्महेतुम् ॥ १४॥


को न्वस्य काष्ठामपरोऽनुगच्छे-

न्मनोरथेनाप्यभवस्य योगी।

यो योगमायाः स्पृहयत्युदस्ता 

ह्यसत्तया येन कृतप्रयत्नाः ॥ १५॥


इति ह स्म सकलवेदलोकदेवब्राह्मणगवां परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरितमीरितं पुंसां समस्तदुश्चरिताभिहरणं परममहामङ्गलायनमिदमनुश्रद्धयोपचितयानुशृणोत्याश्रावयति वा-वहितो भगवति तस्मिन्वासुदेव एकान्ततो भक्तिरनयोरपि समनुवर्तते ॥ १६॥ यस्यामेव कवय आत्मानमविरतं विविधवृजिनसंसारपरितापोपतप्यमानमनुसवनं स्नापयन्तस्तयैव परया निर्वृत्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्तसर्वार्थाः ॥ १७॥ 


राजन्पतिर्गुरुरलं भवतां यदूनां

दैवं प्रियः कुलपतिः क्व च किङ्करो वः

अस्त्वेवमङ्ग भगवान्भजतां मुकुन्दो

        मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥ १८॥


नित्यानुभूतनिजलाभनिवृत्ततृष्णः

श्रेयस्यतद्रचनया चिरसुप्तबुद्धेः

लोकस्य यः करुणयाभयमात्मलोकम्

    आख्यान्नमो भगवते ऋषभाय तस्मै ॥१९॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ऋषभदेवानुचरिते षष्ठोऽध्यायः

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!