भागवत पञ्चम स्कन्ध पञ्चविंशति अध्याय ( bhagwat 5.25 )

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 5.25
bhagwat chapter 5.25



श्रीशुक उवाच


तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तरआस्ते या वै कला भगवतस्तामसी समाख्याताऽनन्त इति सात्वतीया द्रष्ट्टदृश्ययोःसङ्कर्षणमहमित्यभिमानलक्षणं यं सङ्कर्षणमित्याचक्षते ॥ १ ॥ यस्येदं क्षितिमण्डले भगवतोऽनन्तमूर्तेः सहस्रशिरस एकस्मिन्नेव शीर्षणि ध्रियमाणं सिद्धार्थ इव लक्ष्यते ॥ २ ॥ यस्य ह वा इदं कालेनोपसंजिहीर्षतोऽमर्षविरचितरुचिरभ्रमद्‌भुवोरन्तरेण साङ्कर्षणो नाम रुद्र एकादशव्यूहस्त्र्यक्षस्त्रिशिखं शूलमुत्तम्भयन्नुदतिष्ठत् ॥ ३ ॥यस्याङ्घ्रिकमलयुगलारुणविशदनखमणिषण्डमण्डलेष्वहिपतयः सह सात्वतर्षभैरेकान्तभक्तियोगेनावनमन्तः स्ववदनानि परिस्फुरत्कुण्डलप्रभामण्डितगण्डस्थलान्यतिमनोहराणि प्रमुदितमनसः खलु विलोकयन्ति ॥ ४ ॥यस्यैव हि नागराजकुमार्य आशिष आशासानाश्चार्वङ्गवलयविलसितविशदविपुलधवलसुभगरुचिरभुजरजतस्तम्भेष्वगुरुचन्दनकुङ्कुमपङ्कानुलेपेनावलिम्पमानास्तदभिमर्शनोन्मथितहृदयमकरध्वजावेशरुचिरललितस्मितास्तदनुरागमदमुदितमदविघूर्णितारुणकरुणावलोकनयनवदनारविन्दं सव्रीडं किलविलोकयन्ति ॥ ५ ॥ स एव भगवाननन्तोऽनन्तगुणार्णव आदिदेव उपसंहृतामर्षरोषवेगो लोकानां स्वस्तय आस्ते ॥ ६ ॥ध्यायमानः सुरासुरोरगसिद्धगन्धर्व-विद्याधर-मुनिगणैरनवरत-मदमुदितविकृत-विह्वललोचनः सुललित-मुखरिकामृतेनाप्यायमानः स्वपार्षदविबुधयूथपतीनपरिम्लानरागनवतुलसिकामोदमध्वासवेन माद्यन्मधुकरत्रातमधुरगीतश्रियं वैजयन्तीं स्वां वनमालां नीलवासा एककुण्डलो हलककुदि कृतसुभगसुन्दरभुजो भगवान्माहेन्द्रो वारणेन्द्र इव काञ्चनीं कक्षामुदारलीलो बिभर्ति ॥ ७ ॥ य एष एवमनुश्रुतो ध्यायमानो मुमुक्षूणामनादिकालकर्मवासनाग्रथितमविद्यामयं हृदयग्नन्थिं सत्त्वरजस्तमोमयमन्तर्हृदयं गत आशु निर्भिनत्ति तस्यानुभावान् भगवान् स्वायम्भुवो नारदः सह तुम्बुरुणा सभायां ब्रह्मणः संश्लोकयामास ॥ ८ ॥ 


उत्पत्तिस्थितिलयहेतवोऽस्य कल्पाः

     सत्त्वाद्याः प्रकृतिगुणायदीक्षयाऽऽसन् ।

यद्‌रूपं ध्रुवमकृतं यदेकमात्मन्

     नानाधात्कथमु ह वेद तस्य वर्त्म ॥ ९ ॥

 

मूर्तिं नः पुरुकृपया बभार सत्त्वं

     संशुद्धं सदसदिदं विभाति यत्र ।

यल्लीलां मृगपतिराददेऽनवद्या -

         मादातुं स्वजनमनांस्युदारवीर्यः ॥ १० ॥


 

यन्नाम श्रुतमनुकीर्तयेदकस्मा -

     दार्तो वा यदि पतितः प्रलम्भनाद्वा ।

हन्त्यंहः सपदि नृणामशेषमन्यं

         कं शेषाद्‌भगवत आश्रयेन्मुमुक्षुः ॥ ११ ॥


मूर्धन्यर्पितमणुवत्सहस्रमूर्धो

     भूगोलं सगिरिसरित्समुद्रसत्त्वम् ।

   आनन्त्यादनिमितविक्रमस्य भूम्नः

             को वीर्याण्यधिगणयेत्सहस्रजिह्वः ॥ १२ ॥

 

एवम्प्रभावो भगवाननन्तो

     दुरन्तवीर्योरुगुणानुभावः ।

   मूले रसायाः स्थित आत्मतन्त्रो

               यो लीलया क्ष्मां स्थितये बिभर्ति ॥ १३ ॥


एता ह्येवेह नृभिरुपगन्तव्या गतयो यथाकर्मविनिर्मिता यथोपदेशमनुवर्णिताः कामान् कामयमानैः ॥ १४ ॥ एतावतीर्हि राजन् पुंसः प्रवृत्तिलक्षणस्य धर्मस्य विपाकगतय उच्चावचा विसदृशा यथाप्रन्नं व्याचख्ये किमन्यत्कथयाम इति ॥ १५ ॥ 

 

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भूविवरविध्युपवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!