भागवत तृतीय स्कन्ध विंशति अध्याय (bhagwat 3.20)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 3.20
bhagwat chapter 3.20

                       शौनक उवाच


महीं प्रतिष्ठामध्यस्य सौते स्वायम्भुवो मनुः ।

कानि अन्वतिष्ठद् द्वाराणि मार्गाय अवर जन्मनाम् ॥ १ ॥


क्षत्ता महाभागवतः कृष्णस्यैकान्तिकः सुहृत् ।

यस्तत्याजाग्रजं कृष्णे सापत्यं अघवानिति ॥ २ ॥


द्वैपायनादनवरो महित्वे तस्य देहजः ।

सर्वात्मना श्रितः कृष्णं तत्परांश्चाप्यनुव्रतः ॥ ३ ॥


किं अन्वपृच्छन् मैत्रेयं विरजास्तीर्थसेवया ।

उपगम्य कुशावर्त आसीनं तत्त्ववित्तमम् ॥ ४ ॥


तयोः संवदतोः सूत प्रवृत्ता ह्यमलाः कथाः ।

आपो गाङ्‌गा इवाघघ्नीः हरेः पादाम्बुजाश्रयाः ॥ ५ ॥


ता नः कीर्तय भद्रं ते कीर्तन्योदारकर्मणः ।

रसज्ञः को नु तृप्येत हरिलीलामृतं पिबन् ॥ ६ ॥


एवं उग्रश्रवाः पृष्ट ऋषिभिः नैमिषायनैः ।

भगवति अर्पिताध्यात्मः तान् आह श्रूयतामिति ॥ ७ ॥


                 सूत उवाच


हरेर्धृतक्रोडतनोः स्वमायया

     निशम्य गोरुद्धरणं रसातलात् ।

लीलां हिरण्याक्षमवज्ञया हतं

     सञ्जातहर्षो मुनिमाह भारतः ॥ ८ ॥


                विदुर उवाच


प्रजापतिपतिः सृष्ट्वा प्रजासर्गे प्रजापतीन् ।

किं आरभत मे ब्रह्मन् प्रब्रूह्यव्यक्तमार्गवित् ॥ ९ ॥


ये मरीच्यादयो विप्रा यस्तु स्वायम्भुवो मनुः ।

ते वै ब्रह्मण आदेशात् कथं एतद् अभावयन् ॥ १० ॥


सद्वितीयाः किमसृजन् स्वतन्त्रा उत कर्मसु ।

आहो स्वित्संहताः सर्व इदं स्म समकल्पयन् ॥ ११ ॥


                   मैत्रेय उवाच


दैवेन दुर्वितर्क्येण परेणानिमिषेण च ।

जातक्षोभाद् भगवतो महान् आसीद्‌ गुणत्रयात् ॥ १२ ॥


रजःप्रधानान् महतः त्रिलिङ्‌गो दैवचोदितात् ।

जातः ससर्ज भूतादिः वियदादीनि पञ्चशः ॥ १३ ॥


तानि चैकैकशः स्रष्टुं असमर्थानि भौतिकम् ।

संहत्य दैवयोगेन हैमं अण्डं अवासृजन् ॥ १४ ॥


सोऽशयिष्टाब्धिसलिले आण्डकोशो निरात्मकः ।

साग्रं वै वर्षसाहस्रं अन्ववात्सीत् तं ईश्वरः ॥ १५ ॥


तस्य नाभेरभूत्पद्मं सहस्रार्कोरुदीधिति ।

सर्वजीवनिकायौको यत्र स्वयं अभूत्स्वराट् ॥ १६ ॥


सोऽनुविष्टो भगवता यः शेते सलिलाशये ।

लोकसंस्थां यथा पूर्वं निर्ममे संस्थया स्वया ॥ १७ ॥


ससर्ज च्छाययाविद्यां पञ्चपर्वाणमग्रतः ।

तामिस्रं अन्धतामिस्रं तमो मोहो महातमः ॥ १८ ॥


विससर्जात्मनः कायं नाभिनन्दन् तमोमयम् ।

जगृहुर्यक्षरक्षांसि रात्रिं क्षुत्तृट्समुद्‍भवाम् ॥ १९ ॥


क्षुत्तृड्भ्यां उपसृष्टास्ते तं जग्धुमभिदुद्रुवुः ।

मा रक्षतैनं जक्षध्वं इति ऊचुः क्षुत्तृडर्दिताः ॥ २० ॥


देवस्तानाह संविग्नो मा मां जक्षत रक्षत ।

अहो मे यक्षरक्षांसि प्रजा यूयं बभूविथ ॥ २१ ॥


देवताः प्रभया या या दीव्यन् प्रमुखतोऽसृजत् ।

ते अहार्षुर्देवयन्तो विसृष्टां तां प्रभामहः ॥ २२ ॥


देवोऽदेवाञ्जघनतः सृजति स्मातिलोलुपान् ।

ते एनं लोलुपतया मैथुनायाभिपेदिरे ॥ २३ ॥


ततो हसन् स भगवान् असुरैर्निरपत्रपैः ।

अन्वीयमानस्तरसा क्रुद्धो भीतः परापतत् ॥ २४ ॥


स उपव्रज्य वरदं प्रपन्नार्तिहरं हरिम् ।

अनुग्रहाय भक्तानां अनुरूपात्मदर्शनम् ॥ २५ ॥


पाहि मां परमात्मंस्ते प्रेषणेनासृजं प्रजाः ।

ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो ॥ २६ ॥


त्वमेकः किल लोकानां क्लिष्टानां क्लेशनाशनः ।

त्वमेकः क्लेशदस्तेषां अनासन्न पदां तव ॥ २७ ॥


सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्मदर्शनः ।

विमुञ्चात्मतनुं घोरां इत्युक्तो विमुमोच ह ॥ २८ ॥


तां क्वणच्चरणाम्भोजां मदविह्वल लोचनाम् ।

काञ्चीकलापविलसद् दुकूलत् छन्न रोधसम् ॥ २९ ॥


अन्योन्यश्लेषयोत्तुङ्‌ग निरन्तरपयोधराम् ।

सुनासां सुद्विजां स्निग्ध हासलीलावलोकनाम् ॥ ३० ॥


गूहन्तीं व्रीडयात्मानं नीलालकवरूथिनीम् ।

उपलभ्यासुरा धर्म सर्वे सम्मुमुहुः स्त्रियम् ॥ ३१ ॥


अहो रूपमहो धैर्यं अहो अस्या नवं वयः ।

मध्ये कामयमानानां अकामेव विसर्पति ॥ ३२ ॥


वितर्कयन्तो बहुधा तां सन्ध्यां प्रमदाकृतिम् ।

अभिसम्भाव्य विश्रम्भात् पर्यपृच्छन् कुमेधसः ॥ ३३ ॥


कासि कस्यासि रम्भोरु को वार्थस्तेऽत्र भामिनि ।

रूपद्रविणपण्येन दुर्भगान्नो विबाधसे ॥ ३४ ॥


या वा काचित्त्वमबले दिष्ट्या सन्दर्शनं तव ।

उत्सुनोषीक्षमाणानां कन्दुकक्रीडया मनः ॥ ३५ ॥


नैकत्र ते जयति शालिनि पादपद्मं

     घ्नन्त्या मुहुः करतलेन पतत्पतङ्‌गम् ।

मध्यं विषीदति बृहत्स्तनभारभीतं

     शान्तेव दृष्टिरमला सुशिखासमूहः ॥ ३६ ॥


इति सायन्तनीं सन्ध्यां असुराः प्रमदायतीम् ।

प्रलोभयन्तीं जगृहुः मत्वा मूढधियः स्त्रियम् ॥ ३७ ॥


प्रहस्य भावगम्भीरं जिघ्रन्ति आत्मानमात्मना ।

कान्त्या ससर्ज भगवान् गन्धर्वाप्सरसां गणान् ॥ ३८ ॥


विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम् ।

ते एव चाददुः प्रीत्या विश्वावसुपुरोगमाः ॥ ३९ ॥


सृष्ट्वा भूतपिशाचांश्च भगवान् आत्मतन्द्रिणा ।

दिग्वाससो मुक्तकेशान् वीक्ष्य चामीलयद् दृशौ ॥ ४० ॥


जगृहुस्तद्विसृष्टां तां जृम्भणाख्यां तनुं प्रभोः ।

निद्रां इन्द्रियविक्लेदो यया भूतेषु दृश्यते ।

येनोच्छिष्टान्धर्षयन्ति तमुन्मादं प्रचक्षते ॥ ४१ ॥


ऊर्जस्वन्तं मन्यमान आत्मानं भगवानजः ।

साध्यान् गणान् पितृगणान् परोक्षेणासृजत्प्रभुः ॥ ४२ ॥


ते आत्मसर्गं तं कायं पितरः प्रतिपेदिरे ।

साध्येभ्यश्च पितृभ्यश्च कवयो यद्वितन्वते ॥ ४३ ॥


सिद्धान् विद्याधरांश्चैव तिरोधानेन सोऽसृजत् ।

तेभ्योऽददात् तं आत्मानं अन्तर्धानाख्यमद्‍भुतम् ॥ ४४ ॥


स किन्नरान् किम्पुरुषान् प्रत्यात्म्येनासृजत्प्रभुः ।

मानयन्नात्मनात्मानं आत्माभासं विलोकयन् ॥ ४५ ॥


ते तु तज्जगृहू रूपं त्यक्तं यत्परमेष्ठिना ।

मिथुनीभूय गायन्तः तं एवोषसि कर्मभिः ॥ ४६ ॥


देहेन वै भोगवता शयानो बहुचिन्तया ।

सर्गेऽनुपचिते क्रोधात् उत्ससर्ज ह तद्वपुः ॥ ४७ ॥


येऽहीयन्तामुतः केशा अहयस्तेऽङ्‌ग जज्ञिरे ।

सर्पाः प्रसर्पतः क्रूरा नागा भोगोरुकन्धराः ॥ ४८ ॥


स आत्मानं मन्यमानः कृतकृत्यमिवात्मभूः ।

तदा मनून् ससर्जान्ते मनसा लोकभावनान् ॥ ४९ ॥


तेभ्यः सोऽसृजत्स्वीयं पुरं पुरुषमात्मवान् ।

तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम् ॥ ५० ॥


अहो एतत् जगत्स्रष्टः सुकृतं बत ते कृतम् ।

प्रतिष्ठिताः क्रिया यस्मिन् साकं अन्नमदाम हे ॥ ५१ ॥


तपसा विद्यया युक्तो योगेन सुसमाधिना ।

ऋषीन् ऋषिः हृषीकेशः ससर्जाभिमताः प्रजाः ॥ ५२ ॥


तेभ्यश्चैकैकशः स्वस्य देहस्यांशमदादजः ।

यत्तत् समाधियोगर्द्धि तपोविद्याविरक्तिमत् ॥ ५३ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे विंशोऽध्यायः ॥ २० ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!