श्रीमद् भगवद् गीता अध्याय 15 ( Srimad Bhagwat Geeta Chapter 15) - पुरुषोत्तम योग

SOORAJ KRISHNA SHASTRI
By -

 

Srimad Bhagwat Geeta Chapter 15 - purusottam yoga
Srimad Bhagwat Geeta Chapter 15
- purusottam yoga



                     

                    श्रीभगवानुवाच

 

ऊर्ध्वमूलमधःशाखमश्वत्थं       प्राहुरव्ययम् ।

छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १॥

 

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा

                      गुणप्रवृद्धा विषयप्रवालाः ।

अधश्च मूलान्यनुसन्ततानि

                    कर्मानुबन्धीनि मनुष्यलोके ॥ २॥

 

न रूपमस्येह तथोपलभ्यते

               नान्तो न चादिर्न च सम्प्रतिष्ठा ।

अश्वत्थमेनं सुविरूढमूलं

                  असङ्गशस्त्रेण दृढेन छित्त्वा ॥ ३॥

 

ततः पदं तत्परिमार्गितव्यं

               यस्मिन्गता न निवर्तन्ति भूयः ।

तमेव चाद्यं पुरुषं प्रपद्ये ।

                  यतः प्रवृत्तिः प्रसृता पुराणी ॥ ४॥

 

निर्मानमोहा जितसङ्गदोषा

            अध्यात्मनित्या विनिवृत्तकामाः ।

द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै-

               र्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ ५॥

 

न तद्भासयते सूर्यो न शशाङ्को न पावकः ।

यद्गत्वा  न  निवर्तन्ते  तद्धाम  परमं  मम ॥ ६॥

 

ममैवांशो  जीवलोके जीवभूतः सनातनः ।

मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति॥ ७॥

 

शरीरं   यदवाप्नोति  यच्चाप्युत्क्रामतीश्वरः ।

गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्॥ ८॥

 

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।

अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ ९॥

 

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।

विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १०॥

 

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।

यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ ११॥

 

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।

यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १२॥

 

गामाविश्य च भूतानि धारयाम्यहमोजसा ।

पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ १३॥

 

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।

प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ १४॥

 

सर्वस्य चाहं हृदि सन्निविष्टो

                   मत्तः स्मृतिर्ज्ञानमपोहनञ्च ।

वेदैश्च सर्वैरहमेव वेद्यो

                  वेदान्तकृद्वेदविदेव चाहम् ॥ १५॥

 

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।

क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १६॥

 

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।

यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १७॥

 

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १८॥

 

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।

स सर्वविद्भजति मां सर्वभावेन भारत ॥ १९॥

 

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।

एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ २०॥

 

ॐतत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां

योगशास्त्रे श्रीकृष्णार्जुन संवादे पुरुषोत्तमयोगो नाम

             पञ्चदशोऽध्यायः ॥ १५॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!