श्रीरामस्तवः, श्रीराम स्तुति

SOORAJ KRISHNA SHASTRI
By -
श्री राम जी का बाल विग्रह
श्री राम जी का बाल विग्रह 


राजीवाक्षिरनूनभालपटलं यत्कुङ्कुमाभूषित-

मीषद्कुञ्चितकेशराशिकबरी शङ्खाग्रकण्ठोन्नसः।

आरुण्याभकपोलपालिपटलं श्रोत्रोत्पले कुण्डलं

पूर्णेन्दूपमवक्त्रमान्यमहिमा रामार्भको राजते।।


प्रोद्दामोत्तालकामोर्मिबलवदधिविक्षिप्तचित्तप्रवेगे,

मात्सर्येर्ष्यामदाहम्प्रखरदशननक्रादिजन्तुप्रपूर्णे।

रामादाराददभ्राभिनवतरतरीं प्राप्य मायाभ्रमाब्धौ,

मर्त्या! नामस्वरूपां हरिपदपुलिनं मोक्षदं प्राप्नुवन्तु ।।


रामो रञ्जनमाञ्जनेयरसनाकञ्जस्थनृत्यद्गिराम्

रामो भञ्जनमार्षधर्मनशनाधर्मश्रवोरक्षसाम्।

रामो वाञ्जनमज्ञतान्धतिमिरान्धत्वप्रमीलद्दृशां

रामे रक्तिविरक्तिभक्तिरमणं चित्तं सदा स्तादलम्।।


कौसल्योदरगर्भजं श्रुतिविदामानन्दसन्दोहदं

वैदेहीहृदयप्रसादसदनं संराध्य हृन्मन्दिरे।

श्रीमद्भक्तिरसायनं परतमं स्वैरं निपीय ध्रुवं,

कायाकल्पमलं तनोतु मनुजाः संसारचक्रार्दिताः।।


निखिलखलनिहन्ता बाणवाराग्रशूकै-

रमितबलशरीरो जृम्भकास्रायुधीयः।

मधुतरसुवचो योऽऽबालवृद्धं विनेयो

रघुकुलतिलकं तं संश्रये रामचन्द्रम्।।


राजा सज्जनवल्लभो जनकजाप्रेमैकपत्नीव्रतः,

सच्छीलो गुरुभद्रशिष्यविरलो वात्सल्यपूरोऽग्रजः ।

ताताज्ञाप्रतिपालकः शरणदः सन्मित्रबन्धुः सतां

राम! त्वच्छिवसत्यवर्त्मपथिकां बुद्धिं सदा कामये।।


विश्वे मानवधर्ममर्मविदुरोऽक्रान्तार्यमर्यादया

ग्रावेव प्रतिकूलजीवसरिताधाराप्रवाहस्थितः।

आयोध्यश्चिरकालबाह्यवसतिर्भूयः पुना राजते

रामो रोमणि रोमणि प्रविशतात्पुंसोत्तमः सत्तमः।।


गेहद्वाः निररर्गलं जनपथं निःस्तैन्यनिष्कण्टकं,

मन्त्रोच्चारनिनादपूतभवनं सौगन्धिका वानिलाः।

दारिद्र्यं परिकल्पने नु महतां सेवासपर्याविधिः

प्रत्यासीदति रामराज्यमहितं सत्यं युगं भूतले।।

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!