हिन्दी संस्कृत शब्दकोश

SOORAJ KRISHNA SHASTRI
By -

 हिन्दी संस्कृत शब्दकोश

अँगुली —   अंगुल्‍य: 

अँगूठा —   अँगुष्‍ठ: 

अंगरखा — अंगरक्षिका

अंगीठी — हसन्‍ती

अंगूठी — अंगुलीयकम् , उर्मिका

अंगूठी — मुद्रिका

अंगूर — द्राक्षाफलम्‚ मृद्वीका

अंगोछा — गात्रमार्जनी

अंजीर — अंजीरः, अंजीरम् 

अखरोट — अक्षोटः

अचार — सन्धितम्

अच्छा लेख — सुलेखः

अटारी — अट्टालिका

अतिथि, पाहुन — प्राघुणः, अतिथिः

अदरक — आद्रकम्

अदला-बदली — विनियमः

अध्यापक — अध्यापकः, शिक्षकः

अनाड़ी — अनार्य

अनानास — अनानासम्

अनार — दाडिमम्

अनेक बार — असकृत्

अन्न — अन्नम्

अन्न (खेत में विद्यमान) — शस्यम्

अब तक — एतावत् कालम्

अब,इस समय — इदानीम्, (सम्प्रति, अधुना) 

अभ्रक — अभ्रकम्

अमरूद — बीजपूरम्‚ आम्रलम्‚ दृढबीजम्‚ अमृतफलम्

अमावस — अमावस्या

अमावस्या — दर्शः

अमृत — पीयूषम्

अरहर — आढ़की

अर्गला — अर्गलम्

अवृष्टि — अवग्रहः

अशोक — अशोकः

अस्त्र शस्त्र — आयुधम्

आँगन — अजिरम्

आँटा — चूर्णम्

आँत — अन्त्रम्

आंवला — आमलकम्

आक —  अर्कः

आग — कृशानुः,अग्निः

आगे — अग्रे, पुरः, पुरस्तात्

आज — अद्य

आज भी — अद्यापि

आज ही — अद्यैव

आड़ू — आर्द्रालुः

आढ़त — अभिकरणम्

आधी रात — निशीथः

आने वाला कल — श्वः

आने वाला परसों — परश्वः

आबनूस — तमालवृद्वाः

तम्बाकू — तमालः

आभूषण आभरणम्

आम आम्रम्‚ रसालः‚ सहकारः

आरी करपत्रम्

आर्द्रकम् अदरक

आलमारी काष्ठमंजूषा

आलू आलुः

आलू की टिकिया पक्कालुः

आलू बुखारा आलुकम्

इतना एतावत्, (इयत्)

इत्र गन्धतैलम्

इधर-उधर इतस्ततः

इन्द्र शतक्रतुः

इन्द्रधनुष इन्द्रायुधम्

इन्फ्लूएंजा, फ्लू शीतज्वरः

इमरती अमृती 

इमली तिंतिडीकम्‚ तिंतिडी

इम्तिहान परीक्षा

इलाइची एला

इसके बाद अथ, अनन्तरम्

इसलिए अतः

ईंट इष्टकः

ईंधन इन्धनम्

उड़द माषः

उतना तावत्

उतार अवरोहः

उत्तर उदीची

उत्तरायण उत्तरायणम्

उधार ऋणम्

उधार खाते नाम्नि

उनी वस्‍त्र रांकवम्

उपजाऊ उर्वरा

उपरी ओंठ ओष्‍ठं

उबटन उद्वर्तनम्

उबटन उद्वर्तन

उल्लू उलूकः

उल्लू कौशिकः,उलूकः

उसका तदीयः

उसमें भी तत्रापि

ऊँट उष्ट्रः , क्रमेलः

ऊपर उपरि

ऊपर-नीचे उपरि-अधः

ऊसर ऊषरः

एक बार सकृत्

एक लडी का हार एकावली

एक समय एकदा

एक ही समय में युगपत्

एकवेष, यूनिफार्म एकपरिधानम्

एजेन्ट, आढ़ती अभिकर्तृ

एटम बम परमाण्वस्त्रम्

ओढनी प्रच्‍छदपट:

ओले करकाः

कंगन कंकण: , कंकणम्

कंगारू कंगारुः 

कंघावाला कंकतकृत्

कंघी प्रसाधनी

कंदमूल कंदमूलम्

कंधे की हड्डी जत्रु

कंबल कम्‍बल:

ककड़ी कर्कटी

कचौड़ी पिष्टिका

कच्ची सड़क मृन्मार्गः

कछुआ कच्छपः,कुर्मः

कटहल पनसम्

कटोरा कटोरम्

कटोरी कसोरिका

कठफोड़ा दार्वाघाटः

कडाही स्‍वेदिनी, कटाह:

कण्‍ठहार कण्‍ठाभरणम्, कण्ठिका

कण्‍डाल वारिधि:

कत्‍था खदिर:

कदम्‍ब कदम्‍बम्‚ नीपः

कनखजूरा कर्णजलोका

कनफूल कर्णपूर:, कर्णिका

कनात काण्‍डपट:, अपटी

कनेर कणिकारः

कन्‍धा स्‍कन्‍ध:

कपड़ा वस्‍त्रम्, वसनम्, चीरम्

कब कदा, क्व

कब तक कियत् कालम्

कबूतर कपोतः,पारावतः

कब्ज अजीर्णम्

कभी कदाचित्

कभी भी क्वापि

कमर श्रोणिः

कमरबन्‍द रसना, परिकर:, कटिसूत्रम्

कमरा कक्षा

कमीशन, दलाली शुल्कम्

करछुल दर्वी

करता हुआ कुर्वत्

करधनी मेखला, कांचि:

करील करीरः

करेला कारबेल्लम्

करौंदा करमर्दकः

कर्जा देने वाला कुसीदम्,ऋणदाता

कर्जा लेने वाला अधमर्णः

कलम लेखनी

कलाई से कनी अँगुली तक करभः

कलाकन्द कलाकन्दः

कल्पवृक्ष कल्पवृक्षः

कवच वर्मन्

कसकूट कांस्यकूटः

कस्बा नगरी

कहाँ कुत्र

कहाँ से कुतः

कहार जलवाह:, कहार: 

कहीं भी कुत्रापि

कहीं से कुतश्चित्

काँच काचः

काँटा कंटक

कांकर कर्कटी

कांच का गिलास काचचषक:

कांसा कांस्यम्

काकरोच तैलपः

कागज कागदः

कागज पत्रम्

काजल कज्जलम्

काठ काष्ठ

कान कर्ण

कान का मैल निकालने वाला कर्णमलनिस्‍सारक:

कान की बाली कुण्‍डलम्

कामदेव पुष्पधन्वन्

कारीगर शिल्‍पी, कारुक:

कार्टून उपहासचित्रम्

कार्पोरेशन निगमः

कालेज महाविद्यालयः

कितना कियत्

किरण गभस्तिः

किवाड़ कपाटम्

किसान कृषक:, कृषीबल:

कीचड़ कर्दम्

कुंदरू कुंदरुः

कुटिया कुटी

कुतिया सरमा‚ शुनि

कुत्ता श्वानः, कुक्कुरः

कुत्‍ता श्‍वान:, कुक्कुर:‚ सारमेयः 

कुन्द कुन्दम्

कुमुद की लता कुमुदनी

कुम्‍हार कुम्‍भकार:,कुलालः

कुरता कंचुक:, निचोल:

कुर्सी आसन्दिका

कुल्फी कूलपी

कृपाण कौक्षेयकः

केकड़ा कर्कट: ‚ कुलीरः

केकड़ा कुलीरः

केतली कन्दुः

केला कदलीफलम्

कैंची कर्तरी

कैंथ कपित्‍थ

कैन्सर विद्रधिः, कर्कटः

कॉपी संचिका

कॉफी कफघ्नी

कोंपल किसलयम्

कोठरी लघुकक्षः

कोतवाली कोटपालिका

कोदो कोद्रवः

कोमल स्वर मन्द्रः

कोयल कोकिलः , पिकः

कोयल परभृतः,कोकिला

कोल्हू रसयन्त्रम्

कोहडा (कद्दू) कूष्मांड:, तुम्‍बी

कोहनी कफोणिः

कौआ काकः,ध्वाङ्क्षः

क्रीम शरः

खञ्जन खञ्जनः

खटिक शाकविक्रेता

खटिया खट्वा

खपड़ा खर्परः

खपरैल का खर्परावृत्तम्

खम्भा स्तम्भः

खरगोश शशकः

खरगोश शशक:

खरबूजा वृत्‍तकर्कटी,खर्बूजम्

खरीद क्रयः

खर्जूरम् खजूर

खलिहान खलम्

खस्ता पूरी शष्कुली

खाँसी कासः

खाजा मधुशीर्षः

खाद ऊर्वरकः, खाद्यम्

खान खानिः

खिचड़ी कृशरः

खिड़की गवाक्षः

खीर पायसम्

खीरा/ककडी कर्कटी, चर्भटि:

खूँटी नागदन्तः

खून रुधिरम्

खेत क्षेत्रम्

खेती कृषिः

खैती का औजार कृषियन्त्रम्

खोवा किलाटः

गँड़ासा तोमरः

गजक गजकः

गड़रिया अजाजीवः

गदा गदा

गद्दा तूलसंतर:

गधा गर्दभः,खरः

गन्धक गन्धकः

गमबूट अनुपदीना

गया हुआ परसों ह्यश्वः

गरमी , सिफलिस उपदंशः

गर्दन ग्रीवा

गला कण्‍ठ:

गली, गैलरी वीथिका

गलेबन्‍द गलबन्‍धनांशुकम्

गाँव ग्रामः

गांठ गोभी कन्‍दशाकम्

गाजर गृञ्जनम्

गाभिन गर्भिणी

गाय गो, धेनु:

गाल कपोलम्

गिद्ध गृध्रः

गिरगिट कृकलास: 

गिलहरी वृक्षशायिकाः,चिक्रोड: 

गिलास कंस:

गिलास चषक:

गीदड़ (सियार) श्रृगाल:‚ गोमायुः

गुझिया संयावः

गुप्ती करबालिका

गुफा गह्वरम्

गुलदस्ता स्तबकः

गुलाब स्थलपद्मम्

गुलाबजामुन दुग्धपूपिका

गुसाईं गोस्वामी

गूगूल गुग्गुलः

गूलर उदुम्‍बरम्

गेंद कन्दुकः

गेहूँ गोधूम

गैंडा गण्डकः

गैरहाजिर अनुपस्थितः

गोजिह्वा फूलगोभी

गोभी गोजिह्वा

गोली गुलिका

गोह गोधा 

गौरैया चिड़िया चटका

ग्रीष्म ऋतु निदाघः,ग्रीष्म ऋतुः

ग्लेशियर (बर्फीला) हिमसरित्

ग्वाला गौपालक

घड़ा घट:, कुम्‍भ:

घड़ी घटिका

घण्टा होरा

घर के बाहर का चबूतरा अलिन्दः

घाटी अद्रिद्रोणी

घी आज्यम्,घृतम्

घुंघरू किंकिणी

घुटना जानुः

घुड़सवार सादिन्

घेवर घृतपूरः

घोंसला कुलायः

घोड़ा अश्‍व:, सैन्‍धवम्‚ सप्तिः‚ वाजिन्‚हयः रथ्यः

चकवा चक्रवाकः

चकोतरा मधुकर्कटी

चकोर चकोरः

चचेरा भाई पितृव्‍यपुत्र:

चटकनी कीलः

चटनी अवलेहः

चट्टान शिला

चढ़ाव आरोहः

चना चणकः

चन्दन चन्दनम्

चन्द्रमा सुधांशुः, चन्द्रमा

चपरासी प्रैस्यः

चप्पल पादुका

चबूतरा चत्वरम्

चबूतरा स्थण्डिलम्

चमार चर्मकार:

चमेली मालती

चम्‍मच चमस:

चर्बी वसा

चाँद चंद्र

चाँदनी ज्योत्सना

चाँदी रजतम्

चांसलर कुलपतिः

चाकू छुरिका

चाचा पितृव्‍य:

चाची पितृव्‍यपत्‍नी

चाट अवदंशः

चातक चातकः 

चादर शय्याच्‍छादनम्, प्रच्‍छद:

चाबुक तोत्त्रम्

चाय चायम्

चाय का बर्तन, टी पाट चायपात्रम्

चारण कुशीलव:

चारों ओर मुड़ने वाली कुर्सी पर्पः

चारों वर्ण चातुर्वर्ण्यम्

चावल तण्डुलः

चिड़िया चिक्षिकाः / चटकः

चिड़िया पत्रिन्

चिड़िया चटका

चित्‍तीदार घोड़ा चित्ररासभ:

चित्रकार, पेण्टर चित्रकार:

चिमटा सन्‍दंश:

चिलमची हस्‍तधावनी

चीड़ भद्रदारुः

चीड़ भद्रदारूः

चीता तरक्षु:, चित्रक:

चीनी सिता

चील चिल्लः

चुंगी आयात पर आयातशुल्कम्

चुंगी का अध्यक्ष शौल्किकः

चुकन्‍दर पालङ्गशाकः

चुडिहार काचकंकणविक्रेता

चुन्नी माणिक्यम्

चूडी काचवलय:, काचवलयम्

चूरन चूर्ण

चूहा मूषकः

चेचक शीतला

चैत चैत्र

चोटी शिखा

चोटी श्रृङ्गम्

चोर तस्करः

चौड़ी सड़क रथ्या

चौराहा चतुष्पथः

छछूंदर छुछुन्‍दर:

छज्जा वलभी

छत छदिः

छात्र अध्येता

छात्रा अध्येत्री

छिपकली गृहगोधिका

छुट्टी अवकाशः

छूरा क्षुरम्

छेद छिद्र

छेनी व्रश्चनः

छोटा भाई अनुज:, निष्‍ठसहोदर:

जंगल काननम् ,वनम्

जंघा उरु

जड़ मूलम्

जब यदा

जर्मन सिल्वर चन्द्रलौहम्

जल तोयम्

जल- कण शीकरः

जलतरङ्ग जलतरङ्गः

जलपान जलपानम् 

जलसेनापति नौसेनाध्यक्षः

जलेबी कुण्डली

जल्दी शीघ्रम्

जवाकुसुम जपापुष्पम्

जस्ता यशदम्

जहाँ यत्र

जहाँ कहीं भी यत्र-कुत्रापि

जहाँ से यतः

जाँघ जंघा

जांघिया अर्धोरुकम्

जाकेट अंगरक्षक:

जादूगर मायाकारः

जामिन प्रतिभूः

जामुन जम्‍बूफलम्

जामुन जम्बू

जार उपपतिः

जार (कांच का) काचघटी

जितना यावत्

जिराफ चित्रोष्ट्रः

जिल्द प्रावरणम्

जिसका यदीयः

जीभ जिह्वा, रसना

जीभ जिह्वा

जुआरी द्यूतकर:

जुकाम प्रतिश्यायः

जुती हुई भूमि सीता

जुलाहा तन्‍तुवाय:

जूता उपानह

जूता सीने की सूई चर्मप्रभेदिका

जूही यूथिका

जेठ ज्येष्ठ

जेल कारागारम्

जैबरा चित्ररासभः

जौ यवः

ज्वार यवनालः

झगड़ा विवादः

झरना प्रपातः

झाड़ी निकुञ्जः

झाड़ू मार्जनी

झिपकली सरटः/ गृहगोधिकाः

झील सरसी

झोपड़ी उटजः

टकसालाध्यक्ष नैष्किकः

टखना, पैर के जोड़ की हड्डी गुल्फः

टब (पानी का ) द्रोणि:, द्रोणी

टमाटर रक्त वृन्तकम्, हिण्डीरः

टाइफाइड संनिपातज्वरः

टाइम टेबिल समयसारिणी

टिंडा टिंडिशः

टिकुली ललाटाभरणम्

टिटिहीर टिट्टिभिः

टिड्डी, पतंगा शलभः

टीका ललाटिका

टीन त्रपुः

टीन की चद्दर त्रपुफलम्

टी-पार्टी सपीतिः

टीयर गैस धूमास्रम्

टूथपेष्ट दन्तपिष्टकम्

टेनिस का खेल प्रक्षिप्त- कन्दुक-क्रीडा

टैक्स करः

टॉफी, मीठी गोली गुल्यः

टोस्ट भ्रष्टापूपः

ट्रैक्टर खनियन्त्रम्

ठग वंचक:

ठुड्डी चिबुकम्

डंठल वृन्तम्

डबलरोटी अभ्यूषः

डस्टर मार्जकः

डाइंगरूम भोजन गृहम्

डाइरेक्टर संचालकः,निदेशकः

डायविटीज मधुमेहः

डिनरपार्टी सहभोजः

डिप्टी डायरेक्टर उपशिक्षासंचालकः

डेस्क लेखनपीठम्

ड्राइंग रूम उपवेशगृहम्

ड्राई क्‍लीनर निर्णेजक:

ड्रेसिंग टेबल श्रृंगारफलकम्

ढाक पलाशः

ढिढोरा डिण्डिमः

ढेर राशिः

ढेला लोष्टम्

ढोल पटहः

ढोलक ढौलकः

तई, जलेबी आदि पकाने की पिष्ठपचनम्

तकिया उपधानम्

तट कूलम् ,तटः

तत्काल सद्यः,अतिशीघ्र

तपेदिक राजयक्ष्मन्

तब तावत् कालम्

तब, उस समय तदा, तदानीम्

तबला मुरजः

तरंग वीचिः,तरंगः

तरबूज कलिंगम्

तराई उपत्यका

तराजू तुला

तवा ऋजीषम्

तसला धिषणा

ताँबा ताम्रकम्

तांबे के बर्तन बनाने वाला शौल्विक:

ताड़ तालवृक्षः

तानापूरा तानपूरः

तालाब सरस्

तिनका तृणम्

तिमंजिला त्रिभूमिकः

तिल तिलः

तिलक तिलकम्

तिल्लिका गवाक्षी

तीतर तित्तिरः

तीव्रस्वर तारः

तीसरा पहर अपराह्नः

तुरही तूर्यम्

तुलसी तुलसिका

तूणीर तूणीरः

तूतिया तुत्थाञ्जनम्

तेंदुआ तरक्षुः

तेली तैलकार:, तैलिक: 

तोता शुकः,कीरः

तोप शतघ्नी

तोरई कोशातकी, जालिनी

तोल तोलः

तोलना तोलनम्

त्यौहार तिथिवार

थाना रक्षिस्थानम्

थाली स्‍थालिका

दँराती दात्रम्

दक्षिण दक्षिणा

दक्षिणायन दक्षिणयानम्

दरवान प्रतीहार:

दरियाई घोड़ा जलाश्‍व:

दरी आस्‍तरणम्

दर्जी सौचिक:, सूचक:

दलाल शुल्काजीवः

दवात मसीपात्रम्

दस्त अतिसारः

दही दधिः

दही-बड़ा दधिवटकः

दाँत दन्‍ता:

दाढ़ी कूर्चम्

दादा पितामह:

दादी पितामही

दामाद जामाता

दाल द्विदलम्

दाल सूपः

दाल द्विदलम्

दालमोट दालमुद्गः

दिन दिवसः

दिन-रात रात्रिन्दिवम्

दिवाली दीपावली

दिशा काष्ठा

दीवार भित्तिः

दुगुना द्विगुणा

दुपट्टा उत्‍तरीयम्

दुबला दुर्बला

दुमंजिला द्विभूमिकः

दुश्मन अरिः

दूकान आपणः

दूकानदार आपणिकः

दूकानदार विपणिक:, आपणिक:

दूती दूती

दूध क्षीरम्, दुग्धम्

दूध दुग्ध

दूब दूर्वा

दूसरी जगह अन्यत्र

दूसरे का परकीयः (अन्यदीयः)

देता हुआ ददत्

देना विश्राणनम्

देवता सुरः,देवता

देवदारु देवदारुः‚ देववृक्षः

देवर देवर:

देवरानी यातृ

दोनों ओर से उभयतः

दोनों जगह उभयत्र

दोपहर का समय मध्याह्नः

दोपहर के पहले का समय पूर्वाह्नः

दोपहर के बाद का समय पराह्नः

दोपहरी द्विप्रहरी

द्वार द्वारम्

धड़ कबन्धः

धतूरा धत्तूरः 

धनिया धान्याकम्

धनिया धान्यक

धनुर्धर धन्विन्

धनुष कार्मुकम्

धरती धरित्री

धरोहर न्यासः

धर्मार्थ यज्ञादि इष्टापूर्तम्

धागा सूत्रम्

धान धान्यम्

धान व्रीहिः

धार धरने वाला शस्‍त्रमार्ज:

धीरे-धीरे शनैः शनैः

धुआँ धूम्रम्

धुर्मुश कोटिशः

धूप आतपः

धोखेबाज कितवः

धोती अधोवस्‍त्रम्, धौतवस्‍त्रम्

धोबी रजक:

धौंकनी भस्त्रा

नक्षत्र नक्षत्रम्

नगाड़ा दुन्दुभिः

नथ छोलिका

नथ, बुलाक नासाभरणम् 

नदी आपगा

ननद ननान्‍दृ (ननान्‍दा)

नमकीन लवणान्नम्

नमकीन सेव सूत्रकः

नम्बर अङ्कः

नया नव्या

नवग्रह नवग्रहाः

नवरस नवरसाः

नस शिरा

नाइटड्रेस नक्‍तकम्

नाई नापित:, क्षौरिक:

नाक घ्राणम्, नासिका

नाक नासिका

नाक का फूल नासापुष्पम्

नाखून नखम्

नाती नप्‍तृ (नप्‍ता)

नाना मातामह:

नानी मातामही

नायलोन का नवलीनकम्

नारंगम् सन्‍तरा

नारियल नारिकेलम्

नालायक मन्दधीः

नाली प्रणालिका

नाव नौः

नाशपाती अमृतफलवृक्षः

निचले ओंठ अधरम्

निब लेखनीमुखम्

निमोनिया प्रलापकज्वरः

नियम नियमः

निर्यात पर चुंगी निर्यातशुल्कम्

निवाड़ निवारः

नींद निद्रा

नींबू निम्‍बुकम्, जम्‍बीरम्

नींम निम्बवृक्षः

नीचे अधः

नीम निम्ब

नील नीली

नीलकण्ठ चाषः

नीलकमल इन्दीवरम्,कुवलयम्

नीलगाय गवय:  

नीलम इन्द्रनीलः

नेट जालम्

नेत्र लोचनम्

नेनुआ जालिनी

नेलपालिश नखरंजनम्

नेवला नकुलः

नेवारी नवमालिका

नौकर भृत्‍य:, प्रैष्‍य:, किंकर:

नौकरानी परिचारिका

नौकरी वृत्तिः,आजीविका

नौराते नवरात्रि

पंछी पक्षी

पकवान पक्कान्नम्

पकौड़ी पक्कवटिका

पक्की सड़क दृढ़मार्गः

पगड़ी शिरस्‍त्रम्, उष्‍णीषम्

पटोलः परवल

पट्टी पट्टिका

पठार अधित्यका

पड़ोसी प्रतिवेशी

पढता हुआ पठत्

पताका वैजयन्ती, पताका

पति पति:

पतिव्रता साध्वी,पतिव्रता

पतीली स्‍थाली

पत्ता पर्णम्, पत्रम्

पत्‍तागोभी शाकप्रभेदः/हरितम्

पत्थर ग्रावा

पद्मसमूह नलिनी

पनडुब्बी जलान्तरिपोतः

पन्ना मरतकम्

पपड़ी पर्पटी

पपीता पपीतकः,मधुकर्कटी

पपीहा चातकः

परकोटा प्राकारः

परदा यवनिका, तिरस्‍करिणी, 

परदादा प्रपितामह:

परदादी प्रपितामही

परनाना प्रमातामह:

परनानी प्रमातामही

परपोता (तरी) प्रपौत्र:, प्रपौत्री

परसों के आगे का दिन प्रपरश्वः

पराग मकरन्दः, परागः

पराठा पूपिका

पराल पलालः

पर्वत अद्रिः

पलंग पल्यङ्कः

पलंग पर्यंकः

पलक पक्ष्‍म

प्‍याज पलाण्डुः

पश्चिम प्रतीची, पश्चिम

पहाड़ी नाला निर्भरः

पहिले पुरा, प्राक्

पाउडर चूर्णकम्

पाकड़ प्लक्षः

पाजेब नूपुरम्

पाठ्यपुस्तक पाठ्यपुस्तकम्

पान ताम्बूलम्

पानी का जहाज पोतः

पापड़ पर्पटः

पायजामा पादयाम:

पारा पारदः

पारिजात पारिजातः

पार्क पुरोद्यानम्

पालक पालक्या, पालकी

पालिश पादूरञ्जकः

पिता जनकः,पिता

पियानो तन्त्रीकवाद्यम् 

पिस्तौल लघुभुशुण्डिः

पीछे पश्चात्

पीछे पश्चात्

पीठ पृष्ठ

पीठ

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!