पूजा में पशुओं की बलि चढ़ाना क्या शास्त्र सम्मत है ?

SOORAJ KRISHNA SHASTRI
By -
पूजा में पशु बलि
पूजा में पशु बलि


  भगवान् शंकर ने भगवती से कहा कि मैंने सुना है कि आप पशुओं की बलि मांस भी ग्रहण करती हैं ?

देवी शिव के ऐसे कठोर वचन सुनकर बहुत भयभीत हो गई और बोली —देव मैं ऐसा बिल्कुल नहीं चाहती हूं, बल्कि —

१. जो ऐसा करते हैं वे घोर नरक में जाते हैं --

मदर्थे शिव ! कुर्व्वन्ति तामसा जीवघातनम् । 

आकल्पकोटिनिरये तेषां वासो न संशयः ॥

२. पशुहिंसा के करने वाले,करवाने वाले,अनुमोदन करने वाले सब नरक में गिरते हैं —

हन्ता कर्त्ता तथोत्सर्गकर्त्ता धर्त्ता तथैव च । 

तुल्या भवन्ति सर्व्वे ते ध्रुवं नरकगामिनः ॥

३. जो देवता का नाम लेकर खुद खाने का लालची ऐसा करता है वह नरक में जाता है —

देवतान्तरमन्नामव्याजेन स्वेच्छया तथा । 

हत्वा जीवांश्च यो भक्षेत् नित्यं नरकमाप्नुयात् ॥

४. उसके परिवार, सम्पत्ति का मैं शीघ्र नाश कर देती हूं —

हन्त्यन्यान्विविधान्जीवान्कुर्य्यान्मन्नामशङ्कर!॥

 तद्राज्यवंशसम्पत्तिज्ञातिदारादिसम्पदाम् । 

अचिराद्वै भवेन्नाशो मृतः स नरकं व्रजेत् ॥

५. ऐसा करने वाला चाहे इन्द्र भी क्यों न हो उसका भी पतन समझ—

यज्ञमारभ्य चेत् शक्रः कुर्य्याद्वै पशुघातनम् । 

स तदाधोगतिं गच्छेदितरेषाञ्च का कथा।।

६.  वे अज्ञानी धर्मशास्त्र के तत्व को नहीं जानते हैं —

येऽज्ञानिनो मन्दधियोऽकृतार्था 

भवे पशुं घ्नन्ति न धर्म्मशास्त्रम् । 

जानन्ति नाकं नरकं न मुक्तिं 

गच्छन्ति घोरं नरकं नरास्ते ॥

७. सभी प्राणी विष्णु स्वरूप हैं अतः उनकी रक्षा करनी चाहिए—

 सर्व्वविष्णुमयत्वेन न कुर्य्यात् प्राणिनां वधम् ॥ 

वधाद्रक्षति यो मर्त्यो जीवान् तत्त्वज्ञधर्म्मवित् । 

८. हे शंकर!! जो पशुबलि है वह राजसी तामसियों का कर्म है सात्विक का नहीं —

पशुहिंसा विधिर्यत्र पुराणे निगमे तथा । 

उक्तो रजस्तमोभ्यां स केवलं तमसापि वा ॥

९. सात्वत ग्रंथों में ऐसा कोई विधान नहीं है —

सात्त्वतग्रन्थे स विधिर्नैव शङ्कर ! । 

प्रवृत्तितो निवृत्तिस्तु यत्रापि सात्त्विकी क्रिया ।

जीवानुकम्पां विज्ञातुं ततो दुर्गां सदाशिवः । 

पप्रच्छ परमप्रीत्या गूढमेतद्वचो मुदा ॥ 

सर्व्वे विष्णुमया जीवास्त्वद्भक्ताश्च कथं शिवे ! । 

श्रुतं मया तवोद्देशे कुर्य्युः कामनया वधम् । 

महान् सन्देह इति मे ब्रूहि भद्रे ! सुनिश्चितम् ॥ 

शङ्करी तद्वचः श्रुत्वा शिववक्त्रविनिर्गतम् । 

भीतात्यन्तं हि ब्रह्मर्षे ! प्रत्युवाच सदाशिवम् ॥ 

श्रीपार्व्वत्युवाच । 

ये ममार्च्चनमित्युक्त्वा प्राणिहिंसनतत्पराः । 

तत्पूजनं ममामेध्यं यद्दोषात्तदधोगतिः ॥ 

मदर्थे शिव ! कुर्व्वन्ति तामसा जीवघातनम् । 

आकल्पकोटिनिरये तेषां वासो न संशयः ॥ 

मम नाम्नाथवा यज्ञे पशुहत्यां करोति यः । 

क्वापि तन्निष्कृतिर्नास्ति कुम्भीपाकमवाप्नुयात् ॥ 

दैवे पैत्रे तथात्मार्थे यः कुर्य्यात् प्राणिहिंसनम् । 

कल्पकोटिशतं शम्भो ! रौरवे स वसेत् ध्रुवम् ॥ 

यो मोहान्मानसैर्देहिहत्यां कुर्य्यात् सदाशिव ! । 

एकविंशतिकृत्वश्च तत्तद्योनिषु जायते ॥ 

यज्ञे यज्ञे पशून हत्वा कुर्य्यात् शोणितकर्द्दमम् । 

स पचेन्नरके तावद्यावल्लोमानि तस्य वै ॥ 

हन्ता कर्त्ता तथोत्सर्गकर्त्ता धर्त्ता तथैव च । 

तुल्या भवन्ति सर्व्वे ते ध्रुवं नरकगामिनः ॥ 

ममोद्देशे पशून् हत्वा सरक्तं पात्रमुत्सृजेत्। 

मूढः स तु पूयोदे वसेद्यदि न संशयः ॥ 

देवतान्तरमन्नामव्याजेन स्वेच्छया तथा । 

हत्वा जीवांश्च यो भक्षेत् नित्यं नरकमाप्नुयात् ॥ 

यूपे बद्ध्वा पशून् हत्वा यः कुर्य्याद्रक्तकर्द्दमम् । 

तेन चेत् प्राप्यते स्वर्गो नरकं केन गम्यते ॥ 

उपदेष्टा वधे हन्ता कर्त्ता धर्त्ता च विक्रयी । 

उत्सर्गकर्त्ता जीवानां सर्व्वेषां नरकं भवेत् ॥ 

मध्यस्थस्य वधायापि प्राणिनां क्रयविक्रये । 

तथा द्रष्टुश्च सूनायां कुम्भीपाको भवेद्ध्रुवम् ॥ 

स्वयं कामाशयो भूत्वा योऽज्ञानेन विमोहितः । 

हन्त्यन्यान् विविधान् जीवान् कुर्य्यान्मन्नाम शङ्कर ! ॥

 तद्राज्यवंशसम्पत्तिज्ञातिदारादिसम्पदाम् । 

अचिराद्वै भवेन्नाशो मृतः स नरकं व्रजेत् ॥ 

देवयज्ञे पितृश्राद्धे तथा माङ्गल्यकर्म्मणि । 

तस्यैव नरके वासो यः कुर्य्याज्जीवघातनम् ॥ 

मद्व्याजेन पशून् हत्वा यो भक्षेत् सह बन्धुभिः । तद्गात्रलोमसंख्याब्दैरसिपत्रवने वसेत् ॥ 

आवयोरन्यदेवानां नाम्ना च परकर्म्मणि । 

यः संपोष्य पशून् हन्यात् सोऽन्धतामिस्रमाप्नुयात् ॥ 

पशुन् हत्वा तथा त्वां मां योऽर्च्चयेन्मांसशोणितैः । 

तावत्तन्नरके वासो यावच्चन्द्रदिवाकरौ ॥ 

निर्व्वह्निभस्मतुल्यं तत् बहुद्रव्येण यत् कृतम् । 

यस्मिन् यज्ञे प्रभो शम्भो ! जीवहत्या भवेद् ध्रुवम् ॥ 

यज्ञमारभ्य चेत् शक्रः कुर्य्याद्वै पशुघातनम् । 

स तदाधोगतिं गच्छेदितरेषाञ्च का कथा ॥ 

आवयोः पूजनं मोहाद्ये कुर्य्युर्मांसशोणितैः । 

पतन्ति कुम्भीपाके ते भवन्ति पशवः पुनः ॥ 

फलकामास्तु वेदोक्तैः पशोरालभनं मखे । 

पुनस्तत्तत् फलं भुक्त्वा ये कुर्व्वन्ति पतन्त्यधः ॥ 

स्वर्गकामोऽश्वमेधं यः करोति निगमाज्ञया । 

तद्भोगान्ते पतेद्भूयः स जन्मानि भवार्णवे ॥ 

ये हताः पशवो लोकैरिह स्वार्थेषु कोविदैः । 

ते परत्र तु तान् हन्युस्तथा खड्गेन शङ्कर ! ॥

 आत्मपुत्त्रकलत्रादिसुसम्पत्तिकुलेच्छया । 

यो दुरात्मा पशून् हन्यादात्मादीन् घातयेत् स तु ॥ 

जानन्ति नो वेदपुराणतत्त्वं 

ये कर्म्मठाः पण्डितमानयुक्ताः । 

लोकाधमास्ते नरके पतन्ति 

कुर्व्वन्ति मूर्खाः पशुघातनञ्चेत् ॥ 

येऽज्ञानिनो मन्दधियोऽकृतार्था 

भवे पशुं घ्नन्ति न धर्म्मशास्त्रम् । 

जानन्ति नाकं नरकं न मुक्तिं 

गच्छन्ति घोरं नरकं नरास्ते ॥ 

शुद्धा अकार्ष्णा न विदन्ति शाक्ता 

न धर्म्ममार्गं परमार्थतत्त्वम् । 

पापं न पुण्यं पशुघातका ये 

पूयोदवासो भवतीह तेषाम् ॥ 

जीवानुकम्पां न विदन्ति मूढा 

भ्रान्ताश्च येऽसत्पथिनो न धर्म्मम् । 

स्मार्त्ता भव प्राणिवधं न कुर्य्यु-

स्ते यान्ति मर्त्त्याः खलु रौरवाख्यम् ॥ 

ततस्तु खलु जन्तूनां घातनं नो करिष्यति । 

शुद्धात्मा धर्म्मवान् ज्ञानी प्राणान्ते नेव मानवः ॥ 

यदीच्छेदात्मनः क्षेमं त्यक्त्वा ज्ञानं तदा नरः ।  

जीवान् कानपि नो हन्यात् सङ्कटापन्न एव चेत् ॥ 

सम्पत्तौ च विपत्तौ वा परलोकेच्छुकः पुमान् । 

कदाचित् प्राणिनो हत्यां न कुर्य्यात्तत्त्ववित् सुधीः ॥ 

मानवो यः परत्रह तर्त्तुमिच्छेत् सदाशिव ! । 

सर्व्वविष्णुमयत्वेन न कुर्य्यात् प्राणिनां वधम् ॥ 

वधाद्रक्षति यो मर्त्यो जीवान् तत्त्वज्ञधर्म्मवित् । 

किं पुण्यं तस्य वक्ष्येऽहं ब्रह्माण्डं स तु रक्षति ॥ 

यो रक्षेत् घातनात् शम्भो ! जीवमात्रं दयापरः । 

कृष्णप्रियतमो नित्यं सर्व्वरक्षां करोति सः ॥ 

एकस्मिन् रक्षिते जीवे त्रैलोक्यं तेन रक्षितम् ॥ 

बधात् शङ्कर ! वै येन तस्माद्रक्षेन्न घातयेत् ॥ 

पशुहिंसा विधिर्यत्र पुराणे निगमे तथा । 

उक्तो रजस्तमोभ्यां स केवलं तमसापि वा ॥ 

नरकस्वर्गसेवार्थं संसाराय प्रवर्त्तितः । 

यतस्तत्कर्म्मभोगेन गमनागमनं भवेत् ॥ 

सत्येन सात्त्वतग्रन्थे स विधिर्नैव शङ्कर ! । 

प्रवृत्तितो निवृत्तिस्तु यत्रापि सात्त्विकी क्रिया । 

एवं नानाविधं कर्म्म पशोरालभनादिकम् । 

कामाशयः फलाकाङ्क्षी कृत्वाज्ञानेन मानवः ॥ 

पश्चाज्ज्ञानासिना च्छित्त्वा भ्रान्त्याशां तामसीं सदा । 

यमभीतिहरं भक्त्या यदि गोविन्दमाश्रयेत् ॥ 

 (पाद्मोत्तरखण्ड | अध्याय १०४ तथा १०५ ।) 

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!