मङ्गलाष्टकम्

Bharat bhakti
By -

लक्ष्मी यस्य परिग्रहः कमलभूः सूनुर्गरुत्मान् रथः 

पौत्रश्चन्द्रविभूषणः सुरगुरुः शेषश्च शय्यासनः । 

ब्रह्माण्डं वरमन्दिरं सुरगणा यस्य प्रभोः सेवकाः

स त्रैलोक्य-कुटुम्ब-पालनपरः कुर्यात् सदा मङ्गलम् ॥१॥


ब्रह्मा - वायु - गिरीश - शेष-गरुडा देवेन्द्र-कामौ गुरु- 

चन्द्राकौ वरुणा-ऽनलौ मनु-यमौ वित्तेश-वघ्नेश्वरौ । 

नासत्यौ निऋति-र्मरुद्गणयुताः पर्जन्य-मित्रादयः

स-स्त्रीकाः सुरपुङ्गवाः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥२॥ 


विश्वामित्र - पराशरौर्व - भृगवोऽगस्त्यः पुलस्त्यः क्रतुः 

श्रीमानत्रि - मरीचि कौत्स पुलहाः शक्तिर्वसिष्ठोऽङ्गिराः ।

माण्डव्यो जमदग्नि - गौतम - भरद्वाजादयस्तापसाः 

श्रीमद्विष्णु-पदाब्जभक्ति-निरताः कुर्वन्तु वो मङ्गलम् ॥ ३ ॥


मान्धाता नहुषो - ऽ म्बरीष-सगरौ राजा पृथुर्दैहयः 

श्रीमान् धर्मसुतो नलो दशरथो रामो ययातिर्यदुः । 

इक्ष्वाकुश्च विभीषणश्च भरतश्चोत्तानपादध्रुवा-

वित्याद्या भुवि भूभुजः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥४॥

श्रीपेरुर्हिमवाँश्च मन्दरगिरिः कैलासशैलस्तथा

माहेन्द्रो मलयश्च विन्ध्य-निषधौ सिंहस्तथा रैवतः ।

सह्याद्रिर्वर गन्धमादनगिरि - मैनाक - गोमन्तका- 

वित्याद्या भुवि भूभृतः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥५॥ 


गङ्गा सिन्धु-सरस्वती च यमुना गोदावरी नर्मदा 

कृष्णा भीमरथी च फल्गु-सरयूः श्रीगण्डकी गोमती । 

कावेरी कपिला - प्रयाग - विनता वेत्रावतीत्यादयो 

नद्यः श्रीहरिपादपङ्कजभवाः कुर्वन्तु वो मङ्गलम् ॥ ६ ॥


वेदाश्चोपनिषद्गणाश्च विविधाः साङ्गाः पुराणान्विताः 

वेदान्ता अपि मन्त्र-तन्त्र-सहितास्तर्क-स्मृतीनां गणाः । 

काव्यालङ्कृति-नीतिनाटकगणाः शब्दाश्च नानाविधाः

श्रीविष्णोर्गुणराशि-कीर्तनकराः कुर्वन्तु वो मङ्गलम् ॥७॥


आदित्यादि-नवग्रहाः शुभकरा मेषादयो राशयो 

नक्षत्राणि स-योगकाश्च तिथयस्तदेवतास्तद्गणाः । 

मासाब्दा ऋतवस्तथैव दिवसाः सन्ध्यास्तथा रात्रयः 

सर्वे स्थावर-जङ्गमाः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥८॥ 


इत्येतद्वर मङ्गलाष्टकमिदं श्रीवादिराजेश्वरै- 

व्र्याख्यातं जगतामभीष्टफलदं सर्वाऽशुभ-ध्वंसनम् । 

माङ्गल्यादि - शुभक्रियासु सततं सन्ध्यासु वा यः पठेद् 

धर्मार्थादि- समस्त-वाञ्छितफलं प्राप्नोत्यसौ मानवः ॥९॥


इति श्रीमद्वादिराजविरचितं मङ्गलाष्टकं सम्पूर्णम् ।



#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!