कारिकावली (न्याय सिद्धांत मुक्तावली), विश्वनाथ पंचानन भट्टाचार्य

SOORAJ KRISHNA SHASTRI
By -
Karikavali
Karikavali


नूतनजलधररुचये गोपवधूटी टुकूलचौराय ।

तस्मै कृष्णाय नमः संसारमहीरुहस्य बीजाय ॥1॥ 

द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम् ।

समवायस्तथाऽभावः पदार्थाः सप्तकीर्तिताः ॥2॥ 

क्षित्यप्तेजोमरुद्व्योमकालदिग्देहिनो मनः ।

द्रव्याण्यथ गुणा रूपं रसो गन्धस्ततः परम् ॥3॥

स्पर्शः संख्या परिमितिः पृथक्त्वं च ततः परम् । 

संयोगश्च विभागश्च परत्वं चाऽपरत्वकम् ॥4॥ 

बुद्धिः सुखं दुःखमिच्छा द्वेषो यत्नो गुरुत्वकम् ।

द्रवत्वं स्नेहसंस्कारावदृष्टं शब्द एव च ॥5॥ 

उत्क्षेपणं ततोऽपक्षेपणमाकुञ्चनं तथा ।

प्रसारणं च गमनं कर्माण्येतानि पञ्च च ॥6॥ 

भ्रमणं रेवनं स्यन्दनोर्ध्वज्वलनमेव च ।

तिर्यग्गमनमप्यत्र गमनादेव लभ्यते ॥7॥

सामान्यं द्विविधं प्रोक्तं परं चापरमेव च ।

द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते ॥8॥

परभिन्ना च या जातिः सैवाऽपरतयोच्यते ।

द्रव्यत्वादिकजातिस्तु पराऽपरतयोच्यते ॥9॥ 

व्यापकत्वात् पराऽपि स्याद् व्याप्यत्वादपराऽपि च ।

अन्त्यो नित्यद्रव्यवृत्तिर्विशेषः परिकीर्तितः ॥10॥ 

घटादीनां कपालादी द्रव्येषु गुणकर्मणोः ।

तेषु जातेश्व सम्बन्धः समवायः प्रकीर्तितः ॥11॥ 

अभावस्तु द्विधा संसर्गान्योन्याभावभेदतः ।

प्रागाभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एव च ॥12॥

एवं त्रैविध्यमापन्नः संसर्गाभाव इष्यते ।

सप्तानामपि साधर्म्य ज्ञेयत्वादिकमुच्यते ॥13॥ 

द्रव्यादयः पञ्च भावा अनेके समवायिनः ।

सत्तावन्तस्त्रयस्त्वाद्या गुणादिर्निर्गुणक्रियः ॥14॥ 

सामान्यपरिहीनास्तु सर्वे जात्यादयो मताः ।

पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम् ॥15॥

अन्यथासिद्धिशून्यस्य नियता पूर्ववर्तिता ।

कारणत्वं भवेत्तस्य त्रैविध्यं परिकीर्तितम् ॥16॥ 

समवायिकारणत्वं ज्ञेयमथाऽप्यसमवायिहेतुत्वम् ।

एवं न्यायनयज्ञैस्तृतीयमुक्तं निमित्तहेतुत्वम् ॥17॥ 

यत्समवेतं कार्यं भवति ज्ञेयं तु समवायिजनकं तत् ।

तत्राऽऽसन्नं जनकं द्वितीयमाभ्यां परं तृतीयं स्यात् ॥18॥

येन सह पूर्वभावः कारणमादाय वा यस्य । 

अन्यं प्रति पूर्वभावे ज्ञाते यत्पूर्वभावविज्ञानम् ॥19॥ 

जनकं प्रति पूर्ववृत्तितामपरिज्ञानाय न यस्य गृह्यते ।

अतिरिक्तमथाऽपि यद्भवेन्नियतावश्यकपूर्वभाविनः ॥20॥ 

एते पञ्चाऽन्यथासिद्धा दण्डत्वादिकमादिमम् ।

घटादौ दण्डरूपादि द्वितीयमपि दर्शितम् ॥21॥

तृतीयं तु भवेद् व्योम कुलालजनकोऽपरः ।

पञ्चमो रासभादिः स्यादेतेष्वावश्यकस्त्वसौ ॥22॥ 

गुणकर्ममात्रवृत्ति ज्ञेयमथाऽप्यसमवायिहेतुत्वम् ॥23॥ 

अन्यत्र नित्यद्रव्येभ्य आश्रितत्वमिहोच्यते ।

क्षित्यादीनां नवानां तु द्रव्यत्वं गुणयोगिता ॥24॥ 

क्षितिर्जलं तथा तेजः पवनो मन एव च ।

पराऽपरत्वमूर्तत्वक्रियावेगाश्रया अमी ॥25॥ 

कालखात्मदिशां सर्वगतत्वं परमं महत् ।

क्षित्यादिपञ्चभूतानि चत्वारि स्पर्शवन्ति हि ॥26॥ 

द्रव्यारम्भश्चतुर्षु स्यादथाकाशशरीरिणाम् ।

अव्याप्य वृत्तिः क्षणिको विशेषगुण इष्यते ॥27॥ 

रूपद्रवत्वप्रत्यक्षयोगिनः प्रथमाखयः ।

गुरुणी द्वे रसवती द्वयोर्नैमित्तिको द्रवः ॥28॥ 

आत्मानो भूतवर्गाश्च विशेषगुणयोगिनः ।

यदुक्तं यस्य साधर्म्यं वैधर्म्यमितरस्य तत् ॥29॥

स्पर्शादयोऽष्टौ वेगाख्यः संस्कारो मरुतो गुणाः ।

स्पर्शाद्यष्टौ रूपवेगौ द्रवत्वं तेजसो गुणाः ॥30॥ 

स्पर्शादयोऽष्टौ वेगश्च गुरुत्वं च द्रवत्वकम् ।

रूपं रसस्तथा स्नेहो वारिण्येते चतुर्दश ॥31॥

स्नेहहीना गन्धयुताः क्षितावेते चतुर्दश ।

बुद्ध्यादिषट्कं संख्यादिपञ्चकं भावना तथा ॥32॥ 

धर्माधर्मो गुणा एते ह्यात्मनः स्युश्चतुर्दश ।

संख्यादिपञ्चकं कालदिशोः शब्दश्च ते च खे ॥33॥

संख्यादयः पञ्च बुद्धिरिच्छा यत्नोऽपि वेश्वरे ।

परापरत्वे संख्याद्याः पञ्च वेगश्च मानसे ॥34॥ 

तत्र क्षितिर्गन्धहेतुर्नानारूपवती मता ।

षड्विधस्तु रसस्तत्र गन्धस्तु द्विविधो मतः ॥35॥

स्पर्शस्तस्यास्तु विज्ञेयो ह्यनुष्णाशीतपाकजः ।

नित्याऽनित्या च सा द्वेधा नित्या स्यादणुलक्षणा ॥36॥ 

अनित्या तु तदन्या स्यात् सैवाऽवयवयोगिनी ।

साच त्रिधा भवेद्देहमिन्द्रियं विषयस्तथा ॥37॥

योनिजादि भवेद्देहमिन्द्रियं घ्राणलक्षणम् ।

विषयो द्यणुकादिश्च ब्रह्माण्डान्त उदाहृतः ॥38॥ 

वर्णः शुक्लो रसस्पर्शी जले मधुरशीतलौ ।

स्नेहस्तत्र द्रवत्वं तु सांसिद्धिकमुदाहृतम् ॥39॥ 

नित्यतादि प्रथमवत् किन्तु देहमयोनिजम् ।

इन्द्रियं रसनं सिन्धुर्हिमादिर्विषयो मतः ॥40॥

उष्णः स्पर्शस्तैजसस्तु स्याद्रूपं शुक्लभास्वरम् ।

नैमित्तिकं द्रवत्वं तु नित्यतादि च पूर्ववत् ॥41॥ 

इन्द्रियं नयनं वह्निस्वर्णादिर्विषयो मतः ।

अपाकजोऽनुष्णाशीतस्पर्शस्तु पवने मतः ॥42॥ 

तिर्यग्गमनवानेष ज्ञेयः स्पर्शादिलिङ्गकः ।

पूर्ववन्नियताद्युक्तं देहव्यापि त्वगिन्द्रियम् ॥43॥

प्राणादिस्तु महावायुपर्यन्तो विषयो मतः ।

आकाशस्य तु विज्ञेयः शब्दो वैशेषिको गुणः ॥44॥ 

इन्द्रियं तु भवेच्छोत्रमेकः सन्नप्युपाधितः ।

जनन्यां जनक: कालो जगतामाश्रयो मतः ॥45॥ 

परापरत्वधीहेतुः क्षणादिः स्यादुपाधितः ।

दूरान्तिकादिधीहेतुरेका नित्या दिगुच्यते ॥46॥ 

उपाधिभेदादेकापि प्राच्यादिव्यपदेशभाक् । 

आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम् ॥47॥ 

शरीरस्य न चैतन्यं मृतेषु व्यभिचारतः ।

तथात्वं वेन्द्रियाणामुपघाते कथं स्मृतिः ॥48॥ 

मनोऽपि न तथा ज्ञानाद्यनध्यक्षं तदा भवेत् ।

धर्माधर्माश्रयोऽध्यक्षो विशेषगुणयोगतः ॥49॥ 

प्रवृत्याद्यनुमेयोऽयं रथगत्येव सारथिः ।

अहंकारस्याश्रयोऽयं मनोमात्रस्य गोचरः ॥50॥ 

विभुर्बुद्ध्यादिगुणवान् बुद्धिस्तुद द्विविधा मता ।

अनुभूतिः स्मृतिश्च स्यादनुभूतिश्चतुर्विधा ॥5॥ 

प्रत्यक्षमप्यनुमितिस्तथोपमितिशब्दजे ।

प्राणजादिप्रभेदेन प्रत्यक्षं षड्विधं मतम् ॥52॥ 

प्राणस्य गोचरो गन्धो गन्धत्वादिरपि स्मृतः ।

तथा रसो रसज्ञायास्तथा शब्दोऽपि च श्रुतेः ॥53॥ 

उद्भूतरूपं नयनस्य गोचरो द्रव्याणि तद्धन्ति पृथक्त्वसंख्ये ।

विभागसंयोगपरापरत्व स्नेहद्रवत्वं परिमाणयुक्तम् ॥54॥ 

क्रिया जातिर्योग्यवृत्तिः समवायश्च तादृशः ।

गृह्णाति चक्षुः सम्बन्धादालोकोद्धृतरूपयोः ॥55॥ 

उद्भूतस्पर्शवद्द्रव्यं गोवरः सोऽपि च त्वचः ।

रूपाऽन्यत्चक्षुषो योग्यं रूपमत्राऽपि कारणम् ॥56॥ 

द्रव्याऽध्यक्षे त्वचो योगो मनसा ज्ञान कारणम् ।

मनोग्राह्यं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः ॥57॥ 

ज्ञानं यन्निर्विकल्पाख्यं तदतीन्द्रियमिष्यते ।

महत्त्वं षड्विधे हेतुरिन्द्रियं करणं मतम् ॥58॥ 

विषयेन्द्रियसम्बन्धो व्यापारः सोऽपि षड्विधः ।

द्रव्यग्रहस्तु संयोगात् संयुक्तसमवायतः ॥59॥ 

द्रव्येषु समवेतानां तथा तत्समवायतः ।

तत्रापि समवेतानां शब्दस्य समवायतः ॥60॥ 

तद्वृतीनां समवेतसमवायेन तु ग्रहः ।

प्रत्यक्षं समवायस्य विशेषणतया भवेत् ॥61।।

विशेषणतया तद्वद्भावानां ग्रहो भवेत् ।

यदि स्यादुपलभ्येतेत्येवं यत्र प्रसज्यते ॥62॥ 

अलौकिकस्तु व्यापारस्त्रिविधः परिकीर्तितः ।

सामान्यलक्षणो ज्ञानलक्षणो योगजस्तथा ॥63॥ 

आसत्तिराश्रयाणान्तु सामान्यज्ञानमिष्यते ।

तदिन्द्रियजतद्धर्मबोधसामग्र्यपेक्ष्यते ॥64॥ 

विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षणः ।

योगजो द्विविधः प्रोक्को युक्तयुञ्जानभेदतः ॥65॥ 

युक्तस्य सर्वदा भानं चिन्तासहकृतोऽपरः ।

व्यापरस्तु परामर्शः करणं व्याप्तिधीर्भवेत् ॥66॥ 

अनुमायां ज्ञायमानं लिङ्गं तु करणं न हि ।

अनागतादिलिङ्गेन न स्यादनुमितिस्तदा ॥67॥ 

व्याप्यस्य पक्षवृत्तित्वधी: परामर्शमुच्यते ।

व्याप्तिः साध्यवदन्यस्मिन्नसम्बन्ध उदाहृतः ॥68॥ 

अथवा हेतुमन्निष्ठविरहाप्रतियोगिना ।

साध्येनहेतोरैकाधिकरण्यं व्याप्तिरुच्यते ॥69॥ 

सिषाधयिषया शून्या सिद्धिर्यत्र न विद्यते ।

स पक्षस्तत्रवृत्तित्वज्ञानादनुमितिर्भवेत् ॥70॥ 

अनैकान्तो विरुद्धश्वाऽप्यसिद्धः प्रतिपक्षतः।

कालात्ययापदिष्टश्च हेत्वाभासास्तु पञ्चधा ॥71॥ 

आद्यः साधारणस्तु स्यादसाधारणकोऽपरः ।

तथैवाऽनुपसंहारी त्रिधाऽनैकान्तिको भवेत् ॥72॥ 

यः सपक्षे विपक्षे च भवेत्साधारणस्तु सः ।

यस्तूभयस्माद् व्यावृत्तः स चाऽसाधारणो मतः ॥73॥ 

तथैवाऽनुपसंहारी केवलान्वयिपक्षकः ।

( पर्वतो वह्निमान् सत्त्वादिति तत्रादिमो भवेत् ।

पृथ्वी नित्या गन्धवत्त्वादिति स्यादपरस्तथा ।

सर्वं तुच्छं प्रमेयत्वादिति तत्राऽन्तिमो भवेत् ॥ )

यः साध्यवति नैवास्ति स विरुद्ध उदाहृतः ॥74॥ 

( गोत्वादिसाध्ये हेतुर्हि यत्राऽश्वत्वादिको भवेत् )

आश्रयासिद्धिराद्या स्यात्स्वरूपासिद्धिरप्यथ ।

व्याप्यत्वाऽसिद्धिरपरा स्यादसिद्धिस्तस्त्रिधा ॥75॥ 

पक्षाऽसिद्धियंत्र पक्षो भवेन्मणिमयो गिरिः ।

हटो द्रव्यं धूमवत्त्वादत्राऽसिद्धिस्थाऽपरा ॥76॥ 

व्याप्यत्वाऽसिद्धिरपरा नीलधूमादिके भवेत् ।

विरुद्धयोः परामर्शे हेत्वोः सत्प्रतिपक्षता ॥77॥

(श्रावणत्वादितो नित्योऽनित्यस्तु कार्यत्वादितः)

साध्यशून्यो यत्र पक्षस्त्वसौं बाध उदाहृतः ।

उत्पत्तिकालीनघटे गन्धादिर्यत्र साध्यते ॥78॥ 

ग्रामीणस्य प्रथमतः पश्यतो गवयादिकम् ।

सादृश्यधीर्गवादीनां या स्यात् सा करणं मतम् ॥79॥ 

वाक्यार्थस्यातिदेशस्य स्मृतिर्व्यापार उच्यते ।

गवयादिपदानां तु शक्तिधीरुपमा फलम् ॥80॥ 

पदज्ञानं तु करणं द्वारं तत्र पदार्थधीः ।

शाब्दबोधः फलं तंत्र शक्तिधी: सहकारिणी ॥81॥

लक्षणा शक्यसम्बन्धस्तात्पर्याऽनुपपत्तितः ।

आसतियोग्यताऽऽकाङ्क्षातात्पर्यज्ञानमिष्यते ॥82॥ 

कारणं सन्निधानं तु पदस्याऽऽसत्तिरुच्यते ।

पदार्थे तत्र तद्वत्ता योग्यता परिकीर्तिता ॥83॥ 

यत्पदेन बिना यस्याऽननुभावकता भवेत् ।

आकाङ्क्षा वक्तुरिच्छा तु तात्पर्य परिकीर्तितम् ॥84॥ 

साक्षात्कारे सुखादीनां करणं मन उच्यते ।

अयोगपद्याज्ज्ञानानां तस्याऽणुत्वमिहोच्यते ॥85॥ 

अथ द्रव्याश्रिताज्ञेया निर्गुणा निष्क्रिया गुणाः ।

रूपं रसः स्पर्शगन्धौ परत्वमपरत्वकम् ॥86॥ 

द्रवत्वस्नेहवेगाश्च मता मूर्तगुणा अमी ।

धर्माधर्मो भावना च शब्दो बुद्ध्यादयोऽपि च ॥87॥ 

एतेऽमूर्तगुणाः सर्वे विद्वद्भिः परिकीर्तिताः ।

संख्यादयो विभागान्ता उभयेषां गुणा मताः ॥88॥

संयोगश्च विभागश्च संख्या द्वित्वादिकास्तथा ।

द्विपृथक्त्वादयस्तद्वदेतेऽनेकाश्रिता गुणाः ॥89॥ 

अतः शेषगुणाः सर्वे मता एकैकवृत्तयः ।

बुद्ध्यादिषट्कं स्पर्शान्ताः स्नेहः सांसिद्धिको द्रवः ॥90॥ 

अदृष्टभावनाशब्दा अमी वैशेषिका गुणाः ।

संख्यादिरपरत्वान्तो द्रवोऽसांसिद्धिकस्तथा ॥91॥ 

गुरुत्ववेगौ सामान्यगुणा एते प्रकीर्तिताः ।

संख्यादिरपरत्वान्तो द्रवत्वं स्नेह एव च ॥92॥ 

एते तु द्वीन्द्रियग्राह्या अथ स्पर्शान्तशब्दकाः ।

वाहाँकै केन्द्रियग्राह्या गुरुत्वाऽदृष्टभावनाः ॥93॥ 

अतीन्द्रिया विभूनां तु ये स्युर्वैशेषिका गुणाः ।

अकारणगुणोत्पन्ना एते तु परिकीर्तिताः ॥94॥ 

अपाकजास्तु स्पर्शान्ता द्रवत्वं च तथाविधम् ।

स्नेहवेगगुरुत्वैकपृथक्त्वपरिमाणकम् ॥95॥ 

स्थितिस्थापक इत्येते स्युः कारणगुणोद्भवाः ।

संयोगश्च विभागश्च वेगश्चैते तु कर्मजाः ॥96॥ 

स्पर्शान्तपरिमाणैकपृथक्त्वस्नेहशब्दके ।

भवेदसमवायित्वमथ वैशेषिके गुणे ॥97॥ 

आत्मनः स्यान्निमित्तत्वमुष्णस्पर्शगुरुत्वयोः ।

वेगेऽपि च द्रवत्वे च संयोगादिद्वये तथा ॥98॥ 

द्विधैव कारणत्वं स्यादथ प्रादेशिको भवेत् ।

वैशेषिको विभुगुणः संयोगादिद्वयं तथा ॥99॥ 

चक्षुर्ग्राह्यं भवेद्रूपं द्रव्यादेरुपलम्भकम् ।

चक्षुषः सहकारिस्याच्छुक्लादिकमनेकधा ॥100॥ 

जलादिपरमाणौ तन्नित्यमन्यत्सहेतुकम् ।

रसस्तु रसनाग्राह्यो मधुरादिरनेकधा ॥101॥

सहकारि रसज्ञाया नित्यतादि च पूर्ववत् ।

ग्राणग्राह्यो भवेद् गन्धो घ्राणस्यैवोपकारकः ॥102॥

सौरभश्चाऽसौरभश्च स द्वेधा परिकीर्तितः ।

स्पर्शस्त्वगिन्द्रियग्राह्यस्त्वचः स्यादुपकारकः ॥103॥ 

अनुष्णाशीतशीतोष्णभेदात् स त्रिविधो मतः ।

काठिन्यादि क्षितावेव नित्यतादि च पूर्ववत् ॥104॥ 

एतेषां पाकजत्वं तु क्षितौ नाऽन्यत्र कुत्रचित् ।

तत्राऽपि परमाणौ स्यात् पाको वैशेषिके नये ॥105॥ 

नैयायिकानां तु नये द्यणुकादावपीष्यते ।

गणना व्यवहारे तु हेतुः संख्याऽभिधीयते ॥106॥ 

नित्येषु नित्यमेकत्वमनित्येऽनित्यमिष्यते ।

द्वित्वादयः परार्धान्ता अपेक्षाबुद्धिजा मताः ॥107॥ 

अनेकाश्रयपर्याप्ता एते तु परिकीर्तिताः।

अपेक्षाबुद्धिनाशाच्च नाशस्तेषां निरूपितः ।।108।।

अनेकैकत्वबुद्धिर्या साऽपेक्षाबुद्धिरिष्यते ।

परिमाणं भवेन्मानव्यवहारस्य कारणम् ॥109॥ 

अणु दीर्घ महस्वमिति तद्भेद ईरितः ।

अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम् ॥110॥

संख्यातः परिमाणाच्च प्रचयादपि जायते ।

अनित्यं झणुकादौ तु संख्याजन्यमुदाहृतम् ॥111॥ 

परिमाणं घटादौ तु परिमाणजमुच्यते ।

प्रचयः शिथिलाख्यो वः संयोगस्तेन जन्यते ॥112॥ 

परिमाणं तूलकादी नाशस्त्वाश्रयनाशतः ।

संख्यावत्तु पृथक्त्वं स्यात्पृथकप्रत्ययकारणम् ।।113।।

अन्योन्याभावतो नाऽस्य चरितार्थत्वमिष्यते ।

अस्मात्पृथगिदं नेति प्रतीतिर्हि विलक्षणा ॥114॥ 

अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः ।

कीर्तितस्त्रिविधस्त्वेष आद्योऽन्यतरकर्मजः ॥115॥ 

तथोभयक्रियाजन्यो भवेत्संयोगजोऽपरः ।

आदिमः श्येनशैलादिसंयोगः परिकीर्तितः ॥116॥ 

मेषयोः सन्निपातो यः स द्वितीय उदाहृतः ।

समवायिकारणत्वं द्रव्यस्यैवेति विज्ञेयम् ।

कपालतरुसंयोगात्संयोगस्तरुकुम्भयोः ॥117॥ 

तृतीयः स्यात् कर्मजोऽपि द्विधैव परिकीर्तितः ।

अभिघातो नोदनं च शब्दहेतुरिहादिमः ॥118॥ 

शब्दाऽहेतुर्द्वितीयः स्याद् विभागोऽपि त्रिधा भवेत् ।

एककर्मोद्भवस्त्वाद्यो द्रयकर्मोद्भवोऽपरः ॥119॥ 

विभागजस्तृतीयः स्यात् तृतीयोऽपि द्विधा भवेत् ।

हेतुमात्रविभागोत्थो हेत्वहेतुविभागजः ॥120॥ 

परत्वं वाऽपरत्वं च द्विविधं परिकीर्तितम् ।

दैशिकं कालिकं चाऽपि मूर्त एव तु दैशिकम् ॥121।।

परत्वं मूर्तसंयोगभूयस्त्वज्ञानतो भवेत् ।

अपरत्वं तदल्पत्वबुद्धितः स्यादितीरितम् ॥ 122॥ 

तयोरसमवायी तु दिक्संयोगस्तदाश्रये ।

दिवाकरपरिस्पन्दभूयस्त्वज्ञानतो भवेत् ।।123।।

परत्वमपरत्वं तु तदीयाल्पत्वबुद्धितः ।

अत्र त्वसमवायीस्यात्संयोगः कालपिण्डयोः ॥124॥ 

अपेक्षाबुद्धिनाशेन नाशस्तेषां निरूपितः ।

बुद्धेः प्रपञ्चः प्रागेव प्रायशो विनिरूपितः ॥125॥ 

अथाऽवशिष्टोऽप्यपरः प्रकारः परिदर्श्यते ।

अप्रमा च प्रमा चेति ज्ञानं द्विविधमिष्यते ॥126॥ 

तच्छून्ये तन्मतिर्या स्यादप्रमा सा निरूपिता ।

तत्प्रपञ्चो विपर्यासः संशयोऽपि प्रकीर्तितः ॥127॥

आद्यो देहेष्वात्मबुद्धिः शङ्खादौ पीततामतिः ।

भवेन्निश्चयरूपा या संशयोऽथ प्रदर्श्यते ॥128॥ 

किंस्विन्नरो वा स्थाणुर्वेत्यादिबुद्धिस्तु संशयः ।

तदभावाऽप्रकारा धीस्तत्प्रकारा तु निश्वयः ॥129॥ 

स संशयो मतिर्या स्यादेकत्राऽभावभावयोः ।

साधारणादिधर्मस्य ज्ञानं संशयकारणम् ॥130॥ 

दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् ।

पितदूरत्वादिरूपो दोषो नानाविधः स्मृतः ॥131॥ 

प्रत्यक्षे तु विशेष्येण विशेषणवता समम् ।

सन्निकर्षो गुणस्तु स्यादथ त्वनुमितौ पुनः ॥132॥ 

पक्षे साध्यविशिष्टे तु परामर्शो गुणो भवेत् ।

शक्ये सादृश्यबुद्धिस्तु भवेदुपमितौ गुणः ॥133॥ 

शाब्दबोधे योग्यतायास्तात्पर्यस्याऽथ वा प्रमा।

गुणः स्यात् भ्रमभिन्नं तु ज्ञानमत्रोच्यते प्रमा ॥134॥ 

अथवा तत्प्रकारं यज्ज्ञानं तद्वद्विशेष्यकम् ।

तत्प्रमा न प्रमा नाऽपि भ्रमः स्यान्निर्विकल्पकम् ॥135॥ 

प्रकारतादिशून्यं हि सम्बन्धानवगाहि तत् ।

प्रमात्वं न स्वतोग्राह्यं संशयानुपपत्तितः ॥136॥ 

व्यभिचास्याऽग्रहोऽपि सहचारग्रहस्तथा ।

हेतुर्व्याप्तिग्रहे तर्कः क्वचिच्छङ्कानिवर्तकः ॥137॥ 

साध्यस्य व्यापको यस्तु हेतोरव्यापकस्तथा ।

स उपाधिर्भवेत्तस्य निष्कर्षोऽयं प्रदर्श्यते ॥138॥ 

सर्वे साध्यसमानाधिकरणाः स्युरुपाधयः ।

हेतोरेकाश्रये येषां स्वसाध्यव्यभिचारिता ॥139॥ 

व्यभिचारस्यानुमानमुपाधेस्तु प्रयोजनम् ।

शब्दोपमानयोर्नैव पृथक् प्रामाण्यमिष्यते ॥140॥ 

अनुमानगतार्थत्वादिति वैशेषिकं मतम् ।

तन्न सम्यग्विना व्याप्तिबोधं शाब्दादिबोधतः ॥141॥ 

त्रैविध्यमनुमानस्य केवलान्वयिभेदतः ।

द्वैविध्यं तु भवेद् व्याप्तेरन्वयव्यतिरेकतः ॥142॥ 

अन्वयव्याप्तिरुक्तैव व्यतिरेकादिहोव्यते ।

साध्याभावव्यापकत्वं हेत्वभावस्य यद्भवेत् ॥143॥ 

अर्थापत्तिस्तु नैवेह प्रमाणान्तरमिष्यते ।

व्यतिरेकव्याप्तिबुद्ध्या चरितार्था हि सा यतः ॥144॥ 

सुखं तु जगतामेव काम्यं धर्मेण जायते ।

अधर्मजन्यं दुःखं स्यात्प्रतिकूलं सचेतसाम् ॥145॥ 

निर्दुः खत्वे सुखे वेच्छा तज्ज्ञानादेव जायते ।

इच्छा तु तदुपाये स्वादिष्टोपायत्वधीर्यदि ॥146॥ 

चिकीर्षा कृतिसाध्यत्वप्रकारेच्छा तु या भवेत् ।

तद्धेतुः कृतिसाध्येष्टसाधनत्वमतिर्भवेत् ॥147॥ 

बलवद्विष्टहेतुत्वमतिः स्यात्प्रतिबन्धिका ।

तदहेतुत्वबुद्धेस्तु हेतुत्वं कस्यचिन्मते ॥148॥ 

द्विष्टसाधनताबुद्धिर्भवेद् द्वेषस्य कारणम् ।

प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् ॥149॥ 

एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिकीर्तितम् ।

विकीर्षा कृतिसाध्येष्टसाधनत्वमतिस्तथा ॥150॥

उपादानस्य वाध्यक्षं प्रवृत्तौ जनकं भवेत् ।

निवृत्तिस्तु भवेद् द्वेषाद् द्विष्टसाधनताधियः ॥151॥ 

यत्नो जीवनयोनिस्तु सर्वदाऽतीन्द्रियो भवेत् ।

शरीरे प्राणसञ्चारे कारणं परिकीर्तितः ॥152॥ 

अतीन्द्रियं गुरुत्वं स्यात्पृथिव्यादिद्वये तु तत् ।

अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम् ॥153॥ 

तदेवाऽसमवायी स्यात् पतनाख्ये तु कर्मणि ।

सांसिद्धिकं द्रवत्वं स्यान्नैमित्तिकमथाऽपरम् ॥154॥ 

सांसिद्धिकं तु सलिले द्वितीयं क्षितितेजसोः ।

परमाणौ जले नित्यमन्यत्राऽनित्यमिष्यते ॥155॥ 

नैमित्तिकं वह्नियोगात्तपनीयघृतादिषु ।

द्रवत्वं स्यन्दने हेतुर्निमित्तं संग्रहे तु तत् ॥156॥ 

स्नेहो जले स नित्योऽणावनित्योऽवयविन्यसौ ।

तैलान्तरे तत्प्रकर्शाद् दहनस्यानुकूलता ॥157॥ 

संस्कारभेदो वेगोऽथ स्थितिस्थापकभावने ।

मूर्तमात्रे तु वेगः स्यात्कर्मजो वेगजः क्वचित् ॥158॥ 

स्थितिस्थापकसंस्कारः क्षितौ केचिच्चतुर्ष्वपि ।

अतीन्द्रियोऽसौ विज्ञेयः क्वचित्स्पन्देऽपि कारणम् ॥159॥ 

भावनाख्यस्तु संस्कारो जीववृत्तिरतीन्द्रियः ।

उपेक्षानात्मकस्तस्य निश्चयः कारणं भवेत् ॥160॥ 

स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते ।

धर्माधर्मावदृष्टं स्याद्धर्मः स्वर्गादिकारणम् ॥161॥ 

गङ्गास्नानादियागादिव्यापारः स तु कीर्तितः ।

कर्मनाशाजलस्पर्शादिना नाश्यस्त्वसौ मतः ॥162॥ 

अधर्मो नरकादीनां हेतुर्निन्दितकर्मजः ।

प्रायश्चित्तादिनाश्योऽसौ जीववृत्ती त्विमौ गुणों ॥163॥ 

इमौ तु वासनाजन्यौ ज्ञानादपि विनश्यतः ।

शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभवो ध्वनिः ॥164॥ 

कण्ठसंयोगादिजन्या वर्णास्ते कादयो मताः ।

सर्वः शब्दो नभोवृत्तिः श्रोत्रोत्पन्नस्तु गृह्यते ॥165॥ 

वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्तिता ।

कदम्बगोलकन्यायादुत्पत्तिः कस्यचिन्मते ॥166॥ 

उत्पन्नः को विनष्टः क इति बुद्धेरनित्यता ।

सोऽयं क इति बुद्धिस्तु साजात्यमवलम्बते ॥167॥ 

तदेवौषधमित्यादौ सजातीयेऽपि दर्शनात् ।

तस्मादनित्या एवेति वर्णाः सर्वे मतं हि नः ॥168॥ 

               ॥ इति कारिकापाठः ॥ 

Karikavali pdf download karne ke liye link per click kare -

Download

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!