बुध ग्रह शान्ति मंत्र, जप, कवच और स्तोत्र पाठ

SOORAJ KRISHNA SHASTRI
0

बुध ग्रह परिचय 

उत्पत्ति - मगध देश में  ।

गोत्र - अत्रि। 

जाति - वैश्य । 

पिता - चंद्रमा ।

शुभाशुभत्व - शुभ ग्रह

भोग काल - एक मास - 30 दिन

बीज मंत्र

ॐ बुं बुधाय नमः / ॐ ऐं श्रीं श्रीं बुधाय नमः / ॐ बुधाय नमः

तांत्रिक मंत्र

ॐ ब्राँ ब्रीं ब्रौं सः बुधाय नमः

वैदिक मंत्र

ॐ उद्द्बुध्यस्वाग्ने प्रति जागृहि त्वमिष्टापूर्ते स गुंग सृजेथामयञ्च । अस्मिन्त्सधस्थे अध्युत्तरस्मिन् विश्वे देवा यजमानश्च सीदत ॥

पुराणोक्त मंत्र

ॐ प्रियंगुकलिकाश्यामं रूपेणाप्रतिमं बुधम् । 

सौम्यं सौम्य गुणोपेतं तं बुधं प्रणमाम्यहम् ।।

बुध जप संख्या

9000 कलयुगे चतुर्थगुणो अर्थात 36000 + दशांश हवन - 3600 + दशांश तर्पण - 360 + दशांश मार्जन - 36 = 17776 । 

जप समय - मध्याह्न काल

हवन के लिए समिधा - अपामार्ग, चिचिडा

रत्न - 6.5 रत्ती पन्ना

दान वस्तुएँ

सुवर्ण, कांस्य, पन्ना, मूंग, घी, हाथी, कस्तूरी, सर्वपुष्प, हरावस्त्र, पंचरत्न, हाथी दाँत। 

बुध कवच

विनियोग - अस्य श्री बुधकवच स्तोत्रमन्त्रस्य । कश्यप ऋषिः । अनुष्टुप् छन्दः । बुधो देवता बुधप्रीत्यर्थे जपे विनियोगः ।

बुधस्तु पुस्तकधरः कुंकुमस्य समद्युतिः । 

पीताम्बरधरः पातु पीतमाल्यानुलेपनः ॥१॥

 कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा । 

नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ॥ २ ॥

घ्राणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम । 

कण्ठं पातु विधोः पुत्रो भुजौ पुस्तकभूषणः ॥३॥

वक्षः पातु वरांगश्च हृदयं रोहिणीसुतः । 

नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः ॥४॥

जानुनी रौहिणेयश्च पातु जंघेऽखिलप्रदः । 

पादौ मे बोधनः पातु पातु सौम्योऽखिलं वपुः ॥५॥

एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् ।

सर्वरोगप्रशमनं सर्व दुःख निवारणम् ॥६॥

आयुरारोग्यशुभदं पुत्रपौत्रप्रवर्द्धनम् ।

यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥७॥

॥ इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं सम्पूर्णम् ॥


बुध स्तोत्रम्

पीताम्बरः पीतवपुः किरीटी 

चतुर्भुजो देवदुःखापहर्ता । 

धर्मस्य धृक सोमसुतः सदा मे

सिंहाधिरुढ़ो वरदो बुधश्च ॥ १॥

प्रियंगुकनकश्यामं रूपेणाप्रतिमं बुधम् । 

उत्पातरूपी जगतां चन्द्रपुत्रो महाद्युतिः ॥२॥ 

शिरीषपुष्पसंकाशं कपिलीशो युवा पुनः । 

सदा शान्तः सदा क्षेमो नमामि शशिनन्दनम् ॥३॥ 

सौम्यं सौम्यगुणोपेतं नमामि शशिनन्दनम्। 

सूर्यप्रियकरोविद्वान् पीडां हरतु मे बुधं ॥४॥ 

सोमसुनुर्बुधश्चैव सौम्यः सौम्यगुणान्वितः ।

सोमपुत्रो बुधश्चैव सदा शान्तिं प्रयच्छतु ॥५॥

श्यामः शिरालश्चकलाविधिज्ञः

कौतूहली कोमलवाग्विलासी ।

रजोधिको मध्यमरूपधृक स्या-

दाताम्रनेत्रो द्विजराजपुत्रः ॥६॥

अहो चन्द्रासुत श्रीमन् मागधर्मासमुद्भवः । 

अत्रिगोत्रश्चतुर्बाहुः खड्गखेटकधारकः ॥७॥

गदाधरो नृसिंहस्थः स्वर्णनाभसमन्वितः ।

केतकीद्रुमपत्राभः इन्द्रविष्णुप्रपूजितः ॥८॥ 

ज्ञेयो बुधः पण्डितश्च रोहिणेयश्च सोमजः ।

कुमारो राजपुत्रश्च शैशवे शशिनन्दनः ॥९॥

गुरुपुत्रश्च तारेयो विबुधो बोधनस्तथा । 

सौम्यः सौम्यगुणोपेतो रत्नदानफलप्रदः ॥१०॥

एतानि बुधनामानि प्रातः काले पठेन्नरः । 

बुद्धिर्विवृद्धितां याति बुधपीडा न जायते ॥११॥

॥ इति मंत्रमहार्णवे बुधस्तोत्रम संपूर्णम् ॥


बुध पञ्चविंशतिनाम स्तोत्रम् (बुध के २५ नाम) 

विनियोग -

अस्य श्री बुध पञ्चविंशतिनामस्तोत्रस्य प्रजापति ऋषिः । त्रिष्टुप् छन्दः । बुधो देवता । बुधप्रीत्यर्थे पाठे विनियोगः ॥

बुध बुद्धिमतां श्रेष्ठ बुद्धिदाता धनप्रदः । 

प्रियङ्गुकलिकाश्यामः कञ्जनेत्रो मनोहरः ॥१॥

ग्रहपमो रौहिणेयो नक्षत्रेशो दयाकरः । 

विरुद्धकार्यहन्ता च सौम्यौ बुद्धिविवर्धनः ॥ २॥

चन्द्रात्मजो विष्णुरूपी ज्ञानी ज्ञो ज्ञानिनायकः । 

ग्रहपीडाहरो दारपुत्रधान्यपशुप्रदः ॥ ३॥

लोकप्रियः सौम्यमूर्तिर्गुणदो गुणिवत्सलः । 

पञ्चविंशतिनामानि बुधस्यैतानि यः पठेत् ॥४॥

स्मृत्वा बुधं सदा तस्य पीडा सर्वा विनश्यति । 

तद्दिने वा पठेद्यस्तु लभते स मनोगतम् ॥५॥

॥ इति श्रीपद्मपुराणे बुधपञ्चविंशतिनामस्तोत्रं सम्पूर्णम् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

thanks for a lovly feedback

एक टिप्पणी भेजें (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top