सरस्वती गीत संस्कृत

SOORAJ KRISHNA SHASTRI
0


भगवति वीणावादिनि! वन्दे 

(1)

शारदाभ्रनिर्मलपरिधाने ! 

हंसासीने वीणापाणे! 

देवदनुजनरवन्दितचरणे! 

जय वरदायिनि विजयवितरणे! 

अनिशं तव वरिवस्याप्रवणा ! 

भक्तास्ते विलसन्त्यानन्दे!

(2)

त्वां विद्यानां सकलकलानां 

परितो व्याततविमलविताना 

कति न जना भूमौ राजन्ते 

समुपार्जितविज्ञाननिधाना 

लसतु मनोमधुपोऽपि मदीयः 

रममाणः पदारविन्दे ॥

(3)

भुक्तिं यच्छसि दिशसि च मुक्तिं 

कथयसि विपदुन्मज्जनयुक्तिं 

ज्ञाननिधिस्तव जलधिगभीर: 

कस्तं तनुं शक्तो धीरः तव 

सम्पत्कणविचयशालिनः

किं न रमन्ते भुवनालिन्दे

(4)

यच्च विलोक्यं भुवि कमनीयम् 

अगणितसुखसुविधारमणीयं 

तत्रमहिम्नां ते विस्तार: 

लभ्यो जातु न पारोऽवार: 

चकितखगोऽब्धावेति च पोते 

एमि पदाब्जे तव सुखकन्दे

(5) 

वितर वितर मयि देवि कृपामयि! 

तव पदाब्जरतिमविचलभावां 

तत्प्रसरत्सौरभ परिपूर्ण 

प्राङ्गणमखिल विलसुत जगता 

तन्मयतामुपयातु समस्तं 

वीणायास्ते क्वणितेऽमन्दे ।

एक टिप्पणी भेजें

0 टिप्पणियाँ

thanks for a lovly feedback

एक टिप्पणी भेजें (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top