शनि मंत्र शान्ति मंत्र, जप, कवच और स्तोत्र पाठ

SOORAJ KRISHNA SHASTRI
By -

शनि ग्रह परिचय

उद्भव - सौराष्ट्र देश में ।

गोत्र - कश्यप।

जाति - असुर ।

माता - छाया ।

वर्ण - कृष्ण ।

दिशा - पश्चिम ।

शुभाशुभत्व - पाप ग्रह

भोग काल - ढाई वर्ष - 912.5 दिन

बीज मंत्र

ॐ शं शनैश्चराय नमः / ॐ ऐं ह्रीं श्रीं शनैश्चराय नमः / ॐ शनये नमः

तांत्रिक मंत्र

ॐ प्रां प्रीं प्रौं सः शनैश्चराय नमः

वैदिक मंत्र

ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शँ यो रभिस्त्रवन्तु नः ॥

पुराणोक्त मंत्र

ॐ नीलांजन समाभासं रविपुत्रं यमाग्रजम्। छायामार्तण्ड संभूतं तं नमामि शनैश्चरम् ॥

जप संख्या

23000 कलयुगे चतुर्थगुणो अर्थात 92000 + दशांश हवन - 9200 + दशांश तर्पण - 920 + दशांश मार्जन - 92 = 102212 । 

जप समय - मध्याह्न

हवन के लिए समिधा - शमी

रत्न - 5 से 7.5 रत्ती नीलम (लोहा)

शनि के लिए दान वस्तुएँ

सुवर्ण, नीलम, उडद, तिल, तेल, भैस, लोहा, कृष्णपुष्प, कृष्णवस्त्र, कालीगाय। 

शनि कवचम् 

विनियोग -

अस्य श्री शनैश्चर कवच स्तोत्र मन्त्रस्य । कश्यप ऋषिः । अनुष्टुप् छन्द । शनैश्चरो देवता । श्रीं शक्तिः । शूं कीलकम् । शनैश्चर प्रीत्यर्थे पाठे विनियोगः ।

नीलाम्बरो नीलवपुः किरीटी 

गृध्रस्थितस्त्रासकरो धनुष्मान्। 

चतुर्भुजः सूर्यसुतः प्रसन्नः 

सदा मम स्याद्वरदः प्रशान्तः ॥ १॥

ब्रह्मोवाच

श्रृणुध्वमृषयः सर्वे शनिपीडाहरं महत् ।

कवचं शनिराजस्य सौरेरिदमनुत्तमम् ॥२॥

कवचं देवतावासं वज्रपंजरसंज्ञकम् ।

नाभिं गृहपतिः पातु मन्दः पातु कटी तथा ।।३॥

ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनंदनः ।

नेत्रे छायात्मजः पातु कर्णो यमानुजः ॥४॥

नासां वैवस्वतः पातु मुखं मे भास्करः सदा । 

स्निग्धकण्ठश्च मे कण्ठ भुजौ पातु महाभुजः ॥५॥

स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रदः । 

वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्थता ॥६॥

ऊरू ममाऽन्तकः पातु यमो जानुयुगं तथा । 

पदौ मन्दगति: पातु सर्वांग पातु पिप्पलः ॥७॥ 

अंगोपांगानि सर्वाणि रक्षेन मे सूर्यनन्दनः । 

इत्येतत् कवचं दिव्यं पठेत् सूर्यसुतस्य यः ॥८॥ 

शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ॥

न तस्य जायते पीडा प्रीतो भवन्ति सूर्यजः ॥९॥

व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोऽपि वा । 

कलत्रस्थो गतोवाऽपि सुप्रीतस्तु सदा शनिः ॥१०॥ 

अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे । 

कवचं पठते नित्यं न पीडा जायते क्वचित् ॥ ११ ॥

इत्येतत् कवचं दिव्यं सौरेर्यन्निर्मितं पुरा। 

जन्मलग्नस्थितान्दोषान् सर्वान्नाशयते प्रभुः ॥ १२ ॥

।। श्री ब्रह्माण्डपुराणे ब्रह्म-नारद संवादे शनैश्चर कवचं संपूर्णम् ॥


शनि स्तोत्रम् 

नमः कृष्णाय नीलाय शितिकण्ठ निभाय च। 

नमः कालाग्निरूपाय कृतान्ताय च वै नमः ॥१॥

नमो निर्मांस देहाय दीर्घश्मश्रुजटाय च । 

नमो विशालनेत्रय शुष्कोदर भयाकृते ॥२॥ 

नमः पुष्कलगात्रय स्थूलरोम्णेऽथ वै नमः । 

नमो दीर्घायशुष्काय कालदष्ट्र नमोऽस्तुते ॥३॥ 

नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नमः । 

नमो घोराय रौद्राय भीषणाय कपालिने ॥४॥ 

नमस्ते सर्वभक्षाय वलीमुखायनमोऽस्तुते । 

सूर्यपुत्र नमस्तेऽस्तु भास्करे भयदाय च ॥५॥

अधोदृष्टेः नमस्तेऽस्तु संवर्तक नमोऽस्तुते । 

नमो मन्दगते तुभ्यं निरित्रणाय नमोऽस्तुते ॥६॥ 

तपसा दग्धदेहाय नित्यं योगरताय च । 

नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नमः ॥७॥ 

ज्ञानचक्षुर्नमस्तेऽस्तु कश्यपात्मज सूनवे । 

तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ॥८॥ 

देवासुरमनुष्याश्च सिद्धि विद्याधरोरगाः । 

त्वया विलोकिताः सर्वे नाशंयान्ति समूलतः ॥९॥ 

प्रसादं कुरु मे देव वाराहोऽहमुपागत । 

एवं स्तुतस्तदा सौरिर्ग्रहराजो महाबलः॥१०॥

विनियोग -

अस्य श्री शनैश्चर स्तोत्रं । दशरथः ऋषि । शनैश्चरो देवता । त्रिष्टुप् छंद । शनैश्चर प्रीत्यर्थे जपे विनियोगः ॥

दशरथ उवाच

कोणोऽन्तका रौद्रयमोऽख बभ्रुः कृष्णः शनिः पिंगलमन्दसौरिः ।

नित्यं स्मृतो यो हरते च पीड़ां तस्मै नमः श्रीरविनन्दनाय ॥ १ ॥ 

सुरासुराः किंपुरुषोरगेन्द्रा गन्धर्वाद्याधरपन्नगाश्च । 

पीडयन्ति सर्वे विषमस्थितेन तस्मै नमः श्री रविनन्दनाय ॥२॥ 

नरा: नरेन्द्राः पशवो मृगेन्द्रा वन्याश्च ये कीटपतंगभृंगा । 

पीडयन्ति सर्वे विषमस्थितेन तस्मै नमः रविनन्दनाय ॥ ३ ॥

देशाश्च दुर्गाणि वनानि यत्र सेनानिवेशा: पुरपत्तनानि । 

पीडयन्ति सर्वे विषमस्थितेन तस्मै नमः श्री रविनन्दनाय ॥४॥

तिलैर्यवैर्माषगुडान्नदानैर्लोहेन नीलाम्बर-दानतो वा । 

प्रीणाति मन्त्रैर्निजिवासरे च तस्मै नमः श्री रविनन्दनाय ॥ ५ ॥

प्रयाग कूले यमुनातटे च सरस्वती पुण्यजले गुहायाम् । 

यो योगिनां ध्यातोऽपि सूक्ष्मस्तस्मै नमः श्री रविनन्दनाय ॥ ६ ॥

अन्यप्रदेशात्स्व:गृहं प्रविष्टस्तदीयवारे स नरः सुखी स्यात । 

गहाद्गतो यो न पुनः प्रयाति तस्मै नमः श्री रविनन्दनाय ॥७॥ 

स्त्रष्टा स्वयं भूर्भुवनत्रयस्य त्रोता हरीशो हरते पिनाकी । 

एक स्त्रिधा ऋग्यजुःसाममूर्तिस्तस्मै नमः श्री रविनन्दनाय ॥८॥

शन्यष्टकं यः प्रयतः प्रभाते नित्यं सुपुत्रैः पशुबान्धवैश्च । 

पठेतु सौख्यं भुवि भोगयुक्तः प्राप्नोति निर्वाण पदं तदन्ते ॥९॥

कोणस्थ: पिंगलो बभ्रुः कृष्णो रौद्रान्तको यमः ।

सौरिः शनैश्चरो मन्दः पिप्पलादेन संस्तुतः ॥ १०॥ 

एतानि दश नामानि प्रतारुत्थाय यः पठेत् । 

शनैश्चकृता पीड़ा न कदाचिद् भविष्यति ॥११॥

॥ इति श्री दशरथ कृत शनि स्तोत्रम् सम्पूर्णम् ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!