राहु ग्रह शान्ति मंत्र, जप, कवच और स्तोत्र पाठ

SOORAJ KRISHNA SHASTRI
By -

राहु ग्रह परिचय

उद्भव - राठिनपुर देश में  ।

जाति - असुर

गोत्र - पैठीनस

माता - सिहिंका ।

वर्ण - नीला। 

दिशा - नैऋत्य।

शुभाशुभत्व - क्रूर ग्रह

भोग काल - डेढ़ वर्ष - 547.5 दिन। 

बीज मंत्र

ॐ रां राहवे नमः / ॐ ऐं ह्रीं राहवे नमः । ॐ राहवे नमः

तांत्रिक मंत्र

ॐ भ्राँ भ्रीं भ्रौं सः राहवे नमः। 

वैदिक मंत्र

ॐ कया नश्चित्र आ भुवदूती सदावृधः सखा । कया शचिष्ठया वृता ॥

पुराणोक्त मंत्र

ॐ अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् ।

सिंहिकागर्भ संभूतं तं राहुं प्रणमाम्यहम् ॥ 

जप संख्या

18000 कलयुगे चतुर्थगुणो अर्थात 72000 + दशांश हवन - 7200 +दशांश तर्पण - 720 + दशांश मार्जन 72 = 79992 । 

जप समय - रात्रिकाल 12 बजे

हवन के लिए समिधा - दूर्वा

रत्न - 6.5 रत्ती गोमेद

राहु ग्रह के लिए दान वस्तुएँ

सुवर्ण, शीसा, गोमेद, तील, तेल, घोडा, लोहा, गेहुँ कृष्णपुष्प, नीलवस्त्र, कम्बल, अभ्रक। 


राहु कवच

विनियोग -

अस्य श्रीराहुकवचस्य । चन्द्रमा ऋषिः । अनुष्टुप् छन्दः । रां बीजं । नमः शक्तिः । स्वाहा कीलकम् । राहु प्रीत्यर्थे पाठे विनियोगः ।

प्रणमामि सदा राहुं शूर्पाकारं किरीटिनम् । 

सैन्हिकेयं करालास्यं लोकानां भयप्रदम् ॥१॥

नीलाम्बरः शिरः पातु ललाटं लोकवन्दितः । 

चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरीरवान् ॥२॥

नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम । 

जिह्वां मे सिंहिकासूनुः कंठं मे कंठनांघ्रिकः ॥३॥

भुजङ्गेशो भुजौ पातु निलमाल्याम्बरः करौ । 

पातु वक्षःस्थलं मन्त्री पातु कुक्षिं विधुन्तुदः ॥४॥

कटिं मे विकटः पातु ऊरु मे सुरपूजितः । 

स्वर्भानुर्जानुनी पातु जंघे मे पातु जाड्यहा ॥५॥

गुल्फ़ौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः । 

सर्वाणि अंगानि मे पातु निलश्चन्दनभूषणः ॥६॥

राहोरिदं कवचमृद्धिदवस्तुदं यो 

भक्त्या पठत्यनुदिनं नियतः शुचिः सन् 

प्राप्नोति कीर्तिमतुलां श्रियमृद्धिमायुः

आरोग्यमात्मविजयं च हि तत्प्रसादात् ॥७॥

॥ इति श्रीमहाभारते धृतराष्ट्रसंजय संवादे द्रोणपर्वणि राहुकवचं सम्पूर्णम् ॥


राहु स्तोत्र

विनियोग -

अस्य श्री राहु स्तोत्रस्य । वामदेव ऋषिः । गायत्री छन्दः । राहुर्देवता ।

राहुप्रीत्यर्थे पाठे विनियोगः ॥

राहुर्दानव मन्त्री च सिंहिकाचित्तनन्दनः । 

अर्धकायः सदाक्रोधी चन्द्रादित्यविमर्दनः ॥१॥

रौद्रो रुद्रप्रियो दैत्यः स्वर्भानुर्भानुभीतिदः । 

ग्रहराजः सुधापायी राकातिथ्यभिलाषकः ॥२॥

कालदृष्टिः कालरुपः श्रीकंठहृदयाश्रयः । 

विधुंतुदः सैंहिकेयो घोररूपो महाबलः ॥३॥

ग्रहपीडाकरो दंष्ट्री रक्तनेत्रो महोदरः ।

पञ्चविंशति नामानि स्मृत्वा राहुं सदा नरः ॥४॥ 

यः पठेन्महती पीडा तस्य नश्यति केवलम् । 

विरोग्यं पुत्रमतुलां श्रियं धान्यं पशूंस्तथा ॥५॥

ददाति राहुस्तस्मै यः पठते स्तोत्रमुत्तमम् । 

सततं पठते यस्तु जीवेद्वर्षशतं नरः ॥६॥

॥ इति श्रीस्कन्दपुराणे राहुस्तोत्रं संपूर्णम् ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!