शुक्र ग्रह शान्ति मंत्र, जप, कवच और स्तोत्र पाठ

SOORAJ KRISHNA SHASTRI
By -

शुक्र ग्रह परिचय

उत्पत्ति -  भोजकर्कट देश में  । 

गोत्र - भार्गव।

जाति - ब्राह्मण । 

 गुरु -  दैत्यों के। 

ज्ञाता - संजीवनी विद्या के ।

शुभाशुभत्व - शुभ ग्रह। 

भोग काल - एक मास - 30 दिन। 

बीज मंत्र

ॐ शुं शुक्राय नमः / ॐ ह्रीं श्रीं शुक्राय नमः / ॐ शुक्राय नमः

तांत्रिक मंत्र

ॐ द्राँ द्रीं द्रौं सः शुक्राय नमः। 

वैदिक मंत्र

ॐ अन्नात्परिस्रुतो रसं ब्रह्मणा व्यपिवत्क्षत्रं पयः सोमं प्रजापतिः । ऋतेन सत्यमिन्द्रियं विपान गुंग शुक्रमन्धस इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ।।

पुराणोक्त मंत्र

ॐ हिमकुन्द मृणालाभं दैत्यानां परमं गुरुम । 

सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम ॥

जप संख्या

16000 कलयुगे चतुर्थगुणो अर्थात 64000 + दशांश हवन - 6400 + दशांश तर्पण - 640 + दशांश मार्जन 64 = 71104

जप समय - ब्रह्मवेला (सुर्योदय)

हवन के लिए समिधा - गूलर

रत्न - 1 रत्ती हीरा

शुक्र ग्रह के लिए दान वस्तु

सुवर्ण, चाँदी, हीरा, चावल, घी, हल्दी, नमक, सफेदपुष्प, सफेदवस्त्र, सफेद घोड़ा। 


शुक्र कवचम् 

विनियोग - अस्य श्री शुक्र कवच स्तोत्र मन्त्रस्य । भारद्वाज ऋषिः । अनुष्टुप् छन्दः । शुक्रो देवता । शुक्रप्रीत्यर्थे पाठे विनियोगः ।

मृणालकुन्देन्दुपयोजसुप्रभं 

पीताम्बरं प्रभृतमक्षमालिनम् । 

समस्तशास्त्रार्थनिधिं महांतं 

ध्यायेत्कविं वान्छितमर्थसिद्धये ॥ १॥

ॐ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः । 

नेत्रे दैत्यबृहस्पति: पातु श्रोतो मे चन्दनद्युतिः ॥२॥

पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः । 

वचनं चोशना: पातु कण्ठं श्रीकण्ठभक्तिमान् ॥३॥ 

तेजोनिधि: पातु कुक्षिं पातु मनोव्रजः ।

नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः ॥४॥ 

कटिं मे पातु विश्वात्मा उरूं मे सुरपूजितः । 

जानु जाड्यहरः पातु जंघे ज्ञानवतां वरः ॥५॥

गुल्फो गुणनिधिः पातु पादौ वराम्बरः ।

सर्वाण्यंगानि मे पातु स्वर्णमालापरिष्कृतः ॥६॥

य इदं कवचं दिव्यं पठति श्रद्धयान्वितः । 

न तस्य जायते पीड़ा भार्गवस्य प्रसादतः ॥७॥

॥ इति श्रीब्रह्माण्डपुराणे श्रीशुक्रकवचस्तोत्रम् सम्पूर्णम् ॥

शुक्र स्तोत्रम् 

नमस्ते भार्गव श्रेष्ठ देव दानव पूजितः । 

वृष्टिरोधप्रकर्त्रे च वृष्टिकर्त्रे नमो नमः ॥१॥

देवयानीपितस्तुभ्यं वेदवेदांगपारगः ।

परेण तपसा शुद्धः शंकरो लोकशंकरः ॥२॥ 

प्राप्तो विद्यां जीवनाख्यां तस्मै शुक्रात्मने नमः । 

नमस्तस्मै भगवते भृगुपुत्राय वेधसे ॥३॥

तारामण्डलमध्यस्थ स्वभासा भासिताम्बरः । 

यस्योदये जगत्सर्वं मंगलार्हं भवेदिह ॥४॥

अस्तं याते ह्यरिष्टं स्यात्तस्मै मंगलरूपिणे । 

त्रिपुरावासिनो दैत्यान् शिवबाणप्रपीडितान् ॥५॥

विद्यया जीवयच्छुक्रो नमस्ते भृगुनन्दन । 

ययातिगुरवे तुभ्यं नमस्ते कविनन्दन ॥६॥

बलिराज्यप्रदो जीवस्तस्मै जीवात्मने नमः । 

भार्गवाय नमस्तुभ्यं पूर्वं गीर्वाणवन्दितम् ॥७॥

पुत्रा यो विद्यां प्रादात्तस्मै नमोनमः ।

नमः शुक्राय काव्याय भृगुपुत्राय धीमहि ॥ ८ ॥

नमः कारणरूपाय नमस्ते कारणात्मने । 

स्तवराजमिदं पुण्यं भार्गवस्य महात्मनः॥९॥

यः पठेच्छुणुयाद्वापि लभते वाँछितफलम् । 

पुत्रकामो लभेत्पुत्रान् श्रीकामो लभते श्रियम् ॥१०॥

राज्यकामो लभेद्राज्यं स्त्रीकामः स्त्रियमुत्तमाम् । 

भृगुवारे प्रयत्नेन पठितव्यं सुसमाहितैः ॥११॥

अन्यवारे तु होरायां पूजयेद्भृगुनन्दनम् । 

रोगार्तो मुच्यते रोगात् भयार्तो मुच्यते भयात् ॥१२॥

यद्यत्प्रार्थयते वस्तु तत्तत्प्राप्नोति सर्वदा । 

प्रात: काले प्रकर्तव्या भृगुपूजा प्रयत्नतः ॥१३॥ 

सर्वपापविनिर्मुक्तः प्राप्नुयाच्छिवसन्निधिः॥१४॥

॥ इति श्री स्कन्दपुराणे शुक्रस्तोत्रं सम्पूर्णम् ॥


शुक्र स्तोत्रम् 

विनियोग -

अस्य शुक्र स्तोत्र मन्त्रस्य । प्रजापति ऋषिः । अनुष्टुप छन्दः । शुक्रो देवता । शुक्रप्रीत्यर्थे पाठे विनियोगः ।

शुक्रः काव्यः शुक्ररेताः शुक्लांबरधरः सुधीः । 

हिमाभः कुन्दधवलः शुभ्रांशुः शुक्लभूषणः ॥ १॥

नीतिज्ञो नीतिकृन्नीतिमार्गगामी ग्रहाधिपः । 

उशना वेदवेदांगपारगः कविरात्मवित् ॥ २॥

भार्गवः करुणासिन्धुः ज्ञानगम्यः सुतप्रदः । 

शुक्रस्यैतानि नामानि शुक्रं स्मृत्वा तु यः पठेत् ॥३॥

आयुर्धनं सुखं पुत्रान् लक्ष्मीं वसतिमुत्तमाम् । 

विद्यां चैव स्वयं तस्मै शुक्रस्तुष्टो ददाति हि ॥४॥

॥ इति श्री ब्रह्माण्ड पुराणे शुक्रस्तोत्रं सम्पूर्णम् ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!