केतु मंत्र शान्ति मंत्र, जप, कवच और स्तोत्र पाठ

SOORAJ KRISHNA SHASTRI
By -

केतु ग्रह परिचय

उत्पत्ति - अंतर्वेदी देश में ।

गोत्र - जैमिनि

जाति - असुर । 

वर्ण - धूम

दिशा - वायव्य।

ग्रह - छाया।

शुभाशुभत्व - पाप ग्रह

भोग काल - डेढ़ वर्ष - 547.5 दिन

बीज मंत्र

ॐ कें केतवे नमः / ॐ ह्रीं ऐं केतवे नमः । ॐ केतवे नमः

तांत्रिक मंत्र

ॐ स्रां स्रीं स्रौं सः केतवे नमः। 

वैदिक मंत्र

ॐ केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे । समुषभ्दिरजायथाः॥

पुराणोक्त मंत्र

ॐ पलाश पुष्प संकाशं तारका ग्रह मस्तकम् । 

रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥

जप संख्या

17000 कलयुगे चतुर्थगुणो अर्थात 68000 + दशांश हवन - 6800 +दशांश तर्पण - 680 + दशांश मार्जन - 68 = 75548 । 

जप समय - रात्रिकाल 12 बजे

हवन के लिए समिधा - कुशा

रत्न - 6.5 रत्ति लहसुनिया (पोलाद)

केतु ग्रह के लिए दान वस्तुएँ

सुवर्ण, लहसुनीया, पोलाद, तील, तेल, बकरी, कृष्णवस्त्र, धूम्रपुष्प, कम्बल, शस्त्र। 


केतु कवच

विनियोग -

अस्य श्रीकेतु कवच स्तोत्र मन्त्रस्य । त्र्यम्बक ऋषिः । अनुष्टुप् छन्दः। केतुर्देवता। कं बीजं । नमः शक्तिः । केतुरिति कीलकम् । केतु प्रीत्यर्थं पाठे विनियोगः ।

केतु करालवदनं चित्रवर्णं किरीटिनम् । 

प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ॥१॥

चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः । 

पातु नेत्रे पिंगलाक्षः श्रुती मे रक्तलोचनः ॥२॥

घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः ।

पातु कंठं च मे केतुः स्कन्धौ पातु ग्रहाधिपः ॥ ३॥

हस्तौ पातु श्रेष्ठः कुक्षिं पातु महाग्रहः । 

सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥४॥

ऊरुं पातु महाशीर्षो जानुनी मेsतिकोपनः । 

पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिंगलः ॥५॥

य इदं कवचं दिव्यं सर्वरोगविनाशनम् । 

सर्वशत्रुविनाशं च धारणाद्विजयि भवेत् ॥६॥

॥ इति श्रीब्रह्माण्डपुराणे केतुकवचं सम्पूर्णम् ॥


केतु स्तोत्र

विनियोग -

अस्य श्रीकेतु पंचविंशति नाम स्तोत्रस्य । मधुच्छन्दा ऋषिः । गायत्री छन्दो । केतुर्देवता । केतु प्रीत्यर्थे पाठे विनियोगः ।

केतुः कालः कलयिता धूम्रकेतुर्विवर्णकः । 

लोककेतुर्महाकेतुः सर्वकेतुर्भयप्रदः ॥ १ ॥ 

रौद्रो रूद्रप्रियो रूद्रः क्रूरकर्मा सुगन्धक् ।

फलाशधूमसंकाशश्चित्रयज्ञोपवीतधृक् ॥२॥

तारागणविमर्दो च जैमिनेयो ग्रहाधिपः । 

पंचविशति नामानि केतुर्यः सततं पठेत् ॥३॥ 

तस्य नश्यंति बाधाश्चसर्वाः केतुप्रसादतः । 

धनधान्यपशूनां च भवेद् ब्रद्विर्नसंशयः ॥४॥

॥ इति श्री केतु स्तोत्रम् सम्पूर्णम् ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!