द्विगु समास

SOORAJ KRISHNA SHASTRI
By -

Maharshi Panini & Grammar
Maharshi Panini & Grammar


द्विगु समास की परिभाषा

  कर्मधारय समास में जब प्रथम पद संख्यावाचक हो तो द्विगु समास होता है । इसी लिए कहते हैं कि -  संख्यापूर्वो  द्विगुः

द्विगु समास के उदाहरण - 

 समस्तं पदम्       विग्रह वाक्य       

- त्रिपात्रम् - त्रयोः पात्रयोः समाहारः। 

- षण्मुखम् - षण्णां मुखानां समाहारः। 

- अष्टपदम् - अष्टानां पदानां समाहारः। 

- सप्तनक्षत्रम् -  सप्तानां नक्षत्राणां समाहारः

- नवग्रहः - नवानां ग्रहाणां समाहारः

- शताब्दी - शतानाम् अब्दानां समाहारः

- चतुर्युगम् - चतुर्णां युगानां समाहारः

- त्रिलोकी - त्रयाणां लोकानां समाहारः

- पञ्चवटी - पञ्चानां वटानां समाहारः

- सप्तशती - सप्तानां शतानां समाहारः

- त्रिभुवनम् - त्रयाणां भुवनानां समाहारः

- पञ्चपात्रम् - पञ्चानां पात्राणां समाहारः



#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!