चन्द्रमा ग्रह शान्ति मंत्र, जप, कवच और स्तोत्र पाठ

SOORAJ KRISHNA SHASTRI
0

चंद्र ग्रह परिचय

उद्भव - यमुना नदी से । 

गोत्र - अत्रि। 

जाति - वैश्य । 

वर्ण - शुक्ल 

विवाह - दक्ष प्रजापति की 27 कन्याओं से  । यही 27 कन्यायें 27 नक्षत्रों के नाम से जानी जाती है ।

स्वभाव - सौम्य

भोग काल - सवा दो दिन - 2.25 दिन

बीज मंत्र - ॐ सों सोमाय नमः । ॐ ऐं क्लीं सोमाय नमः / ॐ चन्द्राय नमः

तांत्रिक मंत्र - ॐ श्रीं श्रीं श्रौं सः चन्द्राय नमः । 

वैदिक मंत्र - ॐ इमं देवा असपत्न गुंग सुवध्वं महते क्षत्राय महते ज्यैष्ठयाय महते जानराज्यायेन्द्रस्येन्द्रियाय । इमममुष्य पुत्रममुष्यै पुत्रमस्यै विश एष वोऽमी राजा सोमोऽस्माकं ब्राह्मणाना गुंग राजा ।।

पुराणोक्त मंत्र

ॐ दधि शंख तुषाराभं क्षीरोदार्णव सम्भवम । 

नमामि शशिनं सोमं शंभोर्मुकुट भूषणं ।।

जप संख्या

11000 कलयुगे चतुर्थगुणो अर्थात 44000 + दशांश हवन - 4400 + दशांश तर्पण - 440 + दशांश मार्जन - 44 = 48884

जप समय

संध्याकाल

हवन की समिधा

पलाश

 रत्न

10 रत्ती मोती

दान वस्तु

सुवर्ण, चाँदी, मोती, चावल, कपुर, घी, चाँदी शंख, सफेदपुष्प, सफेदवस्त्र, सफेद बैल

चंद्र कवचम् 

विनियोग -

अस्य श्री चंद्र कवच स्तोत्र महामंत्रस्य । गौतम ऋषिः । अनुष्टुप छंदः । श्री चंद्रो देवता । चंद्रप्रीत्यर्थे जपे विनियोगः ॥

समं चतुर्भुजं वंदे केयूर मकुटोज्वलम् ।

वासुदेवस्य नयनं शंकरस्य च भूषणम् ॥ १॥

एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् । 

शशि: पातु शिरो देशं भालं पातु कलानिधि ॥२॥

चक्षुषी: चंद्रमाः पातु श्रुती पातु निशापतिः । 

प्राणं कृपाकरः पातु मुखं कुमुदबांधवः ॥ ३॥

पातु कण्ठं च मॆ सॊम: स्कंधौ जैवा तृकस्तथा । 

करौ सुधाकरः पातु वक्षः पातु निशाकरः ॥४॥

हृदयं पातु मे चंद्रो नाभिं शंकरभूषणः । 

मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः ॥५॥

ऊरू तारापतिः पातु मृगांको जानुनी सदा । 

अब्दिजः पातु मे जंघे पातु पादौ विधुः सदा ॥६॥

सर्वाण्यन्यानि चांगानि पातु चंद्रोऽखिलं वपुः । 

ऐतद्धि कवचं दिव्यं भुक्ति मुक्ति प्रदायकम् ।

यः पठेतच्छृणुयाद्वापि सर्वत्र विजयी भवेत ॥७॥

॥ इति श्री चंद्र कवचं संपूर्णम् ॥


चन्द्र स्तोत्र

श्वेताम्बरः श्वेतवपुः किरीटी

श्वेतद्युतिर्दण्डधरो द्विबाहुः । 

चन्द्रो मृतात्मा वरदः शशांकः 

श्रेयांसि मह्यं प्रददातु देवः ॥ १ ॥

दधिशंखतुषाराभं क्षीरोदार्णवसम्भवम । 

नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम ॥२॥

क्षीरसिन्धुसमुत्पन्नो रोहिणी सहितः प्रभुः । 

हरस्य मुकुटावासः बालचन्द्र नमोऽस्तु ते ॥३॥

सुधायया यत्किरणा: पोपयन्त्योषधीवनम ।

सर्वान्नरसहेतुं तं नमामि सिन्धुनन्दनम ॥४॥

राकेश तारकेश च रोहिणीप्रियसुन्दरम । 

ध्यायतां सर्वदोषघ्नं नमामीन्दुं मुहुर्मुहुः ॥५॥

॥ इति मन्त्रमहार्णवे चन्द्रमसः स्तोत्रम् ॥


चंद्र अष्टाविंशतिनाम स्तोत्रम् 

विनियोग-

अस्य श्री चंद्रस्याष्टाविंशति नाम स्तोत्रस्य । गौतम ऋषिः । विराट् छंदः । सोमो देवता । चंद्रस्य प्रीत्यर्थे जपे विनियोगः ॥

चंद्रस्य शृणु नामानि शुभदानि महीपते ।

यानि शृत्वा नरो दुःखान्मुच्यते नात्र संशयः ॥ १ ॥ 

सुधाकरच सोमश्च ग्लौरब्जः कुमुदप्रियः ।

लोकप्रियः शुभ्रभानुश्चंद्रमा रोहिणीपति ॥ २ ॥

शशी हिमकरो राजा द्विजराजो निशाकरः । 

आत्रेय इदुः शीतांशुरोपधीशः कलानिधिः ॥ ३ ॥

जैवातृको रमाभ्राता क्षीरोदार्णव संभवः । 

नक्षत्रनायकः शंभुः शिरशूडामणिर्विभुः ॥४॥ 

तापहर्ता नभोदीपो नामान्येतानि यः पठेत् । 

प्रत्यहं भक्तिसंयुक्तस्तस्य पीडा विनश्यति ॥५॥

तद्दिने च पठेद्यस्तु लभेत् सर्वं समीहितम् । 

ग्रहादीनां च सर्वेषा भवेच्चंद्रबलं सदा ॥६॥


॥ इति श्री चंद्राष्टाविंशतिनाम स्तोत्रम् संपूर्णम् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

thanks for a lovly feedback

एक टिप्पणी भेजें (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top