नववर्ष स्वागतम् ।नये वर्ष का स्वागत संस्कृत में

SOORAJ KRISHNA SHASTRI
0

 नववर्ष स्वागतम्

(१) (शार्दूलविक्रीडित छन्द)

हे शुक्लप्रतिपत्तिथे मधुमधो हे नूत्नसंवत्सर 

हे सृष्टीष्ट सदा जगद्धितकर प्राणीश हे प्रीतिद । 

हे मैत्रीवर्द्धक सदा  प्रतिजने हे  शान्तिसौख्यार्पक 

सानन्दं तव कुर्महे हि सकलाः सुस्वागतं स्वागतम्॥ 

(२) (स्रग्धरा)

त्वं सृष्टेराद्यवर्षं युगशकसहितं विक्रमार्कस्यवर्षं 

त्वत्तो जीवस्य तत्त्वं विकसति जगति प्राणदं सर्वसृष्टेः । 

सत्ता ते भाति विश्वे ग्रहनिकरयुता पञ्जिकासारयुक्ता 

त्वां च स्वीकृत्य लोकाः सहृदयनमनं कुर्वते भो प्रसीद ॥ 

(3)  (शार्दूलविक्रीडित छन्द)

प्राप्तेऽस्मिन्नववत्सरे सहृदयः साह्लादकः प्रार्थये 

मित्राणां शुभकामनां बहुविधां राजन्तु सर्वे सदा । 

आनन्दं कुशलं सुखं च विभवं ज्ञानं प्रशान्तिं यशः 

नित्यं रातु नवीनवत्सरवरं हिन्दुप्रणम्यं मुहुः ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

thanks for a lovly feedback

एक टिप्पणी भेजें (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top