श्रीकृष्ण जी की बहुत ही खूबसूरत स्तुति संस्कृत में

SOORAJ KRISHNA SHASTRI
0


   

आचार्य सूरज कृष्ण शास्त्री
आचार्य सूरज कृष्ण शास्त्री



  राधिकेशाय तुभ्यं नमः।

     रुक्मिणीशाय तुभ्यं नमः।।

     रम्यगोपाय तुभ्यं नमः ।

     गोपिकेशाय तुभ्यं नमः ।।

    

 त्वं धराया महद् दुःखमुन्मोचकः ,

 त्वं क्षितेरङ्गणे हर्षसंवर्षकः ,

 धर्मधूर्धारणे त्वं ध्वजादण्डकः ,

 कंसवंशादिपाखण्डमाखण्डकः ।।


     श्रीव्रजेशाय तुभ्यं नमः ।

      माथुरेशाय तुभ्यं नमः।।


 पूतनायै प्रदता विमुक्तिस्त्वया ।

 अर्जुनौ तौ विमुक्तौ द्रुमत्वं गतौ ।।

  ब्रह्मणो मोहनाशाय लीला कृता।

  इन्द्रमानस्त्वया देव संखण्डितः ।।


         गोगिरीशाय तुभ्यं नमः ।

         श्रीरमेशाय तुभ्यं नमः ।।


  प्रीतिसिन्धूत्तमायास्तु नित्यं नमः ।

  कौ रसेशाय सर्वाय तुभ्यं नमः ।।

  गोपिकावस्त्रचौराय तुभ्यं नमः ।

  यज्ञपत्नीसुखायास्तु नित्यं। नमः ।।


          रासरूपाय तुभ्यं नमः ।

           रासकेशाय तुभ्यं नमः।।


 अद्य जन्माष्टमी या तिथी राजते ।

 सा जनिं ते समावाप्य विभ्राजते ।।

 अद्य सर्वे वयं नर्तनैः ,कीर्तनैः।

 त्वत्सुखं साधयामो मनोरंजनैः।।


          योगरूपाय तुभ्यं नमः ।

          योगयोग्याय। तुभ्यं नमः।।


एक टिप्पणी भेजें

0 टिप्पणियाँ

thanks for a lovly feedback

एक टिप्पणी भेजें (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top