भागवत तृतीय स्कन्ध नवम अध्याय (bhagwat 3.9)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 3.9
bhagwat chapter 3.9

            ब्रह्मोवाच

ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां

    न ज्ञायते भगवतो गतिरित्यवद्यम् ।

नान्यत्त्वदस्ति भगवन्नपि तन्न शुद्धं

    मायागुणव्यतिकराद् यदुरुर्विभासि ॥ १ ॥

रूपं यदेतदवबोधरसोदयेन ।

    शश्वन्निवृत्ततमसः सदनुग्रहाय ।

आदौ गृहीतमवतारशतैकबीजं ।

    यन्नाभिपद्मभवनाद् अहमाविरासम् ॥ २ ॥

नातः परं परम यद्‍भवतः स्वरूपम् ।

    आनन्दमात्रमविकल्पमविद्धवर्चः ।

पश्यामि विश्वसृजमेकमविश्वमात्मन् ।

    भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि ॥ ३ ॥

तद्वा इदं भुवनमङ्गल मङ्गलाय ।

    ध्याने स्म नो दर्शितं त उपासकानाम् ।

तस्मै नमो भगवतेऽनुविधेम तुभ्यं ।

    योऽनादृतो नरकभाग्भिरसत्प्रसङ्गैः ॥ ४ ॥

ये तु त्वदीयचरणाम्बुजकोशगन्धं ।

    जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम् ।

भक्त्या गृहीतचरणः परया च तेषां ।

    नापैषि नाथ हृदयाम्बुरुहात्स्वपुंसाम् ॥ ५ ॥

तावद्‍भयं द्रविणगेहसुहृन्निमित्तं ।

    शोकः स्पृहा परिभवो विपुलश्च लोभः ।

तावन्ममेत्यसदवग्रह आर्तिमूलं ।

    यावन्न तेऽङ्‌घ्रिमभयं प्रवृणीत लोकः ॥ ६ ॥

दैवेन ते हतधियो भवतः प्रसङ्गात् ।

    सर्वाशुभोपशमनाद् विमुखेन्द्रिया ये ।

कुर्वन्ति कामसुखलेशलवाय दीना ।

    लोभाभिभूतमनसोऽकुशलानि शश्वत् ॥ ७ ॥

क्षुत्तृट्‌त्रधातुभिरिमा मुहुरर्द्यमानाः ।

    शीतोष्णवातवर्षैरितरेतराच्च ।

कामाग्निनाच्युत रुषा च सुदुर्भरेण ।

    सम्पश्यतो मन उरुक्रम सीदते मे ॥ ८ ॥

यावत् पृथक्त्वमिदमात्मन इन्द्रियार्थ ।

    मायाबलं भगवतो जन ईश पश्येत् ।

तावन्न संसृतिरसौ प्रतिसङ्क्रमेत ।

    व्यर्थापि दुःखनिवहं वहती क्रियार्था ॥ ९ ॥

अह्न्यापृतार्तकरणा निशि निःशयाना ।

    नानामनोरथधिया क्षणभग्ननिद्राः ।

दैवाहतार्थरचना ऋषयोऽपि देव ।

    युष्मत् प्रसङ्गविमुखा इह संसरन्ति ॥ १० ॥

त्वं भक्तियोगपरिभावितहृत्सरोज ।

    आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम् ।

यद् यद् धिया ते उरुगाय विभावयन्ति ।

    तत्तद् वपुः प्रणयसे सदनुग्रहाय ॥ ११ ॥

नातिप्रसीदति तथोपचितोपचारैः ।

    आराधितः सुरगणैर्हृदि बद्धकामैः ।

यत्सर्वभूतदययासदलभ्ययैको ।

    नानाजनेष्ववहितः सुहृदन्तरात्मा ॥ १२ ॥

पुंसामतो विविधकर्मभिरध्वराद्यैः ।

    दानेन चोग्रतपसा परिचर्यया च ।

आराधनं भगवतस्तव सत्क्रियार्थो ।

    धर्मोऽर्पितः कर्हिचिद् ध्रियते न यत्र ॥ १३ ॥

शश्वत्स्वरूपमहसैव निपीतभेद ।

    मोहाय बोधधिषणाय नमः परस्मै ।

विश्वोद्‍भवस्थितिलयेषु निमित्तलीला ।

    रासाय ते नम इदं चकृमेश्वराय ॥ १४ ॥

यस्यावतार गुणकर्मविडम्बनानि ।

    नामानि येऽसुविगमे विवशा गृणन्ति ।

तेऽनैकजन्मशमलं सहसैव हित्वा ।

    संयान्त्यपावृतामृतं तमजं प्रपद्ये ॥ १५ ॥

यो वा अहं च गिरिशश्च विभुः स्वयं च ।

    स्थित्युद्‍भवप्रलयहेतव आत्ममूलम् ।

भित्त्वा त्रिपाद्‌ववृध एक उरुप्ररोहः ।

    तस्मै नमो भगवते भुवनद्रुमाय ॥ १६ ॥

लोको विकर्मनिरतः कुशले प्रमत्तः ।

    कर्मण्ययं त्वदुदिते भवदर्चने स्वे ।

यस्तावदस्य बलवान् इह जीविताशां ।

    सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै ॥ १७ ॥

यस्माद्‍बिभेम्यहमपि द्विपरार्धधिष्ण्यं ।

    अध्यासितः सकललोकनमस्कृतं यत् ।

तेपे तपो बहुसवोऽवरुरुत्समानः ।

    तस्मै नमो भगवतेऽधिमखाय तुभ्यम् ॥ १८ ॥

तिर्यङ्‌मनुष्यविबुधादिषु जीवयोनि ।

    ष्वात्मेच्छयात्मकृतसेतुपरीप्सया यः ।

रेमे निरस्तविषयोऽप्यवरुद्धदेहः ।

    तस्मै नमो भगवते पुरुषोत्तमाय ॥ १९ ॥

योऽविद्ययानुपहतोऽपि दशार्धवृत्त्या ।

    निद्रामुवाह जठरीकृतलोकयात्रः ।

अन्तर्जलेऽहिकशिपुस्पर्शानुकूलां ।

    भीमोर्मिमालिनि जनस्य सुखं विवृण्वन् ॥ २० ॥

यन्नाभिपद्मभवनाद् अहमासमीड्य ।

    लोकत्रयोपकरणो यदनुग्रहेण ।

तस्मै नमस्त उदरस्थभवाय योग ।

    निद्रावसानविकसन् नलिनेक्षणाय ॥ २१ ॥

सोऽयं समस्तजगतां सुहृदेक आत्मा ।

    सत्त्वेन यन्मृडयते भगवान् भगेन ।

तेनैव मे दृशमनुस्पृशताद्यथाहं ।

    स्रक्ष्यामि पूर्ववदिदं प्रणतप्रियोऽसौ ॥ २२ ॥

एष प्रपन्नवरदो रमयात्मशक्त्या ।

    यद्यत् करिष्यति गृहीतगुणावतारः ।

तस्मिन्स्वविक्रममिदं सृजतोऽपि चेतो ।

    युञ्जीत कर्मशमलं च यथा विजह्याम् ॥ २३ ॥

नाभिह्रदादिह सतोऽम्भसि यस्य पुंसो ।

    विज्ञानशक्तिरहमासमनन्तशक्तेः ।

रूपं विचित्रमिदमस्य विवृण्वतो मे ।

    मा रीरिषीष्ट निगमस्य गिरां विसर्गः ॥ २४ ॥

सोऽसौ अदभ्रकरुणो भगवान् विवृद्ध ।

    प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन् ।

उत्थाय विश्वविजयाय च नो विषादं ।

    माध्व्या गिरापनयतात्पुरुषः पुराणः ॥ २५ ॥

               मैत्रेय उवाच

स्वसम्भवं निशाम्यैवं तपोविद्यासमाधिभिः ।

यावन्मनोवचः स्तुत्वा विरराम स खिन्नवत् ॥ २६ ॥

अथाभिप्रेतमन्वीक्ष्य ब्रह्मणो मधुसूदनः ।

विषण्णचेतसं तेन कल्पव्यतिकराम्भसा ॥ २७ ॥

लोकसंस्थानविज्ञान आत्मनः परिखिद्यतः ।

तमाहागाधया वाचा कश्मलं शमयन्निव ॥ २८ ॥

             श्रीभगवानुवाच

मा वेदगर्भ गास्तन्द्रीं सर्ग उद्यममावह ।

तन्मयाऽऽपादितं ह्यग्रे यन्मां प्रार्थयते भवान् ॥ २९ ॥

भूयस्त्वं तप आतिष्ठ विद्यां चैव मदाश्रयाम् ।

ताभ्यां अन्तर्हृदि ब्रह्मन् लोकान् द्रक्ष्यसि अपावृतान् ॥ ३० ॥

तत आत्मनि लोके च भक्तियुक्तः समाहितः ।

द्रष्टासि मां ततं ब्रह्मन् मयि लोकान् त्वमात्मनः ॥ ३१ ॥

यदा तु सर्वभूतेषु दारुष्वग्निमिव स्थितम् ।

प्रतिचक्षीत मां लोको जह्यात्तर्ह्येव कश्मलम् ॥ ३२ ॥

यदा रहितमात्मानं भूतेन्द्रियगुणाशयैः ।

स्वरूपेण मयोपेतं पश्यन् स्वाराज्यमृच्छति ॥ ३३ ॥

नानाकर्मवितानेन प्रजा बह्वीः सिसृक्षतः ।

नात्मावसीदत्यस्मिन् ते वर्षीयान् मदनुग्रहः ॥ ३४ ॥

ऋषिमाद्यं न बध्नाति पापीयान् त्वां रजोगुणः ।

यन्मनो मयि निर्बद्धं प्रजाः संसृजतोऽपि ते ॥ ३५ ॥

ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनाम् ।

यन्मां त्वं मन्यसेऽयुक्तं भूतेन्द्रियगुणात्मभिः ॥ ३६ ॥

तुभ्यं मद्विचिकित्सायां आत्मा मे दर्शितोऽबहिः ।

नालेन सलिले मूलं पुष्करस्य विचिन्वतः ॥ ३७ ॥

यच्चकर्थाङ्ग मत्स्तोत्रं मत्कथा अभ्युदयांकितम् ।

यद्वा तपसि ते निष्ठा स एष मदनुग्रहः ॥ ३८ ॥

प्रीतोऽहमस्तु भद्रं ते लोकानां विजयेच्छया ।

यद् अस्तौषीर्गुणमयं निर्गुणं मानुवर्णयन् ॥ ३९ ॥

य एतेन पुमान्नित्यं स्तुत्वा स्तोत्रेण मां भजेत् ।

तस्याशु सम्प्रसीदेयं सर्वकामवरेश्वरः ॥ ४० ॥

पूर्तेन तपसा यज्ञैः दानैर्योगसमाधिना ।

राद्धं निःश्रेयसं पुंसां मत्प्रीतिः तत्त्वविन्मतम् ॥ ४१ ॥

अहमात्मात्मनां धातः प्रेष्ठः सन् प्रेयसामपि ।

अतो मयि रतिं कुर्याद् देहादिर्यत्कृते प्रियः ॥ ४२ ॥

सर्ववेदमयेनेदं आत्मनाऽऽत्माऽऽत्मयोनिना ।

प्रजाः सृज यथापूर्वं याश्च मय्यनुशेरते ॥ ४३ ॥

              मैत्रेय उवाच

तस्मा एवं जगत्स्रष्ट्रे प्रधानपुरुषेश्वरः ।

व्यज्येदं स्वेन रूपेण कञ्जनाभस्तिरोदधे ॥ ४४ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

          तृतीयस्कन्धे नवमोऽध्यायः ॥ ९ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!