भागवत तृतीय स्कन्ध अष्टम अध्याय ( bhagwat mahapuran 3.8 )

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 3.8
bhagwat chapter 3.8


          मैत्रेय उवाच

सत्सेवनीयो बत पूरुवंशो

     यल्लोकपालो भगवत्प्रधानः ।

बभूविथेहाजितकीर्तिमालां

     पदे पदे नूतनयस्यभीक्ष्णम् ॥ १ ॥

सोऽहं नृणां क्षुल्लसुखाय दुःखं

     महद्‍गतानां विरमाय तस्य ।

प्रवर्तये भागवतं पुराणं

     यदाह साक्षात् भगवान् ऋषिभ्यः ॥ २ ॥

आसीनमुर्व्यां भगवन्तमाद्यं

     सङ्कर्षणं देवमकुण्ठसत्त्वम् ।

विवित्सवस्तत्त्वमतः परस्य

     कुमारमुख्या मुनयोऽन्वपृच्छन् ॥ ३ ॥

स्वमेव धिष्ण्यं बहु मानयन्तं

     यद् वासुदेवाभिधमामनन्ति ।

प्रत्यग्धृताक्षाम्बुजकोशमीषद्

     उन्मीलयन्तं विबुधोदयाय ॥ ४ ॥

स्वर्धुन्युदार्द्रैः स्वजटाकलापैः

     उपस्पृशन्तश्चरणोपधानम् ।

पद्मं यदर्चन्त्यहिराजकन्याः

     सप्रेम नानाबलिभिर्वरार्थाः ॥ ५ ॥

मुहुर्गृणन्तो वचसानुराग

     स्खलत्पदेनास्य कृतानि तज्ज्ञाः ।

किरीटसाहस्रमणिप्रवेक

     प्रद्योतितोद्दामफणासहस्रम् ॥ ६ ॥

प्रोक्तं किलैतद्‍भगवत्तमेन

     निवृत्तिधर्माभिरताय तेन ।

सनत्कुमाराय स चाह पृष्टः

     साङ्ख्यायनायाङ्ग धृतव्रताय ॥ ७ ॥

साङ्ख्यायनः पारमहंस्यमुख्यो

     विवक्षमाणो भगवद्विभूतीः ।

जगाद सोऽस्मद्‍गुरवेऽन्विताय

     पराशरायाथ बृहस्पतेश्च ॥ ८ ॥

प्रोवाच मह्यं स दयालुरुक्तो

     मुनिः पुलस्त्येन पुराणमाद्यम् ।

सोऽहं तवैतत्कथयामि वत्स

     श्रद्धालवे नित्यमनुव्रताय ॥ ९ ॥

उदाप्लुतं विश्वमिदं तदासीत्

     यन्निद्रयामीलितदृङ् न्यमीलयत् ।

अहीन्द्रतल्पेऽधिशयान एकः

     कृतक्षणः स्वात्मरतौ निरीहः ॥ १० ॥

सोऽन्तः शरीरेऽर्पितभूतसूक्ष्मः

     कालात्मिकां शक्तिमुदीरयाणः ।

उवास तस्मिन् सलिले पदे स्वे

     यथानलो दारुणि रुद्धवीर्यः ॥ ११ ॥

चतुर्युगानां च सहस्रमप्सु

     स्वपन् स्वयोदीरितया स्वशक्त्या ।

कालाख्ययाऽऽसादितकर्मतन्त्रो

     लोकानपीतान्ददृशे स्वदेहे ॥ १२ ॥

तस्यार्थसूक्ष्माभिनिविष्टदृष्टेः

     अन्तर्गतोऽर्थो रजसा तनीयान् ।

गुणेन कालानुगतेन विद्धः

     सूष्यंस्तदाभिद्यत नाभिदेशात् ॥ १३ ॥

स पद्मकोशः सहसोदतिष्ठत्

     कालेन कर्मप्रतिबोधनेन ।

स्वरोचिषा तत्सलिलं विशालं

     विद्योतयन्नर्क इवात्मयोनिः ॥ १४ ॥

तल्लोकपद्मं स उ एव विष्णुः

     प्रावीविशत्सर्वगुणावभासम् ।

तस्मिन् स्वयं वेदमयो विधाता

     स्वयंभुवं यं स्म वदन्ति सोऽभूत् ॥ १५ ॥

तस्यां स चाम्भोरुहकर्णिकायां

     अवस्थितो लोकमपश्यमानः ।

परिक्रमन् व्योम्नि विवृत्तनेत्रः

     चत्वारि लेभेऽनुदिशं मुखानि ॥ १६ ॥

तस्माद्युगान्तश्वसनावघूर्ण

     जलोर्मिचक्रात् सलिलाद्विरूढम् ।

उपाश्रितः कञ्जमु लोकतत्त्वं

     नात्मानमद्धाविददादिदेवः ॥ १७ ॥

क एष योऽसौ अहमब्जपृष्ठ

     एतत्कुतो वाब्जमनन्यदप्सु ।

अस्ति ह्यधस्तादिह किञ्चनैतद्

     अधिष्ठितं यत्र सता नु भाव्यम् ॥ १८ ॥

स इत्थमुद्वीक्ष्य तदब्जनाल

     नाडीभिरन्तर्जलमाविवेश ।

नार्वाग्गतस्तत् खरनालनाल

     नाभिं विचिन्वन् तदविन्दताजः ॥ १९ ॥

तमस्यपारे विदुरात्मसर्गं

     विचिन्वतोऽभूत् सुमहांस्त्रिणेमिः ।

यो देहभाजां भयमीरयाणः

     परिक्षिणोत्यायुरजस्य हेतिः ॥ २० ॥

ततो निवृत्तोऽप्रतिलब्धकामः

     स्वधिष्ण्यमासाद्य पुनः स देवः ।

शनैर्जितश्वासनिवृत्तचित्तो

     न्यषीददारूढसमाधियोगः ॥ २१ ॥

कालेन सोऽजः पुरुषायुषाभि

     प्रवृत्तयोगेन विरूढबोधः ।

स्वयं तदन्तर्हृदयेऽवभातं

     अपश्यतापश्यत यन्न पूर्वम् ॥ २२ ॥

मृणालगौरायतशेषभोग

     पर्यङ्क एकं पुरुषं शयानम् ।

फणातपत्रायुतमूर्धरत्‍न

     द्युभिर्हतध्वान्तयुगान्ततोये ॥ २३ ॥

प्रेक्षां क्षिपन्तं हरितोपलाद्रेः

     सन्ध्याभ्रनीवेरु रुरुक्ममूर्ध्नः ।

रत्‍नोदधारौषधिसौमनस्य

     वनस्रजो वेणुभुजाङ्‌घ्रिपाङ्घ्रेः ॥ २४ ॥

आयामतो विस्तरतः स्वमान

     देहेन लोकत्रयसङ्ग्रहेण ।

विचित्रदिव्याभरणांशुकानां

     कृतश्रियापाश्रितवेषदेहम् ॥ २५ ॥

पुंसां स्वकामाय विविक्तमार्गैः

     अभ्यर्चतां कामदुघाङ्‌घ्रिपद्मम् ।

प्रदर्शयन्तं कृपया नखेन्दु

     मयूखभिन्नाङ्गुलिचारुपत्रम् ॥ २६ ॥

मुखेन लोकार्तिहरस्मितेन

     परिस्फुरत् कुण्डलमण्डितेन ।

शोणायितेनाधरबिम्बभासा

     प्रत्यर्हयन्तं सुनसेन सुभ्र्वा ॥ २७ ॥

कदम्बकिञ्जल्कपिशङ्गवाससा

     स्वलङ्कृतं मेखलया नितम्बे ।

हारेण चानन्तधनेन वत्स

     श्रीवत्सवक्षःस्थलवल्लभेन ॥ २८ ॥

परार्ध्यकेयूरमणिप्रवेक

     पर्यस्तदोर्दण्डसहस्रशाखम् ।

अव्यक्तमूलं भुवनाङ्‌घ्रिपेन्द्र

     महीन्द्रभोगैरधिवीतवल्शम् ॥ २९ ॥

चराचरौको भगवन् महीध्र

     महीन्द्रबन्धुं सलिलोपगूढम् ।

किरीटसाहस्रहिरण्यश्रृङ्गं

     आविर्भवत्कौस्तुभरत्‍नगर्भम् ॥ ३० ॥

निवीतमाम्नायमधुव्रतश्रिया

     स्वकीर्तिमय्या वनमालया हरिम् ।

सूर्येन्दुवाय्वग्न्यगमं त्रिधामभिः

     परिक्रमत् प्राधनिकैर्दुरासदम् ॥ ३१ ॥

तर्ह्येव तन्नाभिसरःसरोजं

     आत्मानमम्भः श्वसनं वियच्च ।

ददर्श देवो जगतो विधाता

     नातः परं लोकविसर्गदृष्टिः ॥ ३२ ॥

स कर्मबीजं रजसोपरक्तः

     प्रजाः सिसृक्षन्नियदेव दृष्ट्वा ।

अस्तौद् विसर्गाभिमुखस्तमीड्यं

     अव्यक्तवर्त्मन्यभिवेशितात्मा ॥ ३३ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

          तृतीयस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!