भागवत तृतीय स्कन्ध सप्तम अध्याय ( bhagwat mahapuran 3.7 )

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 3.7
bhagwat chapter 3.7


              श्रीशुक उवाच

एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः ।

प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत ॥ १ ॥

              विदुर उवाच

ब्रह्मन् कथं भगवतः चिन्मात्रस्याविकारिणः ।

लीलया चापि युज्येरन् निर्गुणस्य गुणाः क्रियाः ॥ २ ॥

क्रीडायां उद्यमोऽर्भस्य कामश्चिक्रीडिषान्यतः ।

स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यतः ॥ ३ ॥

अस्राक्षीत् भगवान् विश्वं गुणमय्याऽऽत्ममायया ।

तया संस्थापयत्येतद् भूयः प्रत्यपिधास्यति ॥ ४ ॥

देशतः कालतो योऽसौ अवस्थातः स्वतोऽन्यतः ।

अविलुप्तावबोधात्मा स युज्येताजया कथम् ॥ ५ ॥

भगवानेक एवैष सर्वक्षेत्रेष्ववस्थितः ।

अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः ॥ ६ ॥

एतस्मिन्मे मनो विद्वन् खिद्यतेऽज्ञानसङ्कटे ।

तन्नः पराणुद विभो कश्मलं मानसं महत् ॥ ७ ॥

            श्रीशुक उवाच

स इत्थं चोदितः क्षत्त्रा तत्त्वजिज्ञासुना मुनिः ।

प्रत्याह भगवच्चित्तः स्मयन्निव गतस्मयः ॥ ८ ॥

             मैत्रेय उवाच

सेयं भगवतो माया यन्नयेन विरुध्यते ।

ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम् ॥ ९ ॥

यदर्थेन विनामुष्य पुंस आत्मविपर्ययः ।

प्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिकः ॥ १० ॥

यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः ।

दृश्यतेऽसन्नपि द्रष्टुः आत्मनोऽनात्मनो गुणः ॥ ११ ॥

स वै निवृत्तिधर्मेण वासुदेवानुकम्पया ।

भगवद्‍भक्तियोगेन तिरोधत्ते शनैरिह ॥ १२ ॥

यदेन्द्रियोपरामोऽथ द्रष्ट्रात्मनि परे हरौ ।

विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः ॥ १३ ॥

अशेषसङ्क्लेशशमं विधत्ते

     गुणानुवादश्रवणं मुरारेः ।

किं वा पुनस्तच्चरणारविन्द

     परागसेवारतिरात्मलब्धा ॥ १४ ॥

               विदुर उवाच

सञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभो ।

उभयत्रापि भगवन् मनो मे सम्प्रधावति ॥ १५ ॥

साध्वेतद् व्याहृतं विद्वन् आत्ममायायनं हरेः ।

आभात्यपार्थं निर्मूलं विश्वमूलं न यद्‍बहिः ॥ १६ ॥

यश्च मूढतमो लोके यश्च बुद्धेः परं गतः ।

तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः ॥ १७ ॥

अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मनः ।

तां चापि युष्मच्चरण सेवयाहं पराणुदे ॥ १८ ॥

यत्सेवया भगवतः कूटस्थस्य मधुद्विषः ।

रतिरासो भवेत्तीव्रः पादयोर्व्यसनार्दनः ॥ १९ ॥

दुरापा ह्यल्पतपसः सेवा वैकुण्ठवर्त्मसु ।

यत्रोपगीयते नित्यं देवदेवो जनार्दनः ॥ २० ॥

सृष्ट्वाग्रे महदादीनि सविकाराणि अनुक्रमात् ।

तेभ्यो विराजं उद्‌धृत्य तमनु प्राविशद्विभुः ॥ २१ ॥

यमाहुराद्यं पुरुषं सहस्राङ्घ्र्यूरुबाहुकम् ।

यत्र विश्व इमे लोकाः सविकाशं समासते ॥ २२ ॥

यस्मिन् दशविधः प्राणः सेन्द्रियार्थेन्द्रियः त्रिवृत् ।

त्वयेरितो यतो वर्णाः तद्‌विभूतीर्वदस्व नः ॥ २३ ॥

यत्र पुत्रैश्च पौत्रैश्च नप्तृभिः सह गोत्रजैः ।

प्रजा विचित्राकृतय आसन्याभिरिदं ततम् ॥ २४ ॥

प्रजापतीनां स पतिः चकॢपे कान् प्रजापतीन् ।

सर्गांश्चैवानुसर्गांश्च मनून् मन्वन्तराधिपान् ॥ २५ ॥

एतेषामपि वंशांश्च वंशानुचरितानि च ।

उपर्यधश्च ये लोका भूमेर्मित्रात्मजासते ॥ २६ ॥

तेषां संस्थां प्रमाणं च भूर्लोकस्य च वर्णय ।

तिर्यङ्‌मानुषदेवानां सरीसृप पतत्त्रिणाम् ।

वद नः सर्गसंव्यूहं गार्भस्वेदद्विजोद्‌भिदाम् ॥ २७॥

गुणावतारैर्विश्वस्य सर्गस्थित्यप्ययाश्रयम् ।

सृजतः श्रीनिवासस्य व्याचक्ष्वोदारविक्रमम् ॥ २८ ॥

वर्णाश्रमविभागांश्च रूपशीलस्वभावतः ।

ऋषीणां जन्मकर्माणि वेदस्य च विकर्षणम् ॥ २९ ॥

यज्ञस्य च वितानानि योगस्य च पथः प्रभो ।

नैष्कर्म्यस्य च साङ्ख्यस्य तंत्रं वा भगवत्स्मृतम् ॥ ३० ॥

पाषण्डपथवैषम्यं प्रतिलोमनिवेशनम् ।

जीवस्य गतयो याश्च यावतीर्गुणकर्मजाः ॥ ३१ ॥

धर्मार्थकाममोक्षाणां निमित्तान्यविरोधतः ।

वार्ताया दण्डनीतेश्च श्रुतस्य च विधिं पृथक् ॥ ३२ ॥

श्राद्धस्य च विधिं ब्रह्मन् पितॄणां सर्गमेव च ।

ग्रहनक्षत्रताराणां कालावयवसंस्थितिम् ॥ ३३ ॥

दानस्य तपसो वापि यच्चेष्टापूर्तयोः फलम् ।

प्रवासस्थस्य यो धर्मो यश्च पुंस उतापदि ॥ ३४ ॥

येन वा भगवान् तुस्तुष्येद् धर्मयोनिर्जनार्दनः ।

सम्प्रसीदति वा येषां एतत् आख्याहि मेऽनघ ॥ ३५ ॥

अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम ।

अनापृष्टमपि ब्रूयुः गुरवो दीनवत्सलाः ॥ ३६ ॥

तत्त्वानां भगवन् तेषां कतिधा प्रतिसङ्क्रमः ।

तत्रेमं क उपासीरन् क उ स्विदनुशेरते ॥ ३७ ॥

पुरुषस्य च संस्थानं स्वरूपं वा परस्य च ।

ज्ञानं च नैगमं यत्तद् गुरुशिष्यप्रयोजनम् ॥ ३८ ॥

निमित्तानि च तस्येह प्रोक्तान्यनघसूरिभिः ।

स्वतो ज्ञानं कुतः पुंसां भक्तिर्वैराग्यमेव वा ॥ ३९ ॥

एतान्मे पृच्छतः प्रश्नान् हरेः कर्मविवित्सया ।

ब्रूहि मेऽज्ञस्य मित्रत्वात् अजया नष्टचक्षुषः ॥ ४० ॥

सर्वे वेदाश्च यज्ञाश्च तपो दानानि चानघ ।

जीवाभयप्रदानस्य न कुर्वीरन् कलामपि ॥ ४१ ॥

            श्रीशुक उवाच

स इत्थं आपृष्टपुराणकल्पः

     कुरुप्रधानेन मुनिप्रधानः ।

प्रवृद्धहर्षो भगवत्कथायां

     सञ्चोदितस्तं प्रहसन्निवाह ॥ ४२ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

         तृतीयस्कन्धे सप्तमोऽध्यायः ॥ ७ ॥



#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!