भागवत तृतीय स्कन्ध षष्टम अध्याय ( bhagwat 3.6 )

SOORAJ KRISHNA SHASTRI
By -
bhagwat chapter 3.6
bhagwat chapter 3.6


                     ऋषिरुवाच 

इति तासां स्वशक्तीनां सतीनामसमेत्य सः । 
प्रसुप्तलोकतन्त्राणां निशाम्य गतिमीश्वरः ॥ १ ॥ 

कालसञ्ज्ञां तदा देवीं बि भ्रत् शक्तिमुरुक्रमः । 
त्रयोविंशति तत्त्वानां गणं युगपदाविशत् ॥ २ ॥ 

सो ऽ नुप्रविष्टो भगवान् चेष्टारूपेण तं गणम् । 
भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन् ॥ ३ ॥ 

प्रबुद्धकर्म दैवेन त्रयोविंशतिको गणः । 
प्रेरितोऽजनयत्स्वाभिः मात्राभिः अधिपूरुषम् ॥ ४ ॥ 

परेण विशता स्वस्मिन् मात्रया वि श्वसृग्गणः । 
चुक्षोभान्योन्यमासाद्य यस्मिन् लोकाश्चराचराः ॥ ५ ॥ 

हिरण्मयः स पुरुषः सहस्रपरिवत्सरान् । 
आण्डकोश उवासाप्सु सर्वसत्त्वोपबृंहितः ॥ ६ ॥ 

स वै वि श्वसृजां गर्भो देवकर्मात्मशक्तिमान् । 
विबभाजात्मनात्मानं एकधा दशधा त्रिधा ॥ ७ ॥ 

एष ह्यशेषसत्त्वानां आत्मांशः परमात्मनः । 
आद्योऽवतारो यत्रासौ भूतग्रामो विभाव्यते ॥ ८ ॥ 

साध्यात्मः साधिदैव श्च साधि भूत इति त्रिधा । 
विराट्प्राणो दशवि ध एकधा हृदयेन च ॥ ९ ॥ 

स्मरन्वि श्वसृजामीशो विज्ञापितं अधो क्षजः । 
विराजं अतपत्स्वेन तेजसैषां विवृत्तये ॥ १० ॥ 

अथ तस्याभितप्तस्य कति चायतनानि ह । 
निरभिद्यन्त देवानां तानि मे गदतः श्रृणु ॥ ११ ॥ 

तस्याग्निरास्यं निर्भिन्नं लोकपालो ऽविशत्पदम् । 
वाचा स्वांशेन वक्तव्यं ययासौ प्रतिपद्यते ॥ १२ ॥ 

निर्भिन्नं तालु वरुणो लोकपालो ऽविशद्धरेः । 
जिह्वयांशेन च रसं ययासौ प्रतिपद्यते ॥ १३ ॥ 

निर्भिन्ने अश्विनौ नासे विष्णोः आविशतां पदम् । 
घ्राणेनांशेन गन्धस्य प्रतिपत्तिर्यतो भवेत् ॥ १४ ॥ 

निर्भिन्ने अक्षिणी त्वष्टा लोकपालो ऽविशद्विभोः । 
चक्षुषांशेन रूपाणां प्रतिपत्तिर्यतो भवेत् ॥ १५ ॥ 

निर्भिन्नान्यस्य चर्माणि लोकपालो ऽनिलो ऽविशत् । 
प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते ॥ १६ ॥ 

कर्णौ अस्य विनिर्भिन्नौ धिष्ण्यं स्वं विविशुर्दिशः । 
श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते ॥ १७ ॥ 

त्वचमस्य विनिर्भिन्नां विविशुर्धिष्ण्यमोषधीः । 
अंशेन रोमभिः कण्डूं यैरसौ प्रतिपद्यते ॥ १८ ॥ 

मेढ्रं तस्य विनिर्भिन्नं स्वधिष्ण्यं क उपाविशत् । 
रेतसांशेन येनासौ आनन्दं प्रतिपद्यते ॥ १९ ॥ 

गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत् । 
पायुनांशेन येनासौ विसर्गं प्रतिपद्यते ॥ २० ॥ 

हस्तावस्य विनिर्भिन्नौ इन्द्रः स्वर्पतिराविशत् । 
वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते ॥ २१ ॥ 

पादौ अस्य विनिर्भिन्नौ लोकेशो विष्णुराविशत् । 
गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते ॥ २२ ॥ 

बुद्धिं चास्य विनिर्भिन्नां वागीशो धिष्ण्यमाविशत् । 
बो धेनांशेन बोद्धव्य प्रतिपत्तिर्यतो भवेत् ॥ २३ ॥ 

हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यमाविशत् । 
मनसांशेन येनासौ विक्रियां प्रतिपद्यते ॥ २४ ॥ 

आत्मानं चास्य निर्भिन्नं अभिमानोऽविशत्पदम् । 
कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते ॥ २५ ॥ 

सत्त्वं चास्य विनिर्भिन्नं महान् धिष्ण्यमुपाविशत् । 
चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते ॥ २६ ॥ 

शीर्ष्णोऽस्य द्यौर्धरा पद्‍भ्यां खं नाभेरुदपद्यत । 
गुणानां वृत्तयो येषु प्रतीयन्ते सुरादयः ॥ २७ ॥ 

आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे । 
धरां रजःस्वभावेन पणयो ये च ताननु ॥ २८ ॥ 

तार्तीयेन स्वभावेन भगवन् नाभिमाश्रिताः । 
उभयोरन्तरं व्योम ये रुद्रपार्षदां गणाः ॥ २९ ॥ 

मुखतोऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह । 
यस्तून्मुखत्वाद् वर्णानां मुख्योऽभूद् ब्राह्मणो गुरुः ॥ ३० ॥ 

बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस्तदनुव्रतः । 
यो जातस्त्रायते वर्णान् पौरुषः कण्टकक्षतात् ॥ ३१ ॥ 

विशोऽवर्तन्त तस्योर्वोः लोकवृत्तिकरीर्विभोः । 
वैश्यस्तदुद्‍भवो वार्तां नृणां यः समवर्तयत् ॥ ३२ ॥ 

पद्‍भ्यां भगवतो जज्ञे शुश्रूषा धर्मसिद्धये । 
तस्यां जातः पुरा शूद्रो यद्वृत्त्या तुष्यते हरिः ॥ ३३ ॥ 

एते वर्णाः स्वधर्मेण यजन्ति स्वगुरुं हरिम् । 
श्रद्धया आत्मविशुद्ध्यर्थं यज्जाताः सह वृत्तिभिः ॥ ३४ ॥ 

एतत् क्षत्तर्भगवतो दैवकर्मात्मरूपिणः । 
कः श्रद्दध्यादुपाकर्तुं योगमायाबलोदयम् ॥ ३५ ॥ 

तथापि कीर्तयाम्यङ्ग यथामति यथाश्रुतम् । 
कीर्तिं हरेः स्वां सत्कर्तुं गिरमन्याभिधासतीम् ॥ ३६ ॥ 

एकान्तलाभं वचसो नु पुंसां सुश्लोकमौलेर्गुणवादमाहुः । 
श्रुतेश्च विद्वद्भिरुपाकृतायां कथासुधायां उपसम्प्रयोगम् ॥ ३७ ॥ 

आत्मनोऽवसितो वत्स महिमा कविनाऽऽदिना । 
संवत्सरसहस्रान्ते धिया योगविपक्वया ॥ ३८ ॥ 

अतो भगवतो माया मायिनामपि मोहिनी । 
यत्स्वयं चात्मवर्त्मात्मा न वेद किमुतापरे ॥ ३९ ॥ 

यतोऽप्राप्य न्यवर्तन्त वाचश्च मनसा सह । 
अहं चान्य इमे देवाः तस्मै भगवते नमः ॥ ४० ॥ 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां 
          तृतीयस्कन्धे षष्ठोऽध्यायः ॥ ६ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!