भागवत तृतीय स्कन्ध पञ्चम अध्याय (bhagwat 3.5 )

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 3.5
bhagwat chapter 3.5


        श्रीशुक उवाच

द्वारि द्युनद्या ऋषभः कुरूणां

     मैत्रेयमासीनमगाधबोधम् ।

क्षत्तोपसृत्याच्युतभावसिद्धः

     पप्रच्छ सौशील्यगुणाभितृप्तः ॥ १ ॥

         विदुर उवाच

सुखाय कर्माणि करोति लोको

     न तैः सुखं वान्यदुपारमं वा ।

विन्देत भूयस्तत एव दुःखं

     यदत्र युक्तं भगवान् वदेन्नः ॥ २ ॥

जनस्य कृष्णाद् विमुखस्य दैवाद्

     अधर्मशीलस्य सुदुःखितस्य ।

अनुग्रहायेह चरन्ति नूनं

     भूतानि भव्यानि जनार्दनस्य ॥ ३ ॥

तत्साधुवर्यादिश वर्त्म शं नः

     संराधितो भगवान् येन पुंसाम् ।

हृदि स्थितो यच्छति भक्तिपूते

     ज्ञानं सतत्त्वाधिगमं पुराणम् ॥ ४ ॥

करोति कर्माणि कृतावतारो

     यान्यात्मतंत्रो भगवान् त्र्यधीशः ।

यथा ससर्जाग्र इदं निरीहः

     संस्थाप्य वृत्तिं जगतो विधत्ते ॥ ५ ॥

यथा पुनः स्वे ख इदं निवेश्य

     शेते गुहायां स निवृत्तवृत्तिः ।

योगेश्वराधीश्वर एक एतद्

     अनुप्रविष्टो बहुधा यथाऽऽसीत् ॥ ६ ॥

क्रीडन् विधत्ते द्विजगोसुराणां

     क्षेमाय कर्माण्यवतारभेदैः ।

मनो न तृप्यत्यपि शृण्वतां नः

     सुश्लोकमौलेश्चरितामृतानि ॥ ७ ॥

यैस्तत्त्वभेदैः अधिलोकनाथो

     लोकानलोकान् सह लोकपालान् ।

अचीकॢपद्यत्र हि सर्वसत्त्व

     निकायभेदोऽधिकृतः प्रतीतः ॥ ८ ॥

येन प्रजानामुत आत्मकर्म

     रूपाभिधानां च भिदां व्यधत्त ।

नारायणो विश्वसृगात्मयोनिः

     एतच्च नो वर्णय विप्रवर्य ॥ ९ ॥

परावरेषां भगवन् व्रतानि

     श्रुतानि मे व्यासमुखादभीक्ष्णम् ।

अतृप्नुम क्षुल्लसुखावहानां

     तेषामृते कृष्णकथामृतौघात् ॥ १० ॥

कस्तृप्नुयात्तीर्थपदोऽभिधानात्

     सत्रेषु वः सूरिभिरीड्यमानात् ।

यः कर्णनाडीं पुरुषस्य यातो

     भवप्रदां गेहरतिं छिनत्ति ॥ ११ ॥

मुनिर्विवक्षुर्भगवद्‍गुणानां

     सखापि ते भारतमाह कृष्णः ।

यस्मिन् नृणां ग्राम्यसुखानुवादैः

     मतिर्गृहीता नु हरेः कथायाम् ॥ १२ ॥

सा श्रद्दधानस्य विवर्धमाना

     विरक्तिमन्यत्र करोति पुंसः ।

हरेः पदानुस्मृतिनिर्वृतस्य

     समस्तदुःखाप्ययमाशु धत्ते ॥ १३ ॥

तान् शोच्यशोच्यान् अविदोऽनुशोचे

     हरेः कथायां विमुखानघेन ।

क्षिणोति देवोऽनिमिषस्तु येषां

     आयुर्वृथावादगतिस्मृतीनाम् ॥ १४ ॥

तदस्य कौषारव शर्मदातुः

     हरेः कथामेव कथासु सारम् ।

उद्धृत्य पुष्पेभ्य इवार्तबन्धो

     शिवाय नः कीर्तय तीर्थकीर्तेः ॥ १५ ॥

स विश्वजन्मस्थितिसंयमार्थे

     कृतावतारः प्रगृहीतशक्तिः ।

चकार कर्माण्यतिपूरुषाणि

     यानीश्वरः कीर्तय तानि मह्यम् ॥ १६ ॥

             श्रीशुक उवाच

स एवं भगवान् पृष्टः क्षत्त्रा कौषारविर्मुनिः ।

पुंसां निःश्रेयसार्थेन तमाह बहु मानयन् ॥ १७ ॥

              मैत्रेय उवाच

साधु पृष्टं त्वया साधो लोकान् साधु अनुगृह्णता ।

कीर्तिं वितन्वता लोके आत्मनोऽधोक्षजात्मनः ॥ १८ ॥

नैतच्चित्रं त्वयि क्षत्तः बादरायणवीर्यजे ।

गृहीतोऽनन्यभावेन यत्त्वया हरिरीश्वरः ॥ १९ ॥

माण्डव्यशापाद् भगवान् प्रजासंयमनो यमः ।

भ्रातुः क्षेत्रे भुजिष्यायां जातः सत्यवतीसुतात् ॥ २० ॥

भवान् भगवतो नित्यं सम्मतः सानुगस्य ह ।

यस्य ज्ञानोपदेशाय माऽऽदिशद्‍भगवान् व्रजन् ॥ २१ ॥

अथ ते भगवल्लीला योगमायोरुबृंहिताः ।

विश्वस्थिति उद्‌भवान्तार्था वर्णयामि अनुपूर्वशः ॥ २२ ॥

भगवान् एक आसेदं अग्र आत्माऽऽत्मनां विभुः ।

आत्मेच्छानुगतावात्मा नानामत्युपलक्षणः ॥ २३ ॥

स वा एष तदा द्रष्टा नापश्यद् दृश्यमेकराट् ।

मेनेऽसन्तमिवात्मानं सुप्तशक्तिः असुप्तदृक् ॥ २४ ॥

सा वा एतस्य संद्रष्टुः शक्तिः सद् असदात्मिका ।

माया नाम महाभाग ययेदं निर्ममे विभुः ॥ २५ ॥

कालवृत्त्या तु मायायां गुणमय्यामधोक्षजः ।

पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान् ॥ २६ ॥

ततोऽभवन् महत्तत्त्वं अव्यक्तात् कालचोदितात् ।

विज्ञानात्माऽऽत्मदेहस्थं विश्वं व्यञ्जन् तमोनुदः ॥ २७ ॥

सोऽप्यंशगुणकालात्मा भगवद् दृष्टिगोचरः ।

आत्मानं व्यकरोद् आत्मा विश्वस्यास्य सिसृक्षया ॥ २८ ॥

महत्तत्त्वाद् विकुर्वाणाद् अहंतत्त्वं व्यजायत ।

कार्यकारणकर्त्रात्मा भूतेन्द्रियमनोमयः ॥ २९ ॥

वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ।

अहंतत्त्वाद् विकुर्वाणात् मनो वैकारिकात् अभूत् ।

वैकारिकाश्च ये देवा अर्थाभिव्यञ्जनं यतः ॥ ३० ॥

तैजसानि इन्द्रियाण्येव ज्ञानकर्ममयानि च ।

तामसो भूतसूक्ष्मादिः यतः खं लिङ्गमात्मनः ॥ ३१ ॥

कालमायांशयोगेन भगवद् वीक्षितं नभः ।

नभसोऽनुसृतं स्पर्शं विकुर्वन् निर्ममेऽनिलम् ॥ ३२ ॥

अनिलोऽपि विकुर्वाणो नभसोरुबलान्वितः ।

ससर्ज रूपतन्मात्रं ज्योतिर्लोकस्य लोचनम् ॥ ३३ ॥

अनिलेन अन्वितं ज्योतिः विकुर्वत् परवीक्षितम् ।

आधत्ताम्भो रसमयं कालमायांशयोगतः ॥ ३४ ॥

ज्योतिषाम्भोऽनुसंसृष्टं विकुर्वद् ब्रह्मवीक्षितम् ।

महीं गन्धगुणां आधात् कालमायांशयोगतः ॥ ३५ ॥

भूतानां नभआदीनां यद् यद् यद् भव्यावरावरम् ।

तेषां परानुसंसर्गाद् यथा सङ्ख्यं गुणान् विदुः ॥ ३६ ॥

एते देवाः कला विष्णोः कालमायांशलिङ्‌गिनः ।

नानात्वात् स्वक्रियानीशाः प्रोचुः प्राञ्जलयो विभुम् ॥ ३७ ॥

               देवा ऊचुः

नमाम ते देव पदारविन्दं

                प्रपन्नतापोपशमातपत्रम् ।

यन्मूलकेता यतयोऽञ्जसोरु

                संसारदुःखं बहिरुत्क्षिपन्ति ॥ ३८ ॥

धातर्यदस्मिन् भव ईश जीवाः

     तापत्रयेणाभिहता न शर्म ।

आत्मन्लभन्ते भगवंस्तवाङ्‌घ्रि

     च्छायां सविद्यामत आश्रयेम ॥ ३९ ॥

मार्गन्ति यत्ते मुखपद्मनीडै-

     श्छन्दःसुपर्णैः ऋषयो विविक्ते ।

यस्याघमर्षोदसरिद्वरायाः

     पदं पदं तीर्थपदः प्रपन्नाः ॥ ४० ॥

यत् श्रद्धया श्रुतवत्या च भक्त्या

     सम्मृज्यमाने हृदयेऽवधाय ।

ज्ञानेन वैराग्यबलेन धीरा

     व्रजेम तत्तेऽङ्‌घ्रिसरोजपीठम् ॥ ४१ ॥

विश्वस्य जन्मस्थितिसंयमार्थे

     कृतावतारस्य पदाम्बुजं ते ।

व्रजेम सर्वे शरणं यदीश

     स्मृतं प्रयच्छत्यभयं स्वपुंसाम् ॥ ४२ ॥

यत्सानुबन्धेऽसति देहगेहे

     ममाहं इति ऊढ दुराग्रहाणाम् ।

पुंसां सुदूरं वसतोऽपि पुर्यां

     भजेम तत्ते भगवन् पदाब्जम् ॥ ४३ ॥

तान् वै ह्यसद्‌वृत्तिभिरक्षिभिर्ये

     पराहृतान्तर्मनसः परेश ।

अथो न पश्यन्ति उरुगाय नूनं

     ये ते पदन्यासविलासलक्ष्याः ॥ ४४ ॥

पानेन ते देव कथासुधायाः

     प्रवृद्धभक्त्या विशदाशया ये ।

वैराग्यसारं प्रतिलभ्य बोधं

     यथाञ्जसान् वीयुरकुण्ठधिष्ण्यम् ॥ ४५ ॥

तथापरे चात्मसमाधियोग

     बलेन जित्वा प्रकृतिं बलिष्ठाम् ।

त्वामेव धीराः पुरुषं विशन्ति

     तेषां श्रमः स्यान्न तु सेवया ते ॥ ४६ ॥

तत्ते वयं लोकसिसृक्षयाद्य

     त्वयानुसृष्टास्त्रिभिरात्मभिः स्म ।

सर्वे वियुक्ताः स्वविहारतन्त्रं

     न शक्नुमस्तत् प्रतिहर्तवे ते ॥ ४७ ॥

यावद्‍बलिं तेऽज हराम काले

     यथा वयं चान्नमदाम यत्र ।

यथोभयेषां त इमे हि लोका

     बलिं हरन्तोऽन्नमदन्त्यनूहाः ॥ ४८ ॥

त्वं नः सुराणामसि सान्वयानां

     कूटस्थ आद्यः पुरुषः पुराणः ।

त्वं देव शक्त्यां गुणकर्मयोनौ

     रेतस्त्वजायां कविमादधेऽजः ॥ ४९ ॥

ततो वयं मत्प्रमुखा यदर्थे

     बभूविमात्मन् करवाम किं ते ।

त्वं नः स्वचक्षुः परिदेहि शक्त्या

     देव क्रियार्थे यद् अनुग्रहाणाम् ॥ ५० ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे विदुरोद्धवसंवादे पञ्चमोऽध्यायः ॥ ५ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!