भागवत तृतीय स्कन्ध चतुर्थ अध्याय ( bhagwat mahapuran 3.4 )

SOORAJ KRISHNA SHASTRI
By -

  

bhagwat chapter 3.4
bhagwat chapter 3.4

                  उद्धव उवाच

अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् ।

तया विभ्रंशितज्ञाना दुरुक्तैर्मर्म पस्पृशुः ॥ १ ॥

तेषां मैरेयदोषेण विषमीकृतचेतसाम् ।

निम्लोचति रवावासीत् वेणूनामिव मर्दनम् ॥ २ ॥

भगवान् स्वात्ममायाया गतिं तां अवलोक्य सः ।

सरस्वतीं उपस्पृश्य वृक्षमूलमुपाविशत् ॥ ३ ॥

अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह ।

बदरीं त्वं प्रयाहीति स्वकुलं सञ्जिहीर्षुणा ॥ ४ ॥

अथापि तदभिप्रेतं जानन् अहं अरिन्दम ।

पृष्ठतोऽन्वगमं भर्तुः पादविश्लेषणाक्षमः ॥ ५ ॥

अद्राक्षमेकमासीनं विचिन्वन् दयितं पतिम् ।

श्रीनिकेतं सरस्वत्यां कृतकेतमकेतनम् ॥ ६ ॥

श्यामावदातं विरजं प्रशान्तारुणलोचनम् ।

दोर्भिश्चतुर्भिः विदितं पीतकौशाम्बरेण च ॥ ७ ॥

वाम ऊरौ अवधिश्रित्य दक्षिणाङ्‌घ्रिसरोरुहम् ।

अपाश्रितार्भकाश्वत्थं अकृशं त्यक्तपिप्पलम् ॥ ८ ॥

तस्मिन् महाभागवतो द्वैपायनसुहृत्सखा ।

लोकान् अनुचरन् सिद्ध आससाद यदृच्छया ॥ ९ ॥

तस्यानुरक्तस्य मुनेर्मुकुन्दः

     प्रमोदभावानतकन्धरस्य ।

आश्रृण्वतो मां अनुरागहास

     समीक्षया विश्रमयन् उवाच ॥ १० ॥

             श्रीभगवानुवाच

वेदाहमन्तर्मनसीप्सितं ते

     ददामि यत्तद् दुरवापमन्यैः ।

सत्रे पुरा विश्वसृजां वसूनां

     मत्सिद्धिकामेन वसो त्वयेष्टः ॥ ११ ॥

स एष साधो चरमो भवानां

     आसादितस्ते मदनुग्रहो यत् ।

यन्मां नृलोकान् रह उत्सृजन्तं

     दिष्ट्या ददृश्वान् विशदानुवृत्त्या ॥ १२ ॥

पुरा मया प्रोक्तमजाय नाभ्ये

     पद्मे निषण्णाय ममादिसर्गे ।

ज्ञानं परं मन्महिमावभासं

     यत्सूरयो भागवतं वदन्ति ॥ १३ ॥

इत्यादृतोक्तः परमस्य पुंसः

     प्रतिक्षणानुग्रहभाजनोऽहम् ।

स्नेहोत्थरोमा स्खलिताक्षरस्तं

     मुञ्चञ्छुचः प्राञ्जलिराबभाषे ॥ १४ ॥

को न्वीश ते पादसरोजभाजां

     सुदुर्लभोऽर्थेषु चतुर्ष्वपीह ।

तथापि नाहं प्रवृणोमि भूमन्

     भवत्पदाम्भोज निषेवणोत्सुकः ॥ १५ ॥

कर्माण्यनीहस्य भवोऽभवस्य

     ते दुर्गाश्रयोऽथारिभयात्पलायनम् ।

कालात्मनो यत्प्रमदायुताश्रयः

     स्वात्मन् रतेः खिद्यति धीर्विदामिह ॥ १६ ॥

मन्त्रेषु मां वा उपहूय यत्त्वं

     अकुण्ठिताखण्डसदात्मबोधः ।

पृच्छेः प्रभो मुग्ध इवाप्रमत्तः

     तन्नो मनो मोहयतीव देव ॥ १७ ॥

ज्ञानं परं स्वात्मरहःप्रकाशं

     प्रोवाच कस्मै भगवान् समग्रम् ।

अपि क्षमं नो ग्रहणाय भर्तः

     वदाञ्जसा यद् वृजिनं तरेम ॥ १८ ॥

इत्यावेदितहार्दाय मह्यं स भगवान् परः ।

आदिदेश अरविन्दाक्ष आत्मनः परमां स्थितिम् ॥ १९ ॥

स एवं आराधितपादतीर्थाद्

     अधीततत्त्वात्मविबोधमार्गः ।

प्रणम्य पादौ परिवृत्य देवं

     इहागतोऽहं विरहातुरात्मा ॥ २० ॥

सोऽहं तद्दर्शनाह्लाद वियोगार्तियुतः प्रभो ।

गमिष्ये दयितं तस्य बदर्याश्रममण्डलम् ॥ २१ ॥

यत्र नारायणो देवो नरश्च भगवान् ऋषिः ।

मृदु तीव्रं तपो दीर्घं तेपाते लोकभावनौ ॥ २२ ॥

             श्रीशुक उवाच

इति उद्धवाद् उपाकर्ण्य सुहृदां दुःसहं वधम् ।

ज्ञानेनाशमयत् क्षत्ता शोकं उत्पतितं बुधः ॥ २३ ॥

स तं महाभागवतं व्रजन्तं कौरवर्षभः ।

विश्रम्भाद् अभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे ॥ २४ ॥

             विदुर उवाच

ज्ञानं परं स्वात्मरहःप्रकाशं

     यदाह योगेश्वर ईश्वरस्ते ।

वक्तुं भवान्नोऽर्हति यद्धि विष्णोः

     भृत्याः स्वभृत्यार्थकृतश्चरन्ति ॥ २५ ॥

           उद्धव उवाच

ननु ते तत्त्वसंराध्य ऋषिः कौषारवोऽन्ति मे ।

साक्षाद् भगवतादिष्टो मर्त्यलोकं जिहासता ॥ २६ ॥

          श्रीशुक उवाच

इति सह विदुरेण विश्वमूर्तेः

     गुणकथया सुधया प्लावितोरुतापः ।

क्षणमिव पुलिने यमस्वसुस्तां

     समुषित औपगविर्निशां ततोऽगात् ॥ २७ ॥

             राजोवाच

निधनमुपगतेषु वृष्णिभोजेषु

     अधिरथयूथपयूथपेषु मुख्यः ।

स तु कथमवशिष्ट उद्धवो

     यद्धरिरपि तत्यज आकृतिं त्र्यधीशः ॥ २८ ॥

            श्रीशुक उवाच

ब्रह्मशापापदेशेन कालेनामोघवाञ्छितः ।

संहृत्य स्वकुलं स्फीतं त्यक्ष्यन् देहमचिन्तयत् ॥ २९ ॥

अस्मात् लोकादुपरते मयि ज्ञानं मदाश्रयम् ।

अर्हत्युद्धव एवाद्धा सम्प्रत्यात्मवतां वरः ॥ ३० ॥

नोद्धवोऽण्वपि मन्न्यूनो यद्‍गुणैर्नार्दितः प्रभुः ।

अतो मद्वयुनं लोकं ग्राहयन् इह तिष्ठतु ॥ ३१ ॥

एवं त्रिलोकगुरुणा सन्दिष्टः शब्दयोनिना ।

बदर्याश्रममासाद्य हरिमीजे समाधिना ॥ ३२ ॥

विदुरोऽप्युद्धवात् श्रुत्वा कृष्णस्य परमात्मनः ।

क्रीडयोपात्तदेहस्य कर्माणि श्लाघितानि च ॥ ३३ ॥

देहन्यासं च तस्यैवं धीराणां धैर्यवर्धनम् ।

अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम् ॥ ३४ ॥

आत्मानं च कुरुश्रेष्ठ कृष्णेन मनसेक्षितम् ।

ध्यायन् गते भागवते रुरोद प्रेमविह्वलः ॥ ३५ ॥

कालिन्द्याः कतिभिः सिद्ध अहोभिर्भरतर्षभ ।

प्रापद्यत स्वःसरितं यत्र मित्रासुतो मुनिः ॥ ३६ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे विदुरोद्धवसंवादे चतुर्थोऽध्यायः ॥ ४ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!