भागवत तृतीय स्कन्ध षोडश अध्याय ( bhagwat mahapuran 3.16 )

SOORAJ KRISHNA SHASTRI
By -
bhagwat chapter 3.16
bhagwat chapter 3.16


                                  ब्रह्मोवाच 

 इति तद्गृणतां तेषां मुनीनां योगधर्मिणाम् ।
 प्रतिनन्द्य जगादेदं विकुण्ठनिलयो विभुः ॥ १ ॥

                      श्रीभगवानुवाच 

एतौ तौ पार्षदौ मह्यं जयो विजय एव च ।
कदर्थीकृत्य मां यद्वो बह्वक्रातामतिक्रमम् ॥ २ ॥

यस्त्वेतयो र्धृतो दण्डो भवद्भिर्मामनुव्रतैः ।
स एवानुमतोऽस्माभिः मुनयो देवहेलनात् ॥ ३ ॥

तद्वः प्रसादयाम्यद्य ब्रह्म दैवं परं हि मे ।
तद्धीत्यात्मकृतं मन्ये यत्स्वपुम्भिरसत्कृताः ॥ ४ ॥

यन्नामानि च गृह्णाति लोको भृत्ये कृतागसि । 
सो ऽसा धुवादस्तत् कीर्तिं हन्ति त्वचमिवामयः ॥ ५ ॥

यस्यामृतामलयशः श्रवणावगाहः
सद्यः पुनाति जगदा श्वपचाद्विकुण्ठः ।
सोऽहं भवद्भ्य उपलब्धसुतीर्थकीर्तिः
छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम् ॥ ६ ॥

यत्सेवया चरणपद्मपवित्ररेणुं 
सद्यः क्षताखिलमलं प्रतिलब्धशीलम् ।
न श्रीर्विरक्तमपि मां विजहाति यस्याः 
प्रेक्षालवार्थ इतरे नियमान् वहन्ति ॥ ७ ॥

नाहं तथाद्मि यजमानहविर्वितानेः 
च्योतद्‍घृतप्लुतमदन् हुत भुङ्मुखेन ।
यद्‍ब्राह्मणस्य मुखतश्चरतोऽनुघासं 
तुष्टस्य मय्यवहितैर्निजकर्मपाकैः ॥ ८ ॥

येषां बि भर्म्यहमखण्डविकुण्ठयोग 
मायाविभूतिरमलाङ्घ्रिरजः किरीटैः ।
विप्रांस्तु को न विषहेत यदर्हणाम्भः 
सद्यः पुनाति सहचन्द्रललामलोकान् ॥ ९ ॥

ये मे तनूर्द्विजवरान्दुहतीर्मदीया 
भूतान्यलब्धशरणानि च भेदबुद्ध्या ।
द्रक्ष्यन्त्यघक्षतदृशो ह्यहिमन्यवस्तान् 
गृध्रा रुषा मम कुषन्त्यधिदण्डनेतुः ॥ १० ॥

ये ब्राह्मणान्मयि धिया क्षिपतोऽर्चयन्तः 
तुष्यद् धृदः स्मितसुधोक्षितपद्मवक्त्राः ।
वाण्यानुरागकलयात्मजवद् गृणन्तः 
सम्बोधयन्ति अहमिवाहमुपाहृतस्तैः ॥ ११ ॥

तन्मे स्व भर्तुरवसायमल क्षमाणौ 
युष्मद्व्यतिक्रमगतिं प्रतिपद्य सद्यः ।
भूयो ममान्तिकमितां तदनुग्रहो मे 
यत्कल्पतामचिरतो भृतयोर्विवासः ॥ १२ ॥

                     ब्रह्मोवाच 
 
अथ तस्योशतीं देवीं ऋषिकुल्यां सरस्वतीम् ।
नास्वाद्य मन्युदष्टानां तेषां आत्माप्यतृप्यत ॥ १३ ॥

 सतीं व्यादाय शृण्वन्तो लघ्वीं गुर्व र्थगह्वराम् ।
 विगाह्यागाधगम्भीरां न विदुस्तच्चिकीर्षितम् ॥ १४ ॥

 ते योगमाययारब्ध पारमेष्ठ्यमहोदयम् ।
 प्रोचुः प्राञ्जलयो विप्राः प्रहृष्टाः क्षुभितत्वचः ॥ १५ ॥

                    ऋषय ऊचुः 

न वयं भगवन् विद्मः तव देव चिकीर्षितम् ।
कृतो मेऽनुग्रह श्चेति यदध्यक्षः प्रभाषसे ॥ १६ ॥

ब्रह्मण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो ।
विप्राणां देवदेवानां भगवान् आत्मदैवतम् ॥ १७ ॥

त्वत्तः सनातनो धर्मो र क्ष्यते तनुभिस्तव ।
धर्मस्य परमो गुह्यो निर्विकारो भवान्मतः ॥ १८ ॥

तरन्ति ह्यञ्जसा मृत्युं निवृत्ता यदनुग्रहात् ।
योगिनः स भवान् किंस्विद् अनुगृह्येत यत्परैः ॥ १९ ॥ 

यं वै विभूतिरुपयात्यनुवेलमन्यैः 
अर्थार्थिभिः स्वशिरसा धृतपादरेणुः ।
धन्यार्पिताङ्घ्रितुलसीनवदामधाम्नो 
लोकं म धुव्रतपतेरिव कामयाना ॥ २० ॥ 

यस्तां विविक्तचरितैः अनुवर्तमानां 
नात्याद्रियत्परमभागवतप्रसङ्गः ।
 स त्वं द्विजानुपथपुण्यरजः पुनीतः 
श्रीवत्सलक्ष्म किमगा भगभाजनस्त्वम् ॥ २१ ॥ 

धर्मस्य ते भगवतस्त्रियुग त्रिभिः स्वैः 
पद्भिश्चराचरमिदं द्विजदेवतार्थम् ।
नूनं भृतं तदभिघाति रजस्तमश्च 
सत्त्वेन नो वरदया तनुवा निरस्य ॥ २२ ॥

न त्वं द्विजोत्तमकुलं यदिहात्मगोपं 
गोप्ता वृषः स्वर्हणेन ससूनृतेन ।
तर्ह्येव नङ्क्ष्यति शिवस्तव देव पन्था 
लोकोऽग्रहीष्यदृषभस्य हि तत्प्रमाणम् ॥ २३ ॥

तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोः 
क्षेमं जनाय निजशक्तिभिरुद् धृतारेः ।
नैतावता त्र्यधिपतेर्बत विश्वभर्तुः 
तेजः क्षतं त्ववनतस्य स ते विनोदः ॥ २४ ॥

यं वानयोर्दममधीश भवान्विधत्ते 
वृत्तिं नु वा तदनुमन्महि निर्व्यलीकम् ।
अस्मासु वा य उचितो ध्रियतां स दण्डो 
येऽनागसौ वयमयुङ्क्ष्महि किल्बिषेण ॥ २५ ॥

               श्रीभगवानुवाच 

एतौ सुरेतरगतिं प्रतिपद्य सद्यः 
         संरम्भसम्भृतसमा ध्यनुबद्धयोगौ ।
भूयः सकाशमुपयास्यत आशु यो वः 
        शापो मयैव निमितस्तदवैत विप्राः ॥ २६ ॥

                   ब्रह्मोवाच 

अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम् । 
वैकुण्ठं तदधिष्ठानं विकुण्ठं च स्वयंप्रभम् ॥ २७ ॥

भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च ।
प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् ॥ २८ ॥ 

भगवाननुगावाह यातं मा भैष्टमस्तु शम् ।
ब्रह्मतेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे ॥ २९ ॥

एतत्पुरैव निर्दिष्टं रमया क्रुद्धया यदा । 
पुरापवारिता द्वारि विशन्ती मय्युपारते ॥ ३० ॥ 

मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम् ।
प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः ॥ ३१ ॥

द्वाःस्थावादिश्य भगवान् विमान श्रेणि भूषणम् ।
सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यमाविशत् ॥ ३२ ॥

तौ तु गीर्वाणऋषभौ दुस्तरात् हरिलोकतः ।
हतश्रियौ ब्रह्मशापाद् अभूतां विगतस्मयौ ॥ ३३ ॥

तदा विकुण्ठधिषणात् तयोर्निपतमानयोः ।
हाहाकारो महानासीद् विमानाग्र्येषु पुत्रकाः ॥ ३४ ॥ 

तावेव ह्यधुना प्राप्तौ पार्षदप्रवरौ हरेः ।
दितेर्जठरनिर्विष्टं काश्यपं तेज उल्बणम् ॥ ३५ ॥

तयोरसुरयोरद्य तेजसा यमयोर्हि वः । 
आक्षिप्तं तेज एतर्हि भगवान् तद्विधित्सति ॥ ३६ ॥

विश्वस्य यः स्थितिलयोद्‍भवहेतुराद्यो 
योगेश्वरैरपि दुरत्यययोगमायः ।
क्षेमं विधास्यति स नो भगवांस्त्र्यधीशः 
तत्रास्मदीयविमृशेन कियानिहार्थः ॥ ३७ ॥

 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां 
          तृतीयस्कन्धे षोडशोऽध्यायः ॥ १६ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!