भागवत तृतीय स्कन्ध पञ्चदश अध्याय (bhagwat 3.15 )

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 3.15
bhagwat chapter 3.15


              मैत्रेय उवाच

प्राजापत्यं तु तत्तेजः परतेजोहनं दितिः ।

दधार वर्षाणि शतं शङ्कमाना सुरार्दनात् ॥ १ ॥

लोके तेनाहतालोके लोकपाला हतौजसः ।

न्यवेदयन्विश्वसृजे ध्वान्तव्यतिकरं दिशाम् ॥ २ ॥

               देवा ऊचुः

तम एतद्विभो वेत्थ संविग्ना यद्वयं भृशम् ।

न ह्यव्यक्तं भगवतः कालेनास्पृष्टवर्त्मनः ॥ ३ ॥

देवदेव जगद्धातः लोकनाथशिखामणे ।

परेषामपरेषां त्वं भूतानामसि भाववित् ॥ ४ ॥

नमो विज्ञानवीर्याय माययेदमुपेयुषे ।

गृहीतगुणभेदाय नमस्तेऽव्यक्तयोनये ॥ ५ ॥

ये त्वानन्येन भावेन भावयन्त्यात्मभावनम् ।

आत्मनि प्रोतभुवनं परं सदसदात्मकम् ॥ ६ ॥

तेषां सुपक्वयोगानां जितश्वासेन्द्रियात्मनाम् ।

लब्धयुष्मत् प्रसादानां न कुतश्चित्पराभवः ॥ ७ ॥

यस्य वाचा प्रजाः सर्वा गावस्तन्त्येव यन्त्रिताः ।

हरन्ति बलिमायत्ताः तस्मै मुख्याय ते नमः ॥ ८ ॥

स त्वं विधत्स्व शं भूमन् तमसा लुप्तकर्मणाम् ।

अदभ्रदयया दृष्ट्या आपन्नानर्हसीक्षितुम् ॥ ९ ॥

एष देव दितेर्गर्भ ओजः काश्यपमर्पितम् ।

दिशस्तिमिरयन् सर्वा वर्धतेऽग्निरिवैधसि ॥ १० ॥

             मैत्रेय उवाच

स प्रहस्य महाबाहो भगवान् शब्दगोचरः ।

प्रत्याचष्टात्मभूर्देवान् प्रीणन् रुचिरया गिरा ॥ ११ ॥

               ब्रह्मोवाच

मानसा मे सुता युष्मत् पूर्वजाः सनकादयः ।

चेरुर्विहायसा लोकान् लोकेषु विगतस्पृहाः ॥ १२ ॥

त एकदा भगवतो वैकुण्ठस्यामलात्मनः ।

ययुर्वैकुण्ठनिलयं सर्वलोकनमस्कृतम् ॥ १३ ॥

वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठमूर्तयः ।

येऽनिमित्तनिमित्तेन धर्मेणाराधयन् हरिम् ॥ १४ ॥

यत्र चाद्यः पुमानास्ते भगवान् शब्दगोचरः ।

सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयन् वृषः ॥ १५ ॥

यत्र नैःश्रेयसं नाम वनं कामदुघैर्द्रुमैः ।

सर्वर्तुश्रीभिर्विभ्राजत् कैवल्यमिव मूर्तिमत् ॥ १६ ॥

वैमानिकाः सललनाश्चरितानि यत्र

    गायन्ति लोकशमलक्षपणानि भर्तुः ।

अन्तर्जलेऽनुविकसन् मधुमाधवीनां ।

    गन्धेन खण्डितधियोऽप्यनिलं क्षिपन्तः ॥ १७ ॥

पारावतान्यभृतसारसचक्रवाक ।

    दात्यूहहंसशुकतित्तिरिबर्हिणां यः ।

कोलाहलो विरमतेऽचिरमात्रमुच्चैः ।

    भृङ्गाधिपे हरिकथामिव गायमाने ॥ १८ ॥

मन्दारकुन्दकुरबोत्पलचम्पकार्ण ।

    पुन्नागनागबकुलाम्बुजपारिजाताः ।

गन्धेऽर्चिते तुलसिकाभरणेन तस्या ।

    यस्मिंस्तपः सुमनसो बहु मानयन्ति ॥ १९ ॥

यत्सङ्कुलं हरिपदानतिमात्रदृष्टैः ।

    वैदूर्यमारकतहेममयैर्विमानैः ।

येषां बृहत्कटितटाः स्मितशोभिमुख्यः ।

    कृष्णात्मनां न रज आदधुरुत्स्मयाद्यैः ॥ २० ॥

श्री रूपिणी क्वणयती चरणारविन्दं ।

    लीलाम्बुजेन हरिसद्मनि मुक्तदोषा ।

संलक्ष्यते स्फटिककुड्य उपेतहेम्नि ।

    सम्मार्जतीव यदनुग्रहणेऽन्ययत्‍नः ॥ २१ ॥

वापीषु विद्रुमतटास्वमलामृताप्सु ।

    प्रेष्यान्विता निजवने तुलसीभिरीशम् ।

अभ्यर्चती स्वलकमुन्नसमीक्ष्य वक्त्रम् ।

    उच्छेषितं भगवतेत्यमताङ्ग यच्छ्रीः ॥ २२ ॥

यन्न व्रजन्त्यघभिदो रचनानुवादात् ।

    श्रृण्वन्ति येऽन्यविषयाः कुकथा मतिघ्नीः ।

यास्तु श्रुता हतभगैर्नृभिरात्तसारान् ।

    तांस्तान् क्षिपन्त्यशरणेषु तमःसु हन्त ॥ २३ ॥

येऽभ्यर्थितामपि च नो नृगतिं प्रपन्ना ।

    ज्ञानं च तत्त्वविषयं सहधर्मं यत्र ।

नाराधनं भगवतो वितरन्त्यमुष्य ।

    सम्मोहिता विततया बत मायया ते ॥ २४ ॥

यच्च व्रजन्त्यनिमिषामृषभानुवृत्त्या ।

    दूरे यमा ह्युपरि नः स्पृहणीयशीलाः ।

भर्तुर्मिथः सुयशसः कथनानुराग ।

    वैक्लव्यबाष्पकलया पुलकीकृताङ्गाः ॥ २५ ॥

तद्विश्वगुर्वधिकृतं भुवनैकवन्द्यं ।

    दिव्यं विचित्रविबुधाग्र्यविमानशोचिः ।

आपुः परां मुदमपूर्वमुपेत्य योग ।

    मायाबलेन मुनयस्तदथो विकुण्ठम् ॥ २६ ॥

तस्मिन्नतीत्य मुनयः षडसज्जमानाः ।

    कक्षाः समानवयसावथ सप्तमायाम् ।

देवावचक्षत गृहीतगदौ परार्ध्य ।

    केयूरकुण्डलकिरीटविटङ्कवेषौ ॥ २७ ॥

मत्तद्विरेफवनमालिकया निवीतौ ।

    विन्यस्तयासितचतुष्टयबाहुमध्ये ।

वक्त्रं भ्रुवा कुटिलया स्फुटनिर्गमाभ्यां ।

    रक्तेक्षणेन च मनाग्रभसं दधानौ ॥ २८ ॥

द्वार्येतयोर्निविविशुर्मिषतोरपृष्ट्वा ।

    पूर्वा यथा पुरटवज्रकपाटिका याः ।

सर्वत्र तेऽविषमया मुनयः स्वदृष्ट्या ।

    ये सञ्चरन्त्यविहता विगताभिशङ्काः ॥ २९ ॥

तान्वीक्ष्य वातरशनांश्चतुरः कुमारान् ।

    वृद्धान्दशार्धवयसो विदितात्मतत्त्वान् ।

वेत्रेण चास्खलयतामतदर्हणांस्तौ ।

    तेजो विहस्य भगवत् प्रतिकूलशीलौ ॥ ३० ॥

ताभ्यां मिषत्स्वनिमिषेषु निषिध्यमानाः ।

    स्वर्हत्तमा ह्यपि हरेः प्रतिहारपाभ्याम् ।

ऊचुः सुहृत्तमदिदृक्षितभङ्ग ईषत् ।

    कामानुजेन सहसा त उपप्लुताक्षाः ॥ ३१ ॥

               मुनय ऊचुः

को वामिहैत्य भगवत् परिचर्ययोच्चैः ।

    तद्धर्मिणां निवसतां विषमः स्वभावः ।

तस्मिन् प्रशान्तपुरुषे गतविग्रहे वां ।

    को वात्मवत् कुहकयोः परिशङ्कनीयः ॥ ३२ ॥

न ह्यन्तरं भगवतीह समस्तकुक्षौ ।

    आत्मानमात्मनि नभो नभसीव धीराः ।

पश्यन्ति यत्र युवयोः सुरलिङ्‌गिनोः किं ।

    व्युत्पादितं ह्युदरभेदि भयं यतोऽस्य ॥ ३३ ॥

तद्वाममुष्य परमस्य विकुण्ठभर्तुः ।

    कर्तुं प्रकृष्टमिह धीमहि मन्दधीभ्याम् ।

लोकानितो व्रजतमन्तरभावदृष्ट्या ।

    पापीयसस्त्रय इमे रिपवोऽस्य यत्र ॥ ३४ ॥

तेषामितीरितमुभाववधार्य घोरं ।

    तं ब्रह्मदण्डमनिवारणमस्त्रपूगैः ।

सद्यो हरेरनुचरावुरु बिभ्यतस्तत् ।

    पादग्रहावपततामतिकातरेण ॥ ३५ ॥

भूयादघोनि भगवद्भिरकारि दण्डो ।

    यो नौ हरेत सुरहेलनमप्यशेषम् ।

मा वोऽनुतापकलया भगवत्स्मृतिघ्नो ।

    मोहो भवेदिह तु नौ व्रजतोरधोऽधः ॥ ३६ ॥

एवं तदैव भगवान् अरविन्दनाभः ।

    स्वानां विबुध्य सदतिक्रममार्यहृद्यः ।

तस्मिन् ययौ परमहंसमहामुनीनाम् ।

    अन्वेषणीयचरणौ चलयन् सहश्रीः ॥ ३७ ॥

तं त्वागतं प्रतिहृतौपयिकं स्वपुम्भिः ।

    तेऽचक्षताक्षविषयं स्वसमाधिभाग्यम् ।

हंसश्रियोर्व्यजनयोः शिववायुलोलः ।

    शुभ्रातपत्रशशिकेसरशीकराम्बुम् ॥ ३८ ॥

कृत्स्नप्रसादसुमुखं स्पृहणीयधाम ।

    स्नेहावलोककलया हृदि संस्पृशन्तम् ।

श्यामे पृथावुरसि शोभितया श्रिया स्वः ।

    चूडामणिं सुभगयन्तमिवात्मधिष्ण्यम् ॥ ३९ ॥

पीतांशुके पृथुनितम्बिनि विस्फुरन्त्या ।

    काञ्च्यालिभिर्विरुतया वनमालया च ।

वल्गुप्रकोष्ठवलयं विनतासुतांसे ।

    विन्यस्तहस्तमितरेण धुनानमब्जम् ॥ ४० ॥

विद्युत्क्षिपन् मकरकुण्डलमण्डनार्ह ।

    गण्डस्थलोन्नसमुखं मणिमत्किरीटम् ।

दोर्दण्डषण्डविवरे हरता परार्ध्य ।

    हारेण कन्धरगतेन च कौस्तुभेन ॥ ४१ ॥

अत्रोपसृष्टमिति चोत्स्मितमिन्दिरायाः ।

    स्वानां धिया विरचितं बहुसौष्ठवाढ्यम् ।

मह्यं भवस्य भवतां च भजन्तमङ्गं ।

    नेमुर्निरीक्ष्य न वितृप्तदृशो मुदा कैः ॥ ४२ ॥

तस्यारविन्दनयनस्य पदारविन्द ।

    किञ्जल्कमिश्रतुलसीमकरन्दवायुः ।

अन्तर्गतः स्वविवरेण चकार तेषां ।

    सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः ॥ ४३ ॥

ते वा अमुष्य वदनासितपद्मकोशम् ।

    उद्वीक्ष्य सुन्दरतराधरकुन्दहासम् ।

लब्धाशिषः पुनरवेक्ष्य तदीयमङ्‌घ्रि ।

    द्वन्द्वं नखारुणमणिश्रयणं निदध्युः ॥ ४४ ॥

पुंसां गतिं मृगयतामिह योगमार्गैः ।

    ध्यानास्पदं बहुमतं नयनाभिरामम् ।

पौंस्नं वपुर्दर्शयानमनन्यसिद्धैः ।

    औत्पत्तिकैः समगृणन्युतमष्टभोगैः ॥ ४५ ॥

            कुमारा ऊचुः

योऽन्तर्हितो हृदि गतोऽपि दुरात्मनां त्वं ।

    सोऽद्यैव नो नयनमूलमनन्त राद्धः ।

यर्ह्येव कर्णविवरेण गुहां गतो नः ।

    पित्रानुवर्णितरहा भवदुद्‍भवेन ॥ ४६ ॥

तं त्वां विदाम भगवन्परमात्मतत्त्वं ।

    सत्त्वेन सम्प्रति रतिं रचयन्तमेषाम् ।

यत्तेऽनुतापविदितैर्दृढभक्तियोगैः ।

    उद्‍ग्रन्थयो हृदि विदुर्मुनयो विरागाः ॥ ४७ ॥

नात्यन्तिकं विगणयन्त्यपि ते प्रसादं ।

    किन्त्वन्यदर्पितभयं भ्रुव उन्नयैस्ते ।

येऽङ्ग त्वदङ्‌घ्रिशरणा भवतः कथायाः ।

    कीर्तन्यतीर्थयशसः कुशला रसज्ञाः ॥ ४८ ॥

कामं भवः स्ववृजिनैर्निरयेषु नः स्तात् ।

    चेतोऽलिवद्यदि नु ते पदयो रमेत ।

वाचश्च नस्तुलसिवद्यदि तेऽङ्‌घ्रिशोभाः ।

    पूर्येत ते गुणगणैर्यदि कर्णरन्ध्रः ॥ ४९ ॥

प्रादुश्चकर्थ यदिदं पुरुहूत रूपं ।

    तेनेश निर्वृतिमवापुरलं दृशो नः ।

तस्मा इदं भगवते नम इद्विधेम ।

    योऽनात्मनां दुरुदयो भगवान् प्रतीतः ॥ ५० ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

    तृतीयस्कन्धे जयविजयोः सनकादिशापो नाम

                  पञ्चदशोऽध्यायः ॥ १५ ॥



#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!