भागवत तृतीय स्कन्ध चतुर्दश अध्याय ( bhagwat mahapuran 3.14 )

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 3.14
bhagwat chapter 3.14


             श्रीशुक उवाच

निशम्य कौषारविणोपवर्णितां

    हरेः कथां कारणसूकरात्मनः ।

पुनः स पप्रच्छ तमुद्यताञ्जलिः

    न चातितृप्तो विदुरो धृतव्रतः ॥ १ ॥

              विदुर उवाच

तेनैव तु मुनिश्रेष्ठ हरिणा यज्ञमूर्तिना ।

आदिदैत्यो हिरण्याक्षो हत इत्यनुशुश्रुम ॥ २ ॥

तस्य चोद्धरतः क्षौणीं स्वदंष्ट्राग्रेण लीलया ।

दैत्यराजस्य च ब्रह्मन् कस्माद् हेतोरभून्मृधः ॥ ३ ॥

              मैत्रेय उवाच

साधु वीर त्वया पृष्टं अवतारकथां हरेः ।

यत्त्वं पृच्छसि मर्त्यानां मृत्युपाशविशातनीम् ॥ ४ ॥

ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः ।

मृत्योः कृत्वैव मूर्ध्न्यङ्‌घ्रिं आरुरोह हरेः पदम् ॥ ५ ॥

अथात्रापीतिहासोऽयं श्रुतो मे वर्णितः पुरा ।

ब्रह्मणा देवदेवेन देवानां अनुपृच्छताम् ॥ ६ ॥

दितिर्दाक्षायणी क्षत्तः मारीचं कश्यपं पतिम् ।

अपत्यकामा चकमे सन्ध्यायां हृच्छयार्दिता ॥ ७ ॥

इष्ट्वाग्निजिह्वं पयसा पुरुषं यजुषां पतिम् ।

निम्लोचत्यर्क आसीनं अग्न्यगारे समाहितम् ॥ ८ ॥

               दितिरुवाच

एष मां त्वत्कृते विद्वन् काम आत्तशरासनः ।

दुनोति दीनां विक्रम्य रम्भामिव मतङ्गजः ॥ ९ ॥

तद्‍भवान् दह्यमानायां सपत्‍नीनां समृद्धिभिः ।

प्रजावतीनां भद्रं ते मय्यायुङ्क्तामनुग्रहम् ॥ १० ॥

भर्तर्याप्तोरुमानानां लोकानाविशते यशः ।

पतिर्भवद्विधो यासां प्रजया ननु जायते ॥ ११ ॥

पुरा पिता नो भगवान् दक्षो दुहितृवत्सलः ।

कं वृणीत वरं वत्सा इत्यपृच्छत नः पृथक् ॥ १२ ॥

स विदित्वात्मजानां नो भावं सन्तानभावनः ।

त्रयोदशाददात्तासां यास्ते शीलमनुव्रताः ॥ १३ ॥

अथ मे कुरु कल्याण कामं कञ्जविलोचन ।

आर्तोपसर्पणं भूमन् अमोघं हि महीयसि ॥ १४ ॥

इति तां वीर मारीचः कृपणां बहुभाषिणीम् ।

प्रत्याहानुनयन् वाचा प्रवृद्धानङ्गकश्मलाम् ॥ १५ ॥

एष तेऽहं विधास्यामि प्रियं भीरु यदिच्छसि ।

तस्याः कामं न कः कुर्यात् सिद्धिस्त्रैवर्गिकी यतः ॥ १६ ॥

सर्वाश्रमानुपादाय स्वाश्रमेण कलत्रवान् ।

व्यसनार्णवमत्येति जलयानैर्यथार्णवम् ॥ १७ ॥

यामाहुरात्मनो ह्यर्धं श्रेयस्कामस्य मानिनि ।

यस्यां स्वधुरमध्यस्य पुमांश्चरति विज्वरः ॥ १८ ॥

यामाश्रित्येन्द्रियारातीन् दुर्जयानितराश्रमैः ।

वयं जयेम हेलाभिः दस्यून् दुर्गपतिर्यथा ॥ १९ ॥

न वयं प्रभवस्तां त्वां अनुकर्तुं गृहेश्वरि ।

अप्यायुषा वा कार्त्स्न्येन ये चान्ये गुणगृध्नवः ॥ २० ॥

अथापि काममेतं ते प्रजात्यै करवाण्यलम् ।

यथा मां नातिरोचन्ति मुहूर्तं प्रतिपालय ॥ २१ ॥

एषा घोरतमा वेला घोराणां घोरदर्शना ।

चरन्ति यस्यां भूतानि भूतेशानुचराणि ह ॥ २२ ॥

एतस्यां साध्वि सन्ध्यायां भगवान् भूतभावनः ।

परीतो भूतपर्षद्‌भिः वृषेणाटति भूतराट् ॥ २३ ॥

श्मशानचक्रानिलधूलिधूम्र

    विकीर्णविद्योतजटाकलापः ।

भस्मावगुण्ठामलरुक्मदेहो

    देवस्त्रिभिः पश्यति देवरस्ते ॥ २४ ॥

न यस्य लोके स्वजनः परो वा

    नात्यादृतो नोत कश्चिद्विगर्ह्यः ।

वयं व्रतैर्यत् चरणापविद्धां

    आशास्महेऽजां बत भुक्तभोगाम् ॥ २५ ॥

यस्यानवद्याचरितं मनीषिणो

    गृणन्त्यविद्यापटलं बिभित्सवः ।

निरस्तसाम्यातिशयोऽपि यत्स्वयं

    पिशाचचर्यामचरद्‍गतिः सताम् ॥ २६ ॥

हसन्ति यस्याचरितं हि दुर्भगाः

    स्वात्मन् रतस्याविदुषः समीहितम् ।

यैर्वस्त्रमाल्याभरणानुलेपनैः

    श्वभोजनं स्वात्मतयोपलालितम् ॥ २७ ॥

ब्रह्मादयो यत्कृतसेतुपाला

    यत्कारणं विश्वमिदं च माया ।

आज्ञाकरी यस्य पिशाचचर्या

    अहो विभूम्नश्चरितं विडम्बनम् ॥ २८ ॥

              मैत्रेय उवाच

सैवं संविदिते भर्त्रा मन्मथोन् मथितेन्द्रिया ।

जग्राह वासो ब्रह्मर्षेः वृषलीव गतत्रपा ॥ २९ ॥

स विदित्वाथ भार्यायाः तं निर्बन्धं विकर्मणि ।

नत्वा दिष्टाय रहसि तयाथोपविवेश हि ॥ ३० ॥

अथोपस्पृश्य सलिलं प्राणानायम्य वाग्यतः ।

ध्यायन् जजाप विरजं ब्रह्म ज्योतिः सनातनम् ॥ ३१ ॥

दितिस्तु व्रीडिता तेन कर्मावद्येन भारत ।

उपसङ्गम्य विप्रर्षिं अधोमुख्यभ्यभाषत ॥ ३२ ॥

               दितिरुवाच

न मे गर्भमिमं ब्रह्मन् भूतानां ऋषभोऽवधीत् ।

रुद्रः पतिर्हि भूतानां यस्याकरवमंहसम् ॥ ३३ ॥

नमो रुद्राय महते देवायोग्राय मीढुषे ।

शिवाय न्यस्तदण्डाय धृतदण्डाय मन्यवे ॥ ३४ ॥

स नः प्रसीदतां भामो भगवानुर्वनुग्रहः ।

व्याधस्याप्यनुकम्प्यानां स्त्रीणां देवः सतीपतिः ॥ ३५ ॥

                मैत्रेय उवाच

स्वसर्गस्याशिषं लोक्यां आशासानां प्रवेपतीम् ।

निवृत्तसन्ध्यानियमो भार्यामाह प्रजापतिः ॥ ३६ ॥

                कश्यप उवाच

अप्रायत्यादात्मनस्ते दोषान्मौहूर्तिकादुत ।

मन्निदेशातिचारेण देवानां चातिहेलनात् ॥ ३७ ॥

भविष्यतस्तवाभद्रौ अभद्रे जाठराधमौ ।

लोकान्सपालांस्त्रींश्चण्डि मुहुराक्रन्दयिष्यतः ॥ ३८ ॥

प्राणिनां हन्यमानानां दीनानां अकृतागसाम् ।

स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु ॥ ३९ ॥

तदा विश्वेश्वरः क्रुद्धो भगवान् लोकभावनः ।

हनिष्यत्यवतीर्यासौ यथाद्रीन् शतपर्वधृक् ॥ ४० ॥

               दितिरुवाच

वधं भगवता साक्षान् सुनाभोदारबाहुना ।

आशासे पुत्रयोर्मह्यं मा क्रुद्धाद्‍ब्राह्मणाद् विभो ॥ ४१ ॥

न ब्रह्मदण्डदग्धस्य न भूतभयदस्य च ।

नारकाश्चानुगृह्णन्ति यां यां योनिमसौ गतः ॥ ४२ ॥

               कश्यप उवाच

कृतशोकानुतापेन सद्यः प्रत्यवमर्शनात् ।

भगवत्युरुमानाच्च भवे मय्यपि चादरात् ॥ ४३ ॥

पुत्रस्यैव च पुत्राणां भवितैकः सतां मतः ।

गास्यन्ति यद्यशः शुद्धं भगवद्यशसा समम् ॥ ४४ ॥

योगैर्हेमेव दुर्वर्णं भावयिष्यन्ति साधवः ।

निर्वैरादिभिरात्मानं यच्छीलमनुवर्तितुम् ॥ ४५ ॥

यत्प्रसादादिदं विश्वं प्रसीदति यदात्मकम् ।

स स्वदृग्भगवान् यस्य तोष्यतेऽनन्यया दृशा ॥ ४६ ॥

स वै महाभागवतो महात्मा

    महानुभावो महतां महिष्ठः ।

प्रवृद्धभक्त्या ह्यनुभाविताशये

    निवेश्य वैकुण्ठमिमं विहास्यति ॥ ४७ ॥

अलम्पटः शीलधरो गुणाकरो

    हृष्टः परर्ध्या व्यथितो दुःखितेषु ।

अभूतशत्रुर्जगतः शोकहर्ता

    नैदाघिकं तापमिवोडुराजः ॥ ४८ ॥

अन्तर्बहिश्चामलमब्जनेत्रं

    स्वपूरुषेच्छानुगृहीतरूपम् ।

पौत्रस्तव श्रीललनाललामं

    द्रष्टा स्फुरत्कुण्डलमण्डिताननम् ॥ ४९ ॥

                मैत्रेय उवाच

श्रुत्वा भागवतं पौत्रं अमोदत दितिर्भृशम् ।

पुत्रयोश्च वधं कृष्णाद् विदित्वाऽऽसीन् महामनाः ॥ ५० ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे दितिकश्यपसंवादे चतुर्दशोऽध्यायः ॥ १४ ॥



#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!