भागवत तृतीय स्कन्ध द्वादश अध्याय ( bhagwat mahapuran 3.12 )

SOORAJ KRISHNA SHASTRI
By -
bhagwat chapter 3.12
bhagwat chapter 3.12


                 ॥ मैत्रेय उवाच ॥

इति ते वर्णितः क्षत्तः कालाख्यः परमात्मनः। 
महिमा  वेदगर्भोऽथ  यथा स्राक्षीन्निबोध मे ॥१॥ 

ससर्जाग्रेऽन्धतामिस्रं अथ तामिस्रमादि कृत्। 
महामोहं    च    मोहं    च   तमश्चाज्ञानवृत्तयः॥२॥ 

दृष्ट्वा  पापीयसीं   सृष्टिं   नात्मानं  बह्वमन्यत। 
भगवद्ध्यानपूतेन    मनसान्यां  ततोऽसृजत्॥३॥ 

सनकं   च   सनन्दं   च   सनातनमथात्मभूः । 
सनत्कुमारं    च    मुनीन्निष्क्रियानूर्ध्वरेतसः ॥४॥ 

तान् बभाषे स्वभूः पुत्रान् प्रजाः सृजत पुत्रकाः। 
तन्नैच्छन्   मोक्षधर्माणो    वासुदेवपरायणाः ॥५॥ 

सोऽवध्यातः  सुतैरेवं प्रत्याख्यातानुशासनैः । 
क्रोधं    दुर्विषहं     जातं    नियन्तुमुपचक्रमे ॥६॥ 

धिया निगृह्यमाणोऽपि भ्रुवोर्मध्यात्प्रजापतेः । 
सद्योऽजायत तन्मन्युः कुमारो नीललोहितः ॥ ७ ॥ 

स   वै    रुरोद   देवानां  पूर्वजो भगवान्भवः । 
नामानि कुरु मे धातः स्थानानि च जगद्‍गुरो॥८॥ 

इति  तस्य  वचः  पाद्मो भगवान् परिपालयन्। 
अभ्यधाद् भद्रया वाचा मारोदीस्तत्करोमि ते॥९॥ 

यदरोदीः     सुरश्रेष्ठ     सोद्वेग   इव   बालकः । 
ततस्त्वां अभिधास्यन्ति नाम्ना रुद्र इति प्रजाः॥१०॥
 
हृदिन्द्रियाण्यसुर्व्योम     वायुरग्निर्जलं    मही । 
सूर्यश्चन्द्रस्तपश्चैव    स्थानान्यग्रे     कृतानि मे ॥११॥ 

मन्युर्मनुर्महिनसो      महाञ्छिव    ऋतध्वजः। 
उग्ररेता   भवः   कालो    वामदेवो    धृतव्रतः ॥१२॥
 
धीर्धृतिरसलोमा     च नियुत्सर्पिरिलाम्बिका । 
इरावती  सुधा  दीक्षा रुद्राण्यो रुद्र ते स्त्रियः ॥१३॥ 

गृहाणैतानि   नामानि स्थानानि च सयोषणः । 
एभिः  सृज  प्रजा  बह्वीः प्रजानामसि यत्पतिः ॥१४॥ 

इत्यादिष्टः    स्वगुरुणा भगवान् नीललोहितः । 
सत्त्वाकृति   स्वभावेन ससर्जात्मसमाः प्रजाः ॥१५॥ 

रुद्राणां    रुद्रसृष्टानां   समन्ताद्ग्रसतां   जगत् । 
निशाम्या   संख्यशो यूथान् प्रजापतिरशङ्कत ॥१६॥ 

अलं   प्रजाभिः    सृष्टाभिरीदृशीभिः  सुरोत्तम । 
मया   सह   दहन्तीभिः    दिशश्चक्षुर्भिरुल्बणैः ॥१७॥ 

तप    आतिष्ठ   भद्रं     ते    सर्वभूतसुखावहम् । 
तपसैव    यथा   पूर्वं   स्रष्टा    विश्वमिदं भवान् ॥१८॥ 

तपसैव    परं    ज्योतिः     भगवन्तमधोक्षजम् । 
सर्वभूतगुहावासं   अञ्जसा    विन्दते     पुमान् ॥१९॥ 

                   ॥ मैत्रेय उवाच ॥

एवमात्मभुवाऽऽदिष्टः   परिक्रम्य गिरां पतिम् । 
बाढमित्यमुमामन्त्र्य     विवेश    तपसे   वनम् ॥२०॥ 

अथाभिध्यायतः    सर्गं   दश   पुत्राः   प्रजज्ञिरे । 
भगवच्छक्तियुक्तस्य         लोकसन्तानहेतवः ॥२१॥ 

मरीचिरत्र्यङ्गिरसौ     पुलस्त्यः    पुलहः  क्रतुः । 
भृगुर्वसिष्ठो      दक्षश्च      दशमस्तत्र     नारदः ॥२२॥ 

उत्सङ्गान्नारदो   जज्ञे दक्षोऽङ्गुष्ठात्स्वयम्भुवः । 
प्राणाद्वसिष्ठः   सञ्जातो  भृगुस्त्वचि करात्क्रतुः ॥२३॥ 

पुलहो  नाभितो  जज्ञे  पुलस्त्यः कर्णयोः ऋषिः। 
अङ्गिरा मुखतोऽक्ष्णोऽत्रिः मरीचिर्मनसोऽभवत्॥२४॥ 

धर्मः    स्तनाद्दक्षिणतो  यत्र  नारायणः स्वयम् । 
अधर्मः    पृष्ठतो    यस्मात्   मृत्युर्लोकभयङ्करः ॥२५॥ 

हृदिकामो  भ्रुवः   क्रोधो  लोभश्चाधरदच्छदात् । 
आस्याद्वाक्सिन्धवो मेढ्रान्निर्ऋतिः पायोरघाश्रयः॥२६॥ 

छायायाः   कर्दमो   जज्ञे  देवहूत्याः पतिः प्रभुः । 
मनसो   देहतश्चेदं     जज्ञे    विश्वकृतो    जगत्  ॥२७॥ 

वाचं    दुहितरं    तन्वीं    स्वयम्भूर्हरतीं    मनः । 
अकामां   चकमे  क्षत्तः  सकाम इति नः श्रुतम् ॥२८॥ 

तमधर्मे   कृतमतिं   विलोक्य    पितरं     सुताः । 
मरीचि  मुख्या  मुनयो विश्रम्भात् प्रत्यबोधयन् ॥२९॥ 

नैतत्पूर्वैः    कृतं   त्वद्ये   न   करिष्यन्ति  चापरे । 
यस्त्वं    दुहितरं   गच्छेः   अनिगृह्याङ्गजं  प्रभुः ॥३०॥ 

तेजीयसामपि    ह्येतन्न    सुश्लोक्यं  जगद्‍गुरो । 
यद्वृत्तमनुतिष्ठन्  वै   लोकः   क्षेमाय   कल्पते ॥३१॥ 

तस्मै   नमो   भगवते    य    इदं  स्वेन  रोचिषा । 
आत्मस्थं   व्यञ्जयामास   स    धर्मं   पातुमर्हति ॥३२॥ 

स इत्थं   गृणतः   पुत्रान्   पुरो दृष्ट्वा प्रजापतीन् । 
प्रजापतिपतिस्तन्वंस्तत्याज          व्रीडितस्तदा । 
तां    दिशो    जगृहुर्घोरां    नीहारं   यद्विदुस्तमः ॥३३॥ 

कदाचिद्  ध्यायतः स्रष्टुः वेदा आसंश्चतुर्मुखात् । 
कथं  स्रक्ष्याम्यहं  लोकान् समवेतान् यथा पुरा ॥३४॥ 

चातुर्होत्रं        कर्मतन्त्रं       उपवेदनयैः     सह । 
धर्मस्य         पादाश्चत्वारः       तथैवाश्रमवृत्तयः ॥३५॥ 

                    ॥ विदुर उवाच ॥

स   वै   विश्वसृजामीशो वेदादीन्मुखतोऽसृजत् । 
यद्यद्येनासृजद्देवस्तन्मे          ब्रूहि       तपोधन ॥३६॥ 

                    ॥ मैत्रेय उवाच ॥

ऋग्यजुःसामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः। 
शास्त्रमिज्यास्तुतिस्तोमं प्रायश्चित्तं व्यधात्क्रमात्॥३७॥ 

आयुर्वेदं     धनुर्वेदं       गान्धर्वं      वेदमात्मनः । 
स्थापत्यं  चासृजद्वेदं  क्रमात् पूर्वादिभिर्मुखैः ॥ ३८ ॥
 
इतिहासपुराणानि पञ्चमं वेदमीश्वरः । 
सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः ॥ ३९ ॥ 
 
षोडश्युक्थौ पूर्ववक्त्रात् पुरीष्यग्निष्टुतावथ । 
आप्तोर्यामातिरात्रौ च वा जपेयं सगोसवम् ॥ ४० ॥ 

विद्या दानं तपः सत्यं धर्मस्येति पदानि च । 
आश्रमांश्च यथासंख्यं असृजत्सह वृत्तिभिः ॥ ४१ ॥ 

सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत्तथा । 
वार्ता सञ्चयशालीन शिलोञ्छ इति वै गृहे ॥ ४२ ॥ 

वैखानसा वालखिल्यौदुम्बराः फेनपा वने ।
न्यासे कुटीचकः पूर्वं बह्वोदो हंसनिष्क्रियौ ॥ ४३ ॥ 

आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च । 
एवं व्याहृतयश्चासन् प्रणवो ह्यस्य दह्रतः ॥ ४४ ॥ 

तस्योष्णिगासील्लोमभ्यो गायत्री च त्वचो विभोः । 
त्रिष्टुम्मांसात्स्नुतोऽनुष्टुब्जगत्यस्थ्नः प्रजापतेः ॥ ४५ ॥ 

मज्जायाः पङ्क्तिरुत्पन्ना बृहती प्राणतोऽभवत् । 
स्पर्शस्तस्याभवज्जीवः स्वरो देह उदाहृत ॥ ४६ ॥ 

ऊष्माणमिन्द्रियाण्याहुः अन्तःस्था बलमात्मनः । 
स्वराः सप्तविहारेण भवन्ति स्म प्रजापतेः ॥ ४७ ॥
 
शब्दब्रह्मात्मनस्तस्य व्यक्ताव्यक्तात्मनः परः । 
ब्रह्मावभातिविततो नाना शक्त्युपबृंहितः ॥ ४८ ॥ 

ततोऽपरामुपादाय ससर्गाय मनोदधे । 
ऋषीणां भूरिवीर्याणां अपि सर्गमविस्तृतम् ॥ ४९ ॥ 

ज्ञात्वा तद्धृदये भूयः चिन्तयामास कौरव । 
अहो अद्‍भुतमेतन्मे व्यापृतस्यापि नित्यदा ॥५०॥ 

न ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम् । 
एवं युक्तकृतस्तस्य दैवं चावेक्षतस्तदा ॥५१॥ 

कस्य रूपमभूद्द्वेधा यत्कायमभिचक्षते । 
ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत ॥५२॥ 

यस्तु तत्र पुमान्सोऽभूत् मनुः स्वायम्भुवः स्वराट् । 
स्त्री याऽऽसीच्छतरूपाख्या महिष्यस्य महात्मनः ॥५३॥ 

तदा मिथुनधर्मेण प्रजा ह्येधाम्बभूविरे । 
स चापि शतरूपा यां पञ्चापत्यान्यजीजनत् ॥५४॥ 

प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च भारत । 
आकूतिर्देवहूतिश्च प्रसूतिरिति सत्तम ॥५५॥
 
आकूतिं रुचये प्रादात् कर्दमाय तु मध्यमाम् । 
दक्षायादात्प्रसूतिं च यत आपूरितं जगत् ॥५६॥ 


इति श्री मद्भागवते महापुराणे पारमहंस्यां 
संहितायां तृतीयस्कन्धे द्वादशोऽध्यायः ॥१२॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!