भागवत तृतीय स्कन्ध एकादश अध्याय ( bhagwat mahapuran 3.11 )

SOORAJ KRISHNA SHASTRI
By -

   
bhagwat chapter 3.11
bhagwat chapter 3.11

                
                 ॥ मैत्रेय उवाच ॥ 

चरमः सद्विशेषाणां अनेकोऽसंयुतः सदा । 
परमाणुः स विज्ञेयो नृणामैक्य भ्रमो यतः ॥ १ ॥
 
सत एव पदा र्थस्य स्वरूपावस्थितस्य यत् । 
कैवल्यं परममहान् अविशेषो निरन्तरः ॥ २ ॥
 
एवं कालोऽप्यनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम । 
संस्थानभुक्त्या भगवानव्यक्तो व्यक्तभुग्विभुः ॥ ३ ॥
 
स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम् । 
सतोऽविशेषभुग्यस्तु स कालः परमो महान् ॥ ४ ॥ 

अणुर्द्वौ परमाणू स्यात् त्रसरेणुस्त्रयः स्मृतः । 
जालार्करश्म्यवगतः खमेवानुपतन्नगात् ॥ ५ ॥
 
त्रसरेणुत्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः । 
शतभागस्तु वेधः स्यात् तैस्त्रिभिस्तु लवः स्मृतः ॥ ६ ॥ 

निमेषस्त्रिलवो ज्ञेय आम्नातस्ते त्रयः क्षणः । 
क्षणान् पञ्च विदुः काष्ठां लघु ता दश पञ्च च ॥ ७ ॥
 
लघूनि वै समाम्नाता दश पञ्च च नाडिका । 
ते द्वे मुहूर्तः प्रहरः षड्यामः सप्त वा नृणाम् ॥ ८ ॥
 
द्वादशा र्धपलोन्मानं चतुर्भि श्चतुरङ्गु लैः । 
स्वर्णमाषैः कृतच्छिद्रं यावत् प्रस्थजलप्लुतम् ॥ ९ ॥ 

यामा श्चत्वार श्चत्वारो मर्त्यानामहनी उभे । 
पक्षः पञ्चदशाहानि शुक्लः कृष्णश्च मानद ॥ १० ॥

 तयोः समुच्चयो मासः पितॄणां तदहर्निशम् । 
द्वौ तावृतुः षडयनं दक्षिणं चोत्तरं दिवि ॥ ११ ॥
 
अयने चाहनी प्राहुः वत्सरो द्वादश स्मृतः । 
संवत्सरशतं नॄणां परमायुर्निरूपितम् ॥ १२ ॥ 

ग्रह र्क्षताराचक्रस्थः परमाण्वादिना जगत् । 
संवत्सरावसानेन पर्येत्यनिमिषो विभुः ॥ १३ ॥ 
संवत्सरः परिवत्सर इडावत्सर एव च । 
अनुवत्सरो वत्सरश्च विदुरैवं प्रभाष्यते ॥ १४ ॥ 

(यः सृज्यशक्तिमुरुधोच्छ्वसयन् स्वशक्त्या । 
पुंसोऽभ्रमाय दिवि धावति भूतभेदः ।)

कालाख्यया गुणमयं क्रतुभिर्वितन्वन् । 
तस्मै बलिं हरत वत्सरपञ्चकाय ॥ १५ ॥ 

               ॥ विदुर उवाच ॥ 

पितृदेवमनुष्याणां आयुः परमिदं स्मृतम् । 
परेषां गतिमाचक्ष्व ये स्युः कल्पाद्‍बहिर्विदः ॥ १६ ॥ 

भगवान् वेद कालस्य गतिं भगवतो ननु । 
विश्वं विचक्षते धीरा योगराद्धेन चक्षुषा ॥ १७ ॥
 
               ॥ मैत्रेय उवाच ॥ 

कृतं त्रेता द्वापरं च कलि श्चेति चतुर्युगम् । 
दिव्यैर्द्वादशभिर्वर्षैः सावधानं निरूपितम् ॥ १८ ॥ 

चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् । 
सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च ॥ १९ ॥ 

संध्यांशयोरन्तरेण यः कालः शतसङ्ख्ययोः । 
तमेवाहुर्युगं तज्ज्ञा यत्र धर्मो विधीयते ॥ २० ॥ 

धर्मश्चतुष्पान्मनुजान् कृते समनुवर्तते । 
स एवान्येष्वधर्मेण व्येति पादेन वर्धता ॥ २१ ॥ 

त्रिलोक्या युगसाहस्रं बहिराब्रह्मणो दिनम् । 
तावत्येव निशा तात यन्निमीलति वि श्वसृक् ॥ २२ ॥
 
निशावसान आरब्धो लोककल्पो ऽ नुवर्तते । 
यावद्दिनं भगवतो मनून् भुञ्जं श्चतुर्दश ॥ २३ ॥ 

स्वं स्वं कालं मनु र्भुङ्क्ते साधिकां ह्येकसप्ततिम् । 
मन्वन्तरेषु मनवः तद् वंश्या ऋषयः सुराः । 
भवन्ति चैव युगपत् सुरेशाश्चानु ये च तान् ॥ २४ ॥ 

एष   दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनः । 
तिर्यङ्नृपितृदेवानां  सम्भवो यत्र कर्मभिः ॥ २५ ॥ 

मन्वन्तरेषु भगवान् बिभ्रत्सत्त्वं स्वमूर्तिभिः । 
मन्वादिभिरिदं     विश्वं   अवत्युदितपौरुषः ॥ २६ ॥ 

तमोमात्रामुपादाय       प्रतिसंरुद्धविक्रमः । 
कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये ॥ २७ ॥ 

तमेवान्वपि    धीयन्ते   लोका  भूरादयस्त्रयः । 
निशायां अनुवृत्तायां निर्मुक्तशशिभास्करम् ॥ २८ ॥ 

त्रिलोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना । 
यान्त्यूष्मणा महर्लोकाज्जनं भृग्वादयोऽर्दिताः ॥ २९ ॥ 

तावत् त्रिभुवनं सद्यः कल्पान्तैधितसिन्धवः । 
प्लावयन्त्युत्कटाटोप     चण्डवातेरितोर्मयः ॥ ३० ॥ 

अन्तः स तस्मिन् सलिल आस्तेऽनन्तासनो हरिः । 
योगनिद्रानिमीलाक्षः स्तूयमानो जनालयैः ॥ ३१ ॥ 

एवंविधैरहोरात्रैः    कालगत्योपलक्षितैः । 
अपक्षितमिवास्यापि परमायुर्वयःशतम् ॥ ३२ ॥ 

यदर्धमायुषस्तस्य        परार्धमभिधीयते । 
पूर्वः परार्धोऽपक्रान्तो ह्यपरोऽद्य प्रवर्तते ॥ ३३ ॥
 
पूर्वस्यादौ परार्धस्य  ब्राह्मो नाम महानभूत् । 
कल्पो  यत्राभवद्‍ब्रह्मा  शब्दब्रह्मेति यं विदुः ॥ ३४ ॥ 

तस्यैव चान्ते कल्पोऽभूद् यं पाद्ममभिचक्षते । 
यद्धरेर्नाभिसरस  आसीत्   लोकसरोरुहम् ॥ ३५ ॥ 

अयं तु कथितः कल्पो द्वितीयस्यापि भारत । 
वाराह इति विख्यातो यत्रासीत् शूकरो हरिः ॥ ३६ ॥ 

कालोऽयं  द्विपरार्धाख्यो  निमेष  उपचर्यते । 
अव्याकृतस्यानन्तस्य    अनादेर्जगदात्मनः ॥ ३७ ॥ 

कालोऽयं परमाण्वादिः द्विपरार्धान्त ईश्वरः । 
नैवेशितुं   प्रभुर्भूम्न   ईश्वरो  धाममानिनाम् ॥ ३८ ॥ 

विकारैः  सहितो  युक्तैः विशेषादिभिरावृतः । 
आण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतः ॥ ३९ ॥ 

दशोत्तराधिकैर्यत्र       प्रविष्टः     परमाणुवत् । 
लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयः ॥ ४० ॥ 

तदाहुरक्षरं     ब्रह्म     सर्वकारणकारणम् । 
विष्णोर्धाम परं साक्षात्पुरुषस्य महात्मनः ॥ ४१ ॥ 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां 
संहितायां तृतीयस्कन्धे एकादशोऽध्यायः ॥ ११ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!