भागवत तृतीय स्कन्ध दशम अध्याय ( bhagwat 3.10 )

SOORAJ KRISHNA SHASTRI
By -

  

bhagwat chapter 3.10
bhagwat chapter 3.10

                विदुर उवाच

अन्तर्हिते भगवति ब्रह्मा लोकपितामहः ।

प्रजाः ससर्ज कतिधा दैहिकीर्मानसीर्विभुः ॥ १ ॥

ये च मे भगवन्पृष्टाः त्वय्यर्था बहुवित्तम ।

तान्वदस्वानुपूर्व्येण छिन्धि नः सर्वसंशयान् ॥ २ ॥

                   सूत उवाच

एवं सञ्चोदितस्तेन क्षत्त्रा कौषारवो मुनिः ।

प्रीतः प्रत्याह तान् प्रश्नान् हृदिस्थानथ भार्गव ॥ ३ ॥

                   मैत्रेय उवाच

विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः ।

आत्मनि आत्मानमावेश्य यथाह भगवान् अजः ॥ ४ ॥

तद् विलोक्याब्जसंभूतो वायुना यदधिष्ठितः ।

पद्मं अम्भश्च तत्काल कृतवीर्येण कम्पितम् ॥ ५ ॥

तपसा हि एधमानेन विद्यया चात्मसंस्थया ।

विवृद्धविज्ञानबलो न्यपाद् वायुं सहाम्भसा ॥ ६ ॥

तद्विलोक्य वियद्व्यापि पुष्करं यदधिष्ठितम् ।

अनेन लोकान्प्राग्लीनान् कल्पितास्मीत्यचिन्तयत् ॥ ७ ॥

पद्मकोशं तदाविश्य भगवत्कर्मचोदितः ।

एकं व्यभाङ्क्षीदुरुधा त्रिधा भाव्यं द्विसप्तधा ॥ ८ ॥

एतावान् जीवलोकस्य संस्थाभेदः समाहृतः ।

धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठ्यसौ ॥ ९ ॥

               विदुर उवाच

यथात्थ बहुरूपस्य हरेरद्‍भुतकर्मणः ।

कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय नः प्रभो ॥ १० ॥

               मैत्रेय उवाच

गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः ।

पुरुषः तदुपादानं आत्मानं लीलयासृजत् ॥ ११ ॥

विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया ।

ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना ॥ १२ ॥

यथेदानीं तथाग्रे च पश्चादप्येतदीदृशम् ।

सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः ॥ १३ ॥

कालद्रव्यगुणैरस्य त्रिविधः प्रतिसङ्क्रमः ।

आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः ॥ १४ ॥

द्वितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदयः ।

भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान् ॥ १५ ॥

चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः ।

वैकारिको देवसर्गः पञ्चमो यन्मयं मनः ॥ १६ ॥

षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः ।

षडिमे प्राकृताः सर्गा वैकृतानपि मे श्रृणु ॥ १७ ॥

रजोभाजो भगवतो लीलेयं हरिमेधसः ।

सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां च यः ॥ १८ ॥

वनस्पत्योषधिलता त्वक्सारा वीरुधो द्रुमाः ।

उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशेषिणः ॥ १९ ॥

तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः ।

अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः ॥ २० ॥

गौरजो महिषः कृष्णः सूकरो गवयो रुरुः ।

द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम ॥ २१ ॥

खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा ।

एते चैकशफाः क्षत्तः श्रृणु पञ्चनखान् पशून् ॥ २२ ॥

श्वा सृगालो वृको व्याघ्रो मार्जारः शशशल्लकौ ।

सिंहः कपिर्गजः कूर्मो गोधा च मकरादयः ॥ २३ ॥

कङ्कगृध्रबकश्येन भासभल्लूकबर्हिणः ।

हंससारसचक्राह्व काकोलूकादयः खगाः ॥ २४ ॥

अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम् ।

रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनः ॥ २५ ॥

वैकृतास्त्रय एवैते देवसर्गश्च सत्तम ।

वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः ॥ २६ ॥

देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः ।

गन्धर्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः ॥ २७ ॥

भूतप्रेतपिशाचाश्च विद्याध्राः किन्नरादयः ।

दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः ॥ २८ ॥

अतः परं प्रवक्ष्यामि वंशान् मन्वन्तराणि च ।

एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः ।

सृजत्यमोघसङ्कल्प आत्मैवात्मानमात्मना ॥ २९ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

          तृतीयस्कन्धे दशमोऽध्यायः ॥ १० ॥




#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!