भागवत तृतीय स्कन्ध द्वितीय अध्याय ( bhagwat 3.2 )

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 3.2
bhagwat chapter 3.2


                 श्रीशुक उवाच

इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम् ।

प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात् स्मारितेश्वरः ॥ १ ॥

यः पञ्चहायनो मात्रा प्रातराशाय याचितः ।

तन्नैच्छत् रचयन् यस्य सपर्यां बाललीलया ॥ २ ॥

स कथं सेवया तस्य कालेन जरसं गतः ।

पृष्टो वार्तां प्रतिब्रूयाद् भर्तुः पादौ अनुस्मरन् ॥ ३ ॥

स मुहूर्तं अभूत्तूष्णीं कृष्णाङ्‌घ्रिसुधया भृशम् ।

तीव्रेण भक्तियोगेन निमग्नः साधु निर्वृतः ॥ ४ ॥

पुलकोद् भिन्नसर्वाङ्गो मुञ्चन्मीलद्‌दृशा शुचः ।

पूर्णार्थो लक्षितस्तेन स्नेहप्रसरसम्प्लुतः ॥ ५ ॥

शनकैः भगवल्लोकान् नृलोकं पुनरागतः ।

विमृज्य नेत्रे विदुरं प्रीत्याहोद्धव उत्स्मयन् ॥ ६ ॥

                उद्धव उवाच

कृष्णद्युमणि निम्लोचे गीर्णेष्वजगरेण ह ।

किं नु नः कुशलं ब्रूयां गतश्रीषु गृहेष्वहम् ॥ ७ ॥

दुर्भगो बत लोकोऽयं यदवो नितरामपि ।

ये संवसन्तो न विदुः हरिं मीना इवोडुपम् ॥ ८ ॥

इङ्‌गितज्ञाः पुरुप्रौढा एकारामाश्च सात्वताः ।

सात्वतां ऋषभं सर्वे भूतावासममंसत ॥ ९ ॥

देवस्य मायया स्पृष्टा ये चान्यद् असदाश्रिताः ।

भ्राम्यते धीर्न तद्वाक्यैः आत्मन्युप्तात्मनो हरौ ॥ १० ॥

प्रदर्श्या तप्ततपसां अवितृप्तदृशां नृणाम् ।

आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम् ॥ ११ ॥

यन्मर्त्यलीलौपयिकं स्वयोग

     मायाबलं दर्शयता गृहीतम् ।

विस्मापनं स्वस्य च सौभगर्द्धेः

     परं पदं भूषणभूषणाङ्गम् ॥ १२ ॥

यद्धर्मसूनोर्बत राजसूये

     निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः ।

कार्त्स्न्येन चाद्येह गतं विधातुः

     अर्वाक्सृतौ कौशलमित्यमन्यत ॥ १३ ॥

यस्यानुरागप्लुतहासरास

     लीलावलोकप्रतिलब्धमानाः ।

व्रजस्त्रियो दृग्भिरनुप्रवृत्त

     धियोऽवतस्थुः किल कृत्यशेषाः ॥ १४ ॥

स्वशान्तरूपेष्वितरैः स्वरूपैः

     अभ्यर्द्यमानेष्वनुकम्पितात्मा ।

परावरेशो महदंशयुक्तो

     ह्यजोऽपि जातो भगवान् यथाग्निः ॥ १५ ॥

मां खेदयत्येतदजस्य जन्म

     विडम्बनं यद्वसुदेवगेहे ।

व्रजे च वासोऽरिभयादिव स्वयं

     पुराद् व्यवात्सीद् यत् अनन्तवीर्यः ॥ १६ ॥

दुनोति चेतः स्मरतो ममैतद्

     यदाह पादावभिवन्द्य पित्रोः ।

ताताम्ब कंसाद् उरुशंकितानां

     प्रसीदतं नोऽकृतनिष्कृतीनाम् ॥ १७ ॥

को वा अमुष्याङ्‌घ्रिसरोजरेणुं

     विस्मर्तुमीशीत पुमान् विजिघ्रन् ।

यो विस्फुरद्‍भ्रूविटपेन भूमेः

     भारं कृतान्तेन तिरश्चकार ॥ १८ ॥

दृष्टा भवद्‌भिः ननु राजसूये

     चैद्यस्य कृष्णं द्विषतोऽपि सिद्धिः ।

यां योगिनः संस्पृहयन्ति सम्यग्

     योगेन कस्तद्विरहं सहेत ॥ १९ ॥

तथैव चान्ये नरलोकवीरा

     य आहवे कृष्णमुखारविन्दम् ।

नेत्रैः पिबन्तो नयनाभिरामं

     पार्थास्त्रपूताः पदमापुरस्य ॥ २० ॥

स्वयं त्वसाम्यातिशयस्त्र्यधीशः

     स्वाराज्यलक्ष्म्याप्तसमस्तकामः ।

बलिं हरद्‌भिश्चिरलोकपालैः

     किरीटकोट्येडितपादपीठः ॥ २१ ॥

तत्तस्य कैङ्कर्यमलं भृतान्नो

     विग्लापयत्यङ्ग यदुग्रसेनम् ।

तिष्ठन्निषण्णं परमेष्ठिधिष्ण्ये

     न्यबोधयद्देव निधारयेति ॥ २२ ॥

अहो बकी यं स्तनकालकूटं

     जिघांसयापाययदप्यसाध्वी ।

लेभे गतिं धात्र्युचितां ततोऽन्यं

     कं वा दयालुं शरणं व्रजेम ॥ २३ ॥

मन्येऽसुरान् भागवतांस्त्र्यधीशे

     संरम्भमार्गाभिनिविष्टचित्तान् ।

ये संयुगेऽचक्षत तार्क्ष्यपुत्र

     मंसे सुनाभायुधमापतन्तम् ॥ २४ ॥

वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने ।

चिकीर्षुर्भगवानस्याः शमजेनाभियाचितः ॥ २५ ॥

ततो नन्दव्रजमितः पित्रा कंसाद् विबिभ्यता ।

एकादश समास्तत्र गूढार्चिः सबलोऽवसत् ॥ २६ ॥

परीतो वत्सपैर्वत्सान् चारयन् व्यहरद्विभुः ।

यमुनोपवने कूजद् द्विजसङ्कुलिताङ्‌घ्रिपे ॥ २७ ॥

कौमारीं दर्शयन् चेष्टां प्रेक्षणीयां व्रजौकसाम् ।

रुदन्निव हसन्मुग्ध बालसिंहावलोकनः ॥ २८ ॥

स एव गोधनं लक्ष्म्या निकेतं सितगोवृषम् ।

चारयन्ननुगान् गोपान् रणद् वेणुररीरमत् ॥ २९ ॥

प्रयुक्तान् भोजराजेन मायिनः कामरूपिणः ।

लीलया व्यनुदत्तान् तान् बालः क्रीडनकानिव ॥ ३० ॥

विपन्नान् विषपानेन निगृह्य भुजगाधिपम् ।

उत्थाप्यापाययद् गावः तत्तोयं प्रकृतिस्थितम् ॥ ३१ ॥

अयाजयद् गोसवेन गोपराजं द्विजोत्तमैः ।

वित्तस्य चोरुभारस्य चिकीर्षन् सद्व्ययं विभुः ॥ ३२ ॥

वर्षतीन्द्रे व्रजः कोपाद् भग्नमानेऽतिविह्वलः ।

गोत्रलीलातपत्रेण त्रातो भद्रानुगृह्णता ॥ ३३ ॥

शरच्छशिकरैर्मृष्टं मानयन् रजनीमुखम् ।

गायन् कलपदं रेमे स्त्रीणां मण्डलमण्डनः ॥ ३४ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे विदुरोद्धवसंवादे द्वितीयोऽध्यायः ॥ २ ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!