भागवत द्वितीय स्कन्ध दशम अध्याय ( bhagwat mahapuran 2.10 )

SOORAJ KRISHNA SHASTRI
By -
bhagwat chapter 2.10
bhagwat chapter 2.10


           श्रीशुक उवाच

अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः ।

मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ॥ १ ॥

दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम् ।

वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा ॥ २ ॥

भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः ।

ब्रह्मणो गुणवैषम्यात् विसर्गः पौरुषः स्मृतः ॥ ३ ॥

स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः ।

मन्वन्तराणि सद्धर्म ऊतयः कर्मवासनाः ॥ ४ ॥

अवतारानुचरितं हरेश्चास्यानुवर्तिनाम् ।

पुंसां ईशकथाः प्रोक्ता नानाख्यान उपबृंहिताः ॥ ५ ॥

निरोधोऽस्यानुशयनं आत्मनः सह शक्तिभिः ।

मुक्तिः हित्वान्यथा रूपं स्वरूपेण व्यवस्थितिः ॥ ॥ ६ ॥

आभासश्च निरोधश्च यतश्चाध्यवसीयते ।

स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते ॥ ७ ॥

योऽध्यात्मिकोऽयं पुरुषः सोऽसौ एवाधिदैविकः ।

यः तत्र उभय विच्छेदः स स्मृतोह्याधिभौतिकः ॥ ८ ॥

एकं एकतराभावे यदा न उपलभामहे ।

त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ॥ ९ ॥

पुरुषोऽण्डं विनिर्भिद्य यदाऽसौ स विनिर्गतः ।

आत्मनोऽयनमन्विच्छन् अपः अस्राक्षीच्छुचिः शुचीः ॥ १० ॥

तास्ववात्सीत् स्वसृष्टासु सहस्रं परिवत्सरान् ।

तेन नारायणो नाम यदापः पुरुषोद्‍भवाः ॥ ११ ॥

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।

यदनुग्रहतः सन्ति न सन्ति यद् उपेक्षया ॥ १२ ॥

एको नानात्वमन्विच्छन् योगतल्पात् समुत्थितः ।

वीर्यं हिरण्मयं देवो मायया व्यसृजत् त्रिधा ॥ १३ ॥

अधिदैवं अथ अध्यात्मं अधिभूतमिति प्रभुः ।

अथैकं पौरुषं वीर्यं त्रिधा भिद्यत तच्छृणु ॥ १४ ॥

अन्तः शरीर आकाशात् पुरुषस्य विचेष्टतः ।

ओजः सहो बलं जज्ञे ततः प्राणो महान् असुः ॥ १५ ॥

अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुषु ।

अपानंतं अपानन्ति नरदेवं इवानुगाः ॥ १६ ॥

प्राणेन आक्षिपता क्षुत् तृड् अन्तरा जायते विभोः ।

पिपासतो जक्षतश्च प्राङ् मुखं निरभिद्यत ॥ १७ ॥

मुखतः तालु निर्भिन्नं जिह्वा तत्र उपजायते ।

ततो नानारसो जज्ञे जिह्वया योऽधिगम्यते ॥ १८ ॥

विवक्षोर्मुखतो भूम्नो वह्निर्वाग् व्याहृतं तयोः ।

जले वै तस्य सुचिरं निरोधः समजायत ॥ १९ ॥

नासिके निरभिद्येतां दोधूयति नभस्वति ।

तत्र वायुः गन्धवहो घ्राणो नसि जिघृक्षतः ॥ २० ॥

यदाऽऽत्मनि निरालोकं आत्मानं च दिदृक्षतः ।

निर्भिन्ने ह्यक्षिणी तस्य ज्योतिः चक्षुः गुणग्रहः ॥ २१ ॥

बोध्यमानस्य ऋषिभिः आत्मनः तत् जिघृक्षतः ।

कर्णौ च निरभिद्येतां दिशः श्रोत्रं गुणग्रहः ॥ २२ ॥

वस्तुनो मृदुकाठिन्य लघुगुर्वोष्ण शीतताम् ।

जिघृक्षतः त्वङ् निर्भिन्ना तस्यां रोम महीरुहाः ।

तत्र चान्तर्बहिर्वातः त्वचा लब्धगुणो वृतः ॥ २३ ॥

हस्तौ रुरुहतुः तस्य नाना कर्म चिकीर्षया ।

तयोस्तु बलमिन्द्रश्च आदानं उभयाश्रयम् ॥ २४ ॥

गतिं जिगीषतः पादौ रुरुहातेऽभिकामिकाम् ।

पद्‍भ्यां यज्ञः स्वयं हव्यं कर्मभिः क्रियते नृभिः ॥ २५ ॥

निरभिद्यत शिश्नो वै प्रजानन्द अमृतार्थिनः ।

उपस्थ आसीत् कामानां प्रियं तद् उभयाश्रयम् ॥ २६ ॥

उत्सिसृक्षोः धातुमलं निरभिद्यत वै गुदम् ।

ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः ॥ २७ ॥

आसिसृप्सोः पुरः पुर्या नाभिद्वारं अपानतः ।

तत्र अपानः ततो मृत्युः पृथक्त्वं उभयाश्रयम् ॥ २८ ॥

आदित्सोः अन्नपानानां आसन् कुक्ष्यन्न नाडयः ।

नद्यः समुद्राश्च तयोः तुष्टिः पुष्टिः तदाश्रये ॥ २९ ॥

निदिध्यासोः आत्ममायां हृदयं निरभिद्यत ।

ततो मनः ततश्चंद्रः सङ्कल्पः काम एव च ॥ ३० ॥

त्वक् चर्म मांस रुधिर मेदो मज्जास्थि धातवः ।

भूम्यप्तेजोमयाः सप्त प्राणो व्योमाम्बु वायुभिः ॥ ३१ ॥

गुणात्मकान् इंद्रियाणि भूतादि प्रभवा गुणाः ।

मनः सर्व विकारात्मा बुद्धिर्विज्ञानरूपिणी ॥ ३२ ॥

एतद् भगवतो रूपं स्थूलं ते व्याहृतं मया ।

मह्यादिभिश्च आवरणैः अष्टभिः बहिरावृतम् ॥ ३३ ॥

अतः परं सूक्ष्मतमं अव्यक्तं निर्विशेषणम् ।

अनादिमध्यनिधनं नित्यं वाङ् मनसः परम् ॥ ३४ ॥

अमुनी भगवद् रूपे मया ते ह्यनुवर्णिते ।

उभे अपि न गृह्णन्ति मायासृष्टे विपश्चितः ॥ ३५ ॥

स वाच्य वाचकतया भगवान् ब्रह्मरूपधृक् ।

नामरूपक्रिया धत्ते सकर्माकर्मकः परः ॥ ३६ ॥

प्रजापतीन् मनून् देवान् ऋषीन् पितृगणान् पृथक् ।

सिद्धचारणगन्धर्वान् विद्याध्रासुर गुह्यकान् ॥ ३७ ॥

किन्नराप्सरसो नागान् सर्पान् किम्पुरुषोरगान् ।

मातृरक्षःपिशाचांश्च प्रेतभूतविनायकान् ॥ ३८ ॥

कूष्माण्दोन्माद वेतालान् यातुधानान् ग्रहानपि ।

खगान् मृगान् पशून् वृक्षान् गिरीन् नृप सरीसृपान् ॥ ३९ ॥

द्विविधाश्चतुर्विधा येऽन्ये जल स्थल वनौकसः ।

कुशला-अकुशला मिश्राः कर्मणां गतयस्त्विमाः ॥ ४० ॥

सत्त्वं रजस्तम इति तिस्रः सुर-नृ-नारकाः ।

तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा ।

यद् एकैकतरोऽन्याभ्यां स्वभाव उपहन्यते ॥ ४१ ॥

स एवेदं जगद्धाता भगवान् धर्मरूपधृक् ।

पुष्णाति स्थापयन् विश्वं तिर्यङ्नरसुरादिभिः ॥ ४२ ॥

ततः कालाग्निरुद्रात्मा यत्सृष्टं इदमात्मनः ।

सं नियच्छति तत्काले घनानीकं इवानिलः ॥ ४३ ॥

इत्थं भावेन कथितो भगवान् भगवत्तमः ।

न इत्थं भावेन हि परं द्रष्टुं अर्हन्ति सूरयः ॥ ४४ ॥

नास्य कर्मणि जन्मादौ परस्य अनुविधीयते ।

कर्तृत्वप्रतिषेधार्थं माययारोपितं हि तत् ॥ ४५ ॥

अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः ।

विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः ॥ ४६ ॥

परिमाणं च कालस्य कल्पलक्षण विग्रहम् ।

यथा पुरस्ताद् व्याख्यास्ये पाद्मं कल्पमथो श्रृणु ॥ ४७ ॥

             शौनक उवाच

यदाह नो भवान् सूत क्षत्ता भागवतोत्तमः ।

चचार तीर्थानि भुवः त्यक्त्वा बंधून् सु-दुस्त्यजान् ॥ ४८ ॥

क्षत्तुः कौशारवेः तस्य संवादोऽध्यात्मसंश्रितः ।

यद्वा स भगवान् तस्मै पृष्टः तत्त्वं उवाच ह ॥ ४९ ॥

ब्रूहि नः तद् इदं सौम्य विदुरस्य विचेष्टितम् ।

बन्धुत्याग निमित्तं च यथैव आगतवान् पुनः ॥ ५० ॥

                     सूत उवाच

राज्ञा परीक्षिता पृष्टो यद् अवोचत् महामुनिः ।

तद्वोऽभिधास्ये श्रृणुत राज्ञः प्रश्नानुसारतः ॥ ५१ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

        द्वितीयस्कंधे दशमोऽध्यायः ॥ १० ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!