दीपावली की बहुत ही सुंदर रचना

SOORAJ KRISHNA SHASTRI
By -

 

ध्वान्तविध्वंसिनी चन्द्रिकादीपिका 


  दीपावली के पावन पर्व को हम लोग धूमधाम से मनाते हैं उसी क्रम में आज हम प्रस्तुत करते हैं संस्कृत भाषा में बनी बहुत ही सुंदर रचना "दीपिका-सप्तकम्" जिसे डॉक्टर बसंत भट्ट जी ने बहुत ही सुंदर भावों से सजाया है -

 दीपावलीमधिकृत्य "स्रग्विणी" छन्दसि रचितं  "दीपिका-सप्तकम्" प्रस्तूयते । 


गह्वरे राजते स्वल्पको द्योतकः

पर्वते शोभते तारिकावल्लरी ।

दैनिकाद्भास्करात् तेजसो ग्राहिका

ध्वान्तविध्वंसिनी चन्द्रिकादीपिका ।।1।।


गोपुरे चञ्चला दीपनी काशते

मन्दिरे घण्टिकासंयुता दीपिका ।

आलये विद्युता दीपिकानर्तकी 

शोभते सर्वदा चक्षुषो रञ्जना ।।2।।


साश्विने दीपकस्यावली त्वागता

काशिका नायिका दीपिका प्रोज्ज्वला ।

प्राङ्गणे शोभते दीपिका स्नेहजा

भामती दीपिका पातु ते सौख्यदा ।।3।।


आलये विस्तृता दीपिका संस्तुता

तेजसो दानदा भाग्यदा दीपिका ।

दीप्यते स्रग्विणी भामिनी दीपिका 

आशिषो वाहिनी दीपिकाऽनन्तिका ।।4।।


नागरे मन्दिरेsन्धं तमः शासिका

प्रेयसो वर्षिका संस्थिता मङ्गला ।

शोभते दीपिकामालिका नूतना

नर्मदा शर्मदा रिद्धिदा सिद्धिदा ।।5।।


नूतने वासरे भाति सूर्योदयः

हार्दिकं स्वागतं, मङ्गलं कामये ।

जीवने भातु ते कर्मजा पङ्कजा

सर्व-दा पातु ते दीपिका शारदा ।।6।।


नूतनं ज्योतिका-सप्तकं राजते

पठ्यमानो नरो नैकधा मोदते ।

दीपिका-सप्तकं गीयते नन्दने

भाषमाणो जनः कीर्त्यते भूतले।।7।।


            शुभाकाङ्क्षी वसन्तो भट्टः


( स्वल्पको द्योतकः = खद्योतः, दीपनीसपूपतकम् = मशाल इति भाषायाम्, स्नेहजा = तैलजाता ।, कर्मजा = श्रमजाता । , पङ्कजा = कमला = लक्ष्मीः । )


स्रग्विणी-छन्दसि चत्वारो र-गणाः ( गुरु-लघु-गुरु ) प्रयुज्यन्ते- इत्यवधेयम् ।।


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!