महिषासुर मर्दिनी स्तोत्र के आधार पर प्रस्तुत श्रीभारतेश्वरीस्तोत्रम्

SOORAJ KRISHNA SHASTRI
By -

 श्रीभारतेश्वरीस्तोत्रम्




अयि गिरिराजकिरीटविभूषितवारिधिसेवितधौतपदे

जनगणमानसधामविहारिणि काननशैलविहाररते।

मुनिवरवन्दितसैन्यसुरक्षितदैन्यनिवारिणि पुण्यधरे

जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि देवनुते॥१॥ 


अयि नवकेशरकुङ्कुमरञ्जितदीप्तसमुन्नतभालधरे

सुरतटिनीजलमौक्तिकहारसुशोभितकम्बुककण्ठतले।

सुरभितपुष्पपरागपरिष्कृतपुष्करपल्लवशस्यपटे

जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि वीरनुते॥२॥ 


अयि यतियोगविवर्धिनि भोगविधायिनि लौकिकरोगहरे

त्रिविधसमीरणवेल्लितवैदिकहोमजधूमसुवासरते।

प्रतिकणिकालयवासरते सुविकासरते मृदुहासरते

जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि लोकनुते॥३॥ 


अयि रघुवंशशिरोमणिपार्थिवपालितशाश्वतराष्ट्रधरे

यदुकुलनाथकरच्युतमञ्जुलगोरसपानरसज्ञवरे।

कुरुकुलसंयुगशौर्ययशोगुणसङ्घमहास्वनगानरते

जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि भूपनुते॥४॥ 


अयि कमलापतिपादसरोजरजोलवमण्डिततीर्थधरे

शशिधरमौलिनिबद्धसरित्कणसिक्तकृषिस्थलमध्यगते।

अगणितमर्त्यसमुच्चयतारिणि पापनिवारिणि सर्वसहे

जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि सिद्धनुते॥५॥ 


अयि पुरपत्तनखेटककाननपर्वतकन्दरवासरते

मुनिगणपर्णकुटीमुपगम्य महीपतिशेखरपीठगते।

शुकपिकवृन्दनिनादरतेऽनिलतालतरङ्गितनृत्यरते

जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि सर्वनुते॥६॥ 


अयि कनकाचलशृङ्गनिवासिनि निर्धनवेश्मविलासरते

वसनविहीनविषण्णविलोचनसम्भृतमानविशालबले।

शिशुवदनस्थितकेलिसमुत्थितसोमसुधामयहासरते

जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि निःस्वनुते॥७॥ 


अयि शतकोटिसुतादिकपालिनि लक्षभटाधिपसैन्यधरे

द्विगुणितबाहुधृतोद्धतशस्त्रसुरक्षितदुर्गमदुर्गधरे।

अमितजनाश्रयदानपरे करुणामृतपूरितकुम्भधरे

जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि विश्वनुते॥८॥ 


अयि शुभदे जननि त्रिदशालयराजसमीहितरेणुलते

मिलितविहङ्गमकूजितनिर्जरपूजितमोक्षदतोयलते।

मम जनिभूः पितृभूः प्रियभूः शुचिभूः कृतिभूर् गतिभूर् वसुधे

जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि पुत्रनुते॥९॥ 


अयि कवितावनितान्वितभावगृहस्थमहाकविवंशनुते

सकलकलाप्रतिभापटुतानिधिधन्यमहाकविवंशनुते।

अमरगिरा मुदिते सुपुराणनवीनमहाकविवंशनुते

जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि काव्यनुते॥१०॥ 


क्व न विरमामि रमे! प्रणमामि, रमे तव कीर्तिनिकुञ्जवने

यदि न जपामि सुनाम, न यामि शमं, कथयाम्यनृतं न शिवे।

अयि रसनाबलमेव दयामयि देहि च मे चरतो भुवने

जय जय भारतराष्ट्रजनेश्वरि पावनमेदिनि भक्तनुते॥११॥ 


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!