रामरक्षास्तोत्रम् - राम रक्षा स्तोत्र पाठ लीरिक्स और वीडियो सहित

SOORAJ KRISHNA SHASTRI
By -

 

ram_raksha stotra image
ram_raksha stotra image 

राम रक्षा स्तोत्र पढ़ने से पहले हाथ में जल लेकर इसको पढ़ें… 

॥ विनियोग: ॥

अस्य श्रीरामरक्षा स्तोत्रमन्त्रस्य बुधकौशिक ऋषिः । 

श्रीसीतारामचंद्रो देवता । अनुष्टुप छंदः । सीता शक्तिः । 

श्रीमान् हनुमान् कीलकम्। श्री सीतारामचंद्रप्रीत्यर्थे 

रामरक्षास्तोत्रजपे विनियोगः।

अब जल को जमीन पर छोड़कर भगवान श्रीराम का ध्‍यान करें… 

॥ अथ ध्यानम् ॥ 

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं 

पीतं वासो वसानं नवकमलदलस्पर्धि नेत्रं प्रसन्नम् । 

वामाङ्कारूढसीता मुखकमलमिलल्लोचनं नीरदाभं 

नानालंकार दीप्तं दधतमुरुजटामण्डलं रामचंद्रम् ॥


राम रक्षा स्तोत्रम् 

चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।

 एकैकमक्षरं पुंसां महापातकनाशनम् ॥1॥ 

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् । 

जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं ॥2॥ 

सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् । 

स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥3॥ 

रामरक्षां पठेत प्राज्ञः पापघ्नीं सर्वकामदाम् । 

शिरो मे राघवः पातु भालं दशरथात्मजः ॥4॥ 

कौसल्येयो दृशो पातु विश्वामित्रप्रियः श्रुति । 

घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥5॥ 

जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः । 

स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥6॥ 

करौ सीतापतिः पातु हृदयं जामदग्न्यजित । 

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥7॥ 

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः । 

उरु रघूत्तमः पातु रक्षःकुलविनाशकृताः ॥8॥ 

जानुनी सेतुकृत पातु जंघे दशमुखांतकः । 

पादौ विभीषणश्रीदः पातु रामअखिलं वपुः ॥9॥ 

एतां रामबलोपेतां रक्षां यः सुकृति पठेत । 

स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥10॥ 

पातालभूतल व्योम चारिणश्छद्मचारिणः ।

न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥11॥ 

रामेति रामभद्रेति रामचंद्रेति वा स्मरन । 

नरौ न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥12॥ 

जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् । 

यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥13॥ 

वज्रपञ्जरनामेदं यो रामकवचं स्मरेत । 

अव्याहताज्ञाः सर्वत्र लभते जयमंगलम् ॥14॥ 

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः । 

तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥15॥ 

आरामः कल्पवृक्षाणां विरामः सकलापदाम् । 

अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः ॥16॥ 

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ । 

पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥17॥ 

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ । 

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥18॥ 

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् । 

रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥19॥ 

आत्तसज्जधनुषाविषुस्पृशा वक्ष याशुगनिषङ्गसङ्गिनौ । 

रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम ॥20॥ 

सन्नद्धः कवची खड्गी चापबाणधरो युवा । 

गच्छन् मनोरथान नश्च रामः पातु सलक्ष्मणः ॥21॥ 

रामो दाशरथी शूरो लक्ष्मणानुचरो बली । 

काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥22॥ 

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः । 

जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥23॥ 

इत्येतानि जपन नित्यं मद्भक्तः श्रद्धयान्वितः । 

अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥24॥ 

रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम । 

स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरः ॥25॥ 

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं, 

काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् । 

राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शान्तमूर्तिं, 

वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम ॥26॥ 

रामाय रामभद्राय रामचंद्राय वेधसे । 

रघुनाथाय नाथाय सीतायाः पतये नमः ॥27॥ 

श्रीराम राम रघुनन्दनराम राम, 

श्रीराम राम भरताग्रज राम राम । 

श्रीराम राम रणकर्कश राम राम, 

श्रीराम राम शरणं भव राम राम ॥28॥ 

श्रीराम चन्द्रचरणौ मनसा स्मरामि, 

श्रीराम चंद्रचरणौ वचसा गृणामि । 

श्रीराम चन्द्रचरणौ शिरसा नमामि, 

श्रीराम चन्द्रचरणौ शरणं प्रपद्ये ॥29॥ 

माता रामो मत्पिता रामचन्द्रः 

स्वामी, रामो मत्सखा रामचन्द्रः । 

सर्वस्वं मे रामचन्द्रो दयालु-

र्नान्यं, जाने नैव जाने न जाने ॥30॥ 

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मज । 

पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥31॥ 

लोकाभिरामं रणरंगधीरं

 राजीवनेत्रं रघुवंशनाथं । 

कारुण्यरूपं करुणाकरं तं 

श्रीरामचन्द्रं शरणं प्रपद्ये ॥32॥ 

मनोजवं मारुततुल्यवेगं 

जितेन्द्रियं बुद्धिमतां वरिष्ठम् । 

वातात्मजं वानरयूथमुख्यं 

श्रीराम दूतं शरणं प्रपद्ये ॥33॥ 

कूजन्तं रामरामेति मधुरं मधुराक्षरम् । 

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥34॥ 

आपदामपहर्तारं दातारं सर्वसम्पदाम् । 

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥35॥ 

भर्जनं भवबीजानामर्जनं सुखसम्पदाम् । 

तर्जनं यमदूतानां रामरामेति गर्जनम् ॥36॥ 

रामो राजमणिः सदा विजयते, रामं रमेशं भजे 

रामेणाभिहता, निशाचरचमू रामाय तस्मै नमः । 

रामान्नास्ति परायणं परतरं, रामस्य दासोस्म्यहं 

रामे चित्तलयः, सदा भवतु मे भो राम मामुद्धर ॥37॥ 

राम रामेति रामेति रमे रामे मनोरमे । 

सहस्रनाम तत्तुल्यं रामनाम वरानने ॥38॥


॥ इति श्री बुधकौशिकमुनिविरचितं रामरक्षास्तोत्रम्  सम्पूर्णम् ॥


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!