उपनिषदों के प्रमुख वाक्य सूत्र

SOORAJ KRISHNA SHASTRI
0

  उपनिषदों के कुछ प्रमुख सूत्र

Upanishads
Upanishads



ईशावास्योपनिषद्

(काण्व शाखा, शु.यजु., 40वाँ अ., ज्ञान काण्ड का निरुपण, प्रथम उपनिषद्।)

१. मा गृधः कस्यस्विद्धनम् ।

२. कुर्वनेवेह कर्माणि जिजीविषेच्छतं समाः । 

    एवं त्वामि नान्यथेतोड़ास्त न कर्म लिप्यते नरे॥ 

३. असुर्या नाम ते लोका अन्धेन तमसावृता:।

     तास्ते प्रत्यभिगच्छन्ति ये के चालहनो जनाः॥ 

४. कविर्मनीषी परिभूह स्वयम्भूः ।

५. अन्धं तमः प्रविशन्ति येऽविद्यामुपास्महे || ये सम्भूतिमुपासते ।।

६. अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते । सम्भूत्यामृतमश्नुते ॥

७. हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।

     तत्वं पूषन्नपावृणु सत्य धर्माय दृष्टये ॥

८. योऽसावसौ पुरुष: सोहमस्मि ॥

९. ॐ क्रतोस्मर, कृतंस्मर, क्रतोस्मर कृतं स्मर ॥

१०. अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् 

११. तदेजति तन्नैजति तद्दूरेतद्वन्तिके ।

१२. अनेजदेकं मनसो यवीयो ।


वृहदारण्यकोपनिषद्

(याज्ञवल्क्य मैत्रेयी संवाद शु.यजु. , काण्व शाखा, वाजसनेय ब्राह्मण के अन्तर्गत, सबसे बड़ा उपनिषद्)


१. विज्ञानमानन्द ब्रह्म ।

२. यथाग्नेः छुद्रा: विस्फुलिंगा

३. नेति नेति ।

४. नेह नानास्ति किञ्चन । 

५. दशेमे पुरुषे प्राणा आत्मैकादशः ।

६ इदं सर्वं यदयमात्मा ।

७. अयमात्मा ब्रह्मः ।

८. अथातो धर्म जिज्ञासा ।

९. खं पुराणम् ।


प्रश्नोपनिषद्

(अथर्ववेद, पिप्पलाद शाखीय ब्राह्मण भाग। पिप्पलाद ऋषि द्वारा सुकेशा आदि ६ ऋषियों के ६ प्रश्नों का क्रम से उत्तर ।  ६ ऋषियों के नाम - सुकेशा, सत्यकाम, सौर्यायणी, आश्वलायन, भार्गव, कबन्धी ।)


१. कुतो ह वा इमाः प्रजाः प्रजायन्ते ।

२. रयिं च प्राणं चेत्यसौ मे बहुधा प्रजा: करिष्यत । 

३. आदित्यो ह वै प्राणो रयिरेव चन्द्रमा ।

४. संवत्सरो वै प्रजापति । मासो वै प्रजापतिः | अन्नं वै प्रजापतिः ।

५. स यथेमा नद्यः स्यन्दमानाः समुद्रायणा: समुद्रं प्राप्यारन्तं गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते । 

६. नातः परमस्मीति ।


श्वेताश्वतरोपनिषद्

(कृष्ण यजुर्वेद)


१. वेदाहमेतं पुरुषं महान्तमादित्य वर्णं तमसः परस्तात् । यथा चर्मवदाकाशम् ॥

२. अजामेकां लोहित शुक्ल कृष्णाम् बह्वी प्रजाः सृजमानां स्वरूपाम्॥ 

३. न तत्र सूर्यो भाति न चन्द्रतारकम् ।

४. अराग्रमात्रों ह्यवरोऽपि दृष्टः । 

५.अपाणि पादो जवनो ग्रहीता।

६. एक बीजम् बहुधा यह करोति । 

७. द्वा सुपर्णा सयुजा शखायाः ।

८. एको देवः सर्वभूतेषु गूढ़ः सर्वव्यापी । 

९. मानस्तोके तनये मा न आयुषि ...। 

१०.मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम्।

११.नित्यो नित्यानां चेतनश्चेतनानाम् ।

१२.स वेत्ति वेद्यं न च तस्याति वेत्ता । 

१३.तमाहुरग्र्यं पुरुषं महान्तम् ।

१४.विश्वतश्चक्षुरुत विश्वतो मुखो.....।

१५.सर्वतः पाणिपादं च सर्वतोऽक्षि शिरो मुखम् ।


 छान्दोग्योपनिषद्

(सामवेद)


१. सर्वं खल्विदं ब्रह्म ।

२. सोऽन्वेष्टव्यः स विजिज्ञासितव्यः ।

३. सेयं दैवतैक्षत हन्ताहम् ।

४. सर्वकर्मा, सर्वकामः सर्वगन्धः सर्वरसः । 

५. सत्यकामः सत्यसंकल्पः |

६. तत्त्वमसि ।

७. ॐकार एवेदं सर्वम् ।

८. कं ब्रह्म खं ब्रह्म ।

९. तद्धैक आहुरसदेवेदमग्र आसीत पुरुषविधः ।

१०. न जीवो म्रियते ।

११. न ह वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ।

१२. सा विद्या या विमुक्तये ।


कठोपनिषद्

(कृष्णयजु.,  कठ शाखा, यम-नचिकेता संवाद, अध्यायों की सं. 2, प्रत्येक में ३-३ वल्ली । नचिकेता का प्रथम वर - पिता की सन्तुष्टि, द्वितीय वर - अग्निविद्या साधना (नाचिकेत अग्नि) तृतीय वर - मृत्यु सम्बन्धी जिज्ञासा अथवा मृत्यु विषयक ज्ञान)


१. शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यमश्वान् ।

२. (नचिकेतोवाच)- न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत् त्वा ।

३. श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः।

४. अन्धेनैव नीयमाना यथान्धाः । (मुण्डकोपनिषद् में भी) 

५. न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । 

     अजो नित्यः शाश्वतोऽयं पुरानो नायं हन्यते हन्यमाने शरीरे ।। (गीता में भी)

६. नायं हन्ति न हन्यते । (गीता में भी) 

७. अणोरणीयान्महतो महीयान् । (श्वेताश्व ३/२० तथा मुण्डकोपनिषद में भी)

८. मत्वा धीरो न शोचति । 

९. नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन।

१०. आत्मानां रथिनं विद्धि ।

११. आत्मेन्द्रिय मनोयुक्तं भोक्तेत्याहुर्मनीषिणः ।

१२. उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत ।

१३. कश्चिद्धीरः प्रत्यगात्मानमैक्षत।

१४. अंगुष्ठमात्रः पुरुषोऽन्तरात्मा, मध्य आत्मनि तिष्ठति ।

१५. मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ।

१६. विमुक्तश्च विमुच्यते ।

१७. एकस्तथा सर्वभूतान्तरामा रूपं रूपं प्रति रूपो बहिश्च । 

१८. तमात्मस्थं येऽनुपश्यन्ति धीराः तेषां सुखं शाश्वतनेतरेषाम् ।

१९. न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः।


केनोपनिषद् 

(सामवेदीय उपनिषद्, तवल्कार ब्राह्मण, जैमिनीयोपनिषद् (उपनाम) । तवल्कारोपनिषद् या ब्राह्मणोपनिषद् भी इसे कहते हैं। यह तवल्कार का नवाँ अध्याय है। परब्रह्म तत्व का गहन निरुपण है)


१. ॐ केनेषितं पतति प्रेषितं मनः । चक्षुः श्रोतं क उ देवो युनक्ति ॥

२. अतिमुच्यधीराः प्रेत्यास्माल्लोकादमृता भवन्ति।

३. श्रोतस्य श्रोतं मनसो मनो मद्वाचो ह वाचं स उ प्राणस्य प्राणः ॥ 

४. न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो न विद्मो न विजानीमो यथैतद् ।

५. इति शुश्रुम पूर्वेषां ये नस्तद्व्यचचक्षिरे ।

६. यन्मनसा न मनुते येनाहुर्मनो मतम् ।

     तदेव ब्रह्मत्वं विद्धि नेदं यदिदमुपासते ॥

७. नो न वेदेति वेद च ।

८. विद्यया विन्दतेऽमृतम् ।

९. इह चेदवेदीदथ सत्यमस्ति ने चेदिहावेदीन्महती विनष्टिः ।

१०. तमभ्यद्रवत् तमभ्यद्रवत् कोऽसीत्याग्निर्वा ।

११. जातवेदा वा अहमस्मीति ।

१२. अनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ।


तैत्तरीयोपनिषद्

(कृष्णयजु., तैत्तरीय शाखा। तैत्तरीयारण्यक का अंग, जिसमें १० अध्याय हैं, इसी में से 7वें, 8वें तथा 9वें अ. को तैत्तरीयोपनिषद् कहते हैं। तीन बल्ली -  शिक्षा, आनन्द, भृगु ।  भूः, भूवः, स्वः, महः 4 महाव्याहृतियों का प्रयोग ।   प्रथमवल्ली में बारह, द्वितीय में नौ, तृतीय में दश अनुवाक है।  वरुण ने भृगु को उपदेश दिया है ।)


शिक्षावल्ली

१. श्रुतं मे  गोपाय ।

२. यथाऽऽपः प्रवता यन्ति यथा मासा अहर्जरम् ।

३. स्वाध्यायान्माप्रमदितव्यम् ।

४. सत्यं वद् धर्मं चर । 

५. मातृदेवो भव । पितृदेवो भव । आचार्य देवो भव । अतिथि देवो भव ।

६. श्रद्धया देयम् । अश्रद्धयादेयम् ।

आनन्दवल्ली

१. सत्यं ज्ञानमनन्तं ब्रह्म ।

२. सोश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति ।

३. अन्नं हि भूतानां ज्येष्ठम् । अन्नाद्वै प्रजाः प्रजायन्ते । 

४. प्राणो हि भूतानां आयुः ।

५. यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।

६. न विभेति कदाचनेति ।

७. विज्ञानं यज्ञं तनुते 

८. रसो वै सः । रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति ।


भृगुवल्ली


१. यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति । 

२. अन्नं प्राणं मनो चक्षुः श्रोतं मनो वाचम् ।

३. अहमन्नं अहमन्नं अहमन्नं अहमन्नादो अहमन्नादो अहमन्नादो ।

४. हाऽवु ! हाऽवु ! हाऽवु ! ( आश्चर्य ! आश्चर्य ! आश्चर्य ।)


मुण्डकोपनिषद्

(अथर्ववेदीय उपनिषद्, अथर्ववेद का मन्त्रभाग, दो-दो खंडों के तीन मुंडकों में विभक्त। इसमें पदार्थ और ब्रह्म-विद्या का विवेचन । आत्मा-परमात्मा की तुलना और समता का भी वर्णन है। इसके मंत्र "सत्यमेव जयते नानृतम्" का प्रथम भाग अर्थात् "सत्यमेव जयते" भारत के राष्ट्रचिह्न का भाग है।)

१. ब्रह्मविद् ब्रह्मैव भवति । 

२. यथा पृथिव्यामोषधय: सम्भवन्ति ।

३. सूर्यद्वारेण ते विरजा प्रयान्ति ।

४. न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । 

५. क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे।

६ अणोरणीयान्महतो महीयान् ।

७. नित्यं विभुं सर्वगतं सुसूक्ष्मम् । 

८. यथोऽर्णनाभिः सृजते गृह्यते च ।

९. अन्धेनैव नीयमाना यथान्धाः ।

१०. समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ।

११. नायमात्मा प्रवचनेन लभ्यो । (कठोपनिषद् में भी)


ऐतरेयोपनिषद्

 (ऋग्वेदीय, ऐतरेय आरण्यक का ४, ५, ६ठाँ अध्याय । ब्रह्मविद्या की प्रधानता ।)


१. अग्निर्वाग्भूत्वा मुखं प्राविशत् ।

२. आत्मा वा इदमेक एवाग्र आसीत् । नान्यत्किंचन मिषत् ।

३. प्रज्ञानं ब्रह्म ।

४. चरैवेति, चरैवेति ।

एक टिप्पणी भेजें

0 टिप्पणियाँ

thanks for a lovly feedback

एक टिप्पणी भेजें (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top