भजे ब्रजैकमण्डनम्, कृष्णाष्टकम् स्तोत्र with video and lyrics

SOORAJ KRISHNA SHASTRI
By -

 भजे ब्रजैकमण्डनम्, कृष्णाष्टकम् स्तोत्र with video and lyrics



 ॥ कृष्णाष्टकम् ॥ 


भजे व्रजैकमण्डनं समस्तपापखण्डनं
 स्वभक्त-चित्तरञ्जनं सदैव नन्दनन्दनम् 
सुपिच्छ- गुच्छ - मस्तकं सुनाद- वेणुहस्तकं
 ह्यनङ्ग-रङ्गसागरं नमामि कृष्णनागरम् ॥ १ ॥

 मनोजवर्गमोचनं विशाल-लोल लोचनं 
विधूतगोपशोचनं नमामि पद्मलोचनम् ।
 करारविन्दभूधरं स्मितावलोकसुन्दरं
 महेन्द्रमानदारणं नमामि कृष्णवारणम् ॥ २ ॥ 

कदम्बसनुकुण्डलं सुचारु- गण्ड-मण्डलं
 व्रजाङ्गनैकवल्लभं नमामि कृष्णदुर्लभम् ।
 यशोदया समोदया सगोपया सनन्दया
 युतं सुखैकदायकं नमामि गोपनायकम् ॥ ३ ॥

 सदैव पादपङ्कजं मदीयमानसे निजं
 दधानमुक्तमालकं नमामि नन्दबालकम् ।
 समस्त-दोष - शोषणं समस्तलोकपोषणं
 समस्तगोपमानसं नमामि कृष्णलालसम् ॥ ४॥

 भुवो भरावतारकं भवाब्धिकर्णधारकं
 यशोमतीकिशोरकं नमामि चित्तचोरकम् । 
दृगन्तकान्तभङ्गिनं सदासदालसङ्गिनं
 दिने दिने नवं नवं नमामि नन्दसम्भवम् ॥ ५ ॥

गुणाकरं सुखाकरं कृपाकरं कृपापरं
 सुरद्विषन्निकन्दनं नमामि गोपनन्दनम् 
नवीनगोपनागरं नवीनकेलिलम्पटं 
नमामि मेघसुन्दरं तडित्प्रभालसत्पटम् ॥ ६ ॥

समस्तगोपनन्दनं हृदम्बुजैकमोदनं 
नमामि कुञ्जमध्यगं प्रसन्नभानुशोभनम्  ।
निकामकामदायकं दृगन्तचारुसायकं
 रसालवेणुगायकं नमामि कुञ्जनायकम् ॥ ७ ॥

विदग्ध-गोपिकामनो-मनोज्ञ-तल्पशायिनं 
नमामि कुञ्जकानने प्रवृद्ध-वह्नि- पायिनम्
 किशोर-कान्तिराञ्जितं दृगञ्जनं सुशोभितं
 गजेन्द्रमोक्षकारिणं नमामि श्रीविहारिणम्॥ ८० ॥

तदा यदा यथा तथा तथैव कृष्णसत्कथा
मया सदैव गीयतां तथा कृपा विधीयताम्। 
प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान्
भवेत्स नन्द - नन्दने भवे भवे सुभक्तिमान् ॥ ९ ॥

इति श्रीमच्छङ्कराचार्यविरचितं कृष्णाष्टकं सम्पूर्णम्

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!