भागवतद्वितीय स्कन्ध पञ्चम अध्याय ( bhagwat mahapuran 2.5 )

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 2.5
bhagwat chapter 2.5


                  ॥ नारद उवाच ॥

देवदेव नमस्तेऽस्तु भूतभावन पूर्वज ।
तद्विजानीहि यद् ज्ञानं आत्मतत्त्वनिदर्शनम् ॥१॥ 

यद्रूपं यदधिष्ठानं यतः सृष्टमिदं प्रभो । 
यत्संस्थं यत्परं यच्च तत्तत्त्वं वद तत्त्वतः ॥२॥ 

सर्वं ह्येतद्भवान् वेद भूतभव्यभवत्प्रभुः । 
करामलकवद्विश्वं विज्ञानावसितं तव ॥३॥ 

यद् विज्ञानो यदाधारो यत्परस्त्वं यदात्मकः । 
एकः सृजसि भूतानि भूतैरेवात्ममायया ॥४॥ 

आत्मन् भावयसे तानि न पराभावयन् स्वयम् । 
आत्मशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लमः ॥५॥ 

नाहं वेद परं ह्यस्मिन् नापरं न समं विभो । 
नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यतः ॥६॥ 

स भवानचरद्घोरं यत्तपः सुसमाहितः । 
तेन खेदयसे नस्त्वं पराशङ्कां च यच्छसि ॥७॥

एतन्मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वर । 
विजानीहि यथैवेदं अहं बुध्येऽनुशासितः ॥८॥

                     ॥ ब्रह्मोवाच ॥ 

सम्यक् कारुणिकस्येदं वत्स ते विचिकित्सितम् । 
यदहं चोदितः सौम्य भगवद्वीर्यदर्शने ॥९॥ 

नानृतं तव तच्चापि यथा मां प्रब्रवीषि भोः । 
अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे ॥१०॥ 

येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम् । 
यथार्कोऽग्निः यथा सोमो यथर्क्षग्रहतारकाः ॥११॥ 

तस्मै नमो भगवते वासुदेवाय धीमहि । 
यन्मायया दुर्जयया मां वदन्ति जगद्‍गुरुम् ॥१२॥ 

विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया । 
विमोहिता विकत्थन्ते ममाहमिति दुर्धियः ॥१३॥ 

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । 
वासुदेवात्परो ब्रह्मन् न चान्योऽर्थोऽस्ति तत्त्वतः ॥१४॥ 

नारायणपरा वेदा देवा नारायणाङ्गजाः । 
नारायणपरालोका नारायणपरा मखाः ॥१५॥ 

नारायणपरो योगो नारायणपरं तपः । 
नारायणपरं ज्ञानं नारायणपरा गतिः ॥१६॥ 

तस्यापि द्रष्टुः ईशस्य कूटस्थस्याखिलात्मनः । 
सृज्यं सृजामि सृष्टोऽहं ईक्षयैवाभिचोदितः ॥१७॥ 

सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः ।
स्थिति सर्गनिरोधेषु गृहीता मायया विभोः ॥१८॥

कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः । 
बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः ॥१९॥

स एष भगवान् लिङ्गैः त्रिभिरेतैरधोक्षजः ।
स्वलक्षितगतिर्ब्रह्मन् सर्वेषां मम चेश्वरः ॥२०॥ 

कालं कर्मस्वभावं च मायेशो मायया स्वया । 
आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे ॥२१॥ 

कालाद्गुणव्यति करः परिणामः स्वभावतः । 
कर्मणो जन्म महतः पुरुषाधिष्ठितात् अभूत् ॥२२॥ 

महतस्तु विकुर्वाणाद्रजः सत्त्वोपबृंहितात् । 
तमः प्रधानस्त्वभवद्द्रव्यज्ञानक्रियात्मकः ॥२३॥

सोऽहङ्कार इति प्रोक्तो विकुर्वन्समभूत्त्रिधा । 
वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा । 
द्रव्यशक्तिः क्रियाशक्तिः ज्ञानशक्तिरिति प्रभो ॥२४॥ 

तामसादपि भूतादेः विकुर्वाणादभून्नभः ।
तस्य मात्रा गुणः शब्दो लिङ्गं यद्द्रष्टृदृश्ययोः ॥२५॥ 

नभसोऽथ विकुर्वाणादभूत् स्पर्शगुणोऽनिलः ।
परान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम् ॥२६॥ 

वायोरपि विकुर्वाणात् कालकर्मस्वभावतः । 
उदपद्यत तेजो वै रूपवत् स्पर्शशब्दवत् ॥२७॥ 

तेजसस्तु विकुर्वाणाद् आसीदम्भो रसात्मकम् ।
रूपवत्स्पर्शवच्चाम्भो घोषवच्च परान्वया त् ॥२८॥ 

विशेषस्तु विकुर्वाणादम्भसो गन्धवानभूत् ।
परान्वयाद् रसस्पर्श शब्दरूपगुणान्वितः ॥२९॥

वैकारिकान्मनोजज्ञे देवावैकारिका दश । 
दिग्वातार्क प्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रकाः ॥३०॥

तैजसात्तु विकुर्वाणादिन्द्रियाणि दशाभवन् । 
ज्ञानशक्तिः क्रिया शक्तिः बुद्धिः प्राणश्च तैजसौ ।
श्रोत्रं त्वग्घ्राणदृग्जिह्वावाग्दोर्मेढ्राङ्घ्रिपायवः ॥३१॥ 

यदैतेऽसङ्गता भावा भूतेन्द्रियमनो गुणाः । 
यदाऽऽयतननिर्माणे न शेकुर्ब्रह्मवित्तम ॥३२॥
 
तदा संहत्य चान्योन्यं भगवच्छक्ति चोदिताः ।
सदसत्त्वमुपादाय चोभयं ससृजुर्ह्यदः ॥३३॥
 
वर्षपूगसहस्रान्ते तदण्डमुदकेशयम् । 
कालकर्मस्वभावस्थो जीवोऽजीवमजीवयत् ॥३४॥

 स एव पुरुषः तस्मादण्डं निर्भिद्य निर्गतः ।
 सहस्रोर्वङ्घ्रि बाह्वक्षः सहस्राननशीर्षवान् ॥३५॥ 

यस्येहा वयवैर्लोकान् कल्पयन्ति मनीषिणः । 
कट्यादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः ॥३६॥ 

पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवः । 
ऊर्वो र्वैश्यो भगवतः पद्‍भ्यां शूद्रोऽभ्यजायत ॥३७॥ 

भूर्लोकः कल्पितः पद्‍भ्यां भुवर्लोकोऽस्य नाभितः । 
हृदा स्वर्लोक उरसा महर्लोको महात्मनः ॥३८॥ 

ग्रीवायां जनलोकोऽस्य तपोलोकः स्तनद्वयात् । 
मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः ॥३९॥ 

तत्कट्यां चातलं कॢप्तं ऊरूभ्यां वितलं विभोः ।
जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम् ॥४०॥ 

महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् ।
पातालं पादतलत इति लोकमयः पुमान् ॥४१॥ 

भूर्लोकः कल्पितः पद्‍भ्यां भुवर्लोकोऽस्य नाभितः । 
स्वर्लोकः कल्पितो मूर्ध्ना इति वा लोककल्पना ॥४२॥ 


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां 
            द्वितीयस्कंधे पञ्चमोऽध्यायः ॥५॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!