भागवत द्वितीय स्कन्ध अष्टमअध्याय ( bhagwat mahapuran 2.8 )

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 2.8
bhagwat chapter 2.8


                  ॥ राजोवाच ॥ 

ब्रह्मणा चोदितो ब्रह्मन् गुणाख्यानेऽगुणस्य च । 
यस्मै यस्मै यथा प्राह नारदो देवदर्शनः ॥१॥ 

एतत् वेदितुमिच्छामि तत्त्वं तत्त्वविदां वर । 
हरेरद्‍भुतवीर्यस्य कथा लोकसुमङ्गलाः ॥२॥ 

कथयस्व महाभाग यथाऽहं अखिलात्मनि ।
कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम् ॥३॥ 

शृण्वतः श्रद्धया नित्यं गृणतश्च स्वचेष्टितम् । 
कालेन नाति दीर्घेण भगवान्विशते हृदि ॥४॥ 

प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम् ।
धुनोति शमलं कृष्णः सलिलस्य यथा शरत् ॥५॥ 

धौतात्मा पुरुषः कृष्ण पादमूलं न मुञ्चति । 
मुक्तसर्वपरिक्लेशः पान्थः स्वशरणं यथा ॥६॥ 

यदधातुमतो ब्रह्मन्देहारम्भोऽस्य धातुभिः । 
यदृच्छया हेतुना वा भवन्तो जानते यथा ॥७॥ 

आसीद्यदुदरात्पद्मं लोकसंस्थानलक्षणम् । 
यावानयं वै पुरुष इयत्तावयवैः पृथक् ।
तावानसाविति प्रोक्तः संस्थावयववानि वः ॥८॥ 

अजः सृजति भूतानि भूतात्मा यदनुग्रहात् । 
ददृशे येन तद्रूपं नाभि पद्मसमुद्‍भवः ॥९॥ 

स चाऽपि यत्र पुरुषो विश्वस्थित्युद्‍भवाप्ययः ।
मुक्त्वाऽऽत्ममायां मायेशः शेते सर्वगुहाशयः ॥१०॥ 

पुरुषावयवैर्लोकाः सपालाः पूर्वकल्पिताः । 
लोकैरमुष्यावयवाः सपालैरिति शुश्रुम ॥११॥

यावान् कल्पो विकल्पो वा यथा कालोऽनुमीयते । 
भूतभव्यभवच्छब्द आयुर्मानश्च यत् सतः ॥१२॥ 

कालस्यानुगतिर्या तु लक्ष्यतेऽण्वी बृहत्यपि । 
यावत्यः कर्मगतयो यादृशी द्विजसत्तम ॥१३॥
 
यस्मिन् कर्मसमावायो यथा येनोपगृह्यते । 
गुणानां गुणिनाश्चैव परिणाममभीप्सता म् ॥१४॥ 

भूपातालककुब्व्योम ग्रहनक्षत्रभूभृताम् । 
सरित्समुद्रद्वीपानां सम्भवश्चैतदोकसाम् ॥१५॥ 

प्रमाणमण्डकोशस्य बाह्याभ्यन्तरभेदतः । 
महतां चानुचरितं वर्णाश्रमविनिश्चयः ॥१६॥ 

युगानि युगमानश्च धर्मो यश्च युगे युगे । 
अवतारानुचरितं यदाश्चर्यतमं हरेः ॥ १७ ॥ 

नृणां साधारणो धर्मः सविशेषश्च यादृशः । 
श्रेणीनां राजर्षीणाञ्च धर्मः कृच्छ्रेषु जीवताम् ॥१८॥ 

तत्त्वानां परिसङ्ख्यानं लक्षणं हेतुलक्षणम् । 
पुरुषाराधनविधिः योगस्याध्यात्मिकस्य च ॥१९॥ 

योगेश्वरैश्वर्यगतिः लिङ्गभङ्गस्तु योगिनाम् । 
वेदोपवेदधर्माणां इतिहासपुराणयोः ॥२०॥ 

सम्प्लवः सर्वभूतानां विक्रमः प्रतिसङ्क्रमः । 
इष्टापूर्तस्य काम्यानां त्रिवर्गस्य च यो विधिः ॥२१॥ 

यश्चानुशायिनां सर्गः पाषण्डस्य च सम्भवः । 
आत्मनो बन्धमोक्षौ च व्यवस्थानं स्वरूपतः ॥२२॥ 

यथात्मतन्त्रो भगवान् विक्रीडत्यात्ममायया । 
विसृज्य वा यथा मायां उदास्ते साक्षिवद्विभुः ॥२३॥ 

सर्वमेतच्च भगवन् पृच्छतो मेऽनुपूर्वशः । 
तत्त्वतोऽर्हस्युदाहर्तुं प्रपन्नाय महामुने ॥२४॥ 

अत्र प्रमाणं हि भवान् परमेष्ठी यथात्मभूः । 
अपरे चानुतिष्ठन्ति पूर्वेषां पूर्वजैः कृतम् ॥२५॥ 

न मेऽसवः परायन्ति ब्रह्मन्ननशनादमी । 
पिबतोऽच्युतपीयूषमन्यत्र कुपिताद्द्विजात् ॥२६॥ 

                ॥ श्रीसूत उवाच ॥

स उपामन्त्रितो राज्ञा कथायामिति सत्पतेः । 
ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि ॥२७॥ 

प्राह भागवतं नाम पुराणं ब्रह्मसम्मितम् । 
ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते ॥२८॥ 

यद्यत् परीक्षिदृषभः पाण्डूनामनुपृच्छति । 
आनुपूर्व्येण तत्सर्वं आख्यातुमुपचक्रमे ॥२९॥ 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
           द्वितीयस्कंधे अष्टमोऽध्यायः ॥८॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!