भागवत द्वितीय स्कन्ध षष्ठ अध्याय ( bhagwat mahapuran 2.6 )

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 2.6
bhagwat chapter 2.6


                      ॥ ब्रह्मोवाच ॥

वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्तधातवः । 
हव्यकव्यामृतान्नानां जिह्वा सर्वरसस्य च ॥१॥ 

सर्वा असूनां च वायोश्च तत् नासे परमायणे । 
अश्विनोः ओषधीनां च घ्राणो मोद प्रमोदयोः ॥२॥ 

रूपाणां तेजसां चक्षुः दिवः सूर्यस्य चाक्षिणी । 
कर्णौ दिशां च तीर्थानां श्रोत्रं आकाश शब्दयोः । 
तद्‍गात्रं वस्तुसाराणां सौभगस्य च भाजनम् ॥३॥
 
त्वगस्य स्पर्शवायोश्च सर्वमेधस्य चैव हि । 
रोमाणि उद्भिज्जजातीनां यैर्वा यज्ञस्तु सम्भृतः ॥४॥ 

केशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम् । 
बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम् ॥५॥ 

विक्रमो भूर्भुवः स्वश्च क्षेमस्य शरणस्य च । 
सर्वकाम वरस्यापि हरेश्चरण आस्पदम् ॥६॥ 

अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः । 
पुंसः शिश्न उपस्थस्तु प्रजात्यानन्द निर्वृतेः ॥७॥ 

पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद । 
हिंसाया निर्ऋतेर्मृत्यो निरयस्य गुदः स्मृतः ॥८॥ 

पराभूतेः अधर्मस्य तमसश्चापि पश्चिमः । 
नाड्यो नदनदीनां च गोत्राणां अस्थि संहतिः ॥९॥ 

अव्यक्त रससिन्धूनां भूतानां निधनस्य च । 
उदरं विदितं पुंसो हृदयं मनसः पदम् ॥१०॥ 

धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च । 
विज्ञानस्य च सत्त्वस्य परस्याऽऽत्मा परायणम् ॥११॥ 

अहं भवान् भवश्चैव त इमे मुनयोऽग्रजाः । 
सुरासुर नरा नागाः खगा मृगसरीसृपाः ॥१२॥ 

गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगाः । 
पशवः पितरः सिद्धा विद्याध्राश्चारणाद्रुमाः ॥१३॥ 

अन्ये च विविधा जीवाः जलस्थल नभौकसः । 
ग्रहर्क्ष केतवस्ताराः तडितः स्तनयित्‍नवः ॥१४॥

सर्वं पुरुष एवेदं भूतं भव्यं भवच्च यत् । 
तेनेदमावृतं विश्वं वितस्तिमधितिष्ठति ॥१५॥
 
स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ । 
एवं विराजं प्रतपन् तपत्यन्तः बहिः पुमान् ॥१६॥ 

सोऽमृतस्या भयस्येशो मर्त्यं अन्नं यदत्यगात् । 
महिमा एष ततो ब्रह्मन् पुरुषस्य दुरत्ययः ॥१७॥ 

पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः । 
अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु ॥१८॥ 

पादास्त्रयो बहिश्चासन् अप्रजानां य आश्रमाः । 
अन्तः त्रिलोक्यास्त्वपरो गृहमेधोऽबृहद्व्रतः ॥१९॥ 

सृती विचक्रमे विश्वङ् साशनानशने उभे । 
यदविद्या च विद्या च पुरुषस्तूभयाश्रयः ॥२०॥
 
यस्मादण्डं विराड्जज्ञे भूतेन्द्रिय गुणात्मकः ।
तद्द्रव्यं अत्यगाद्विश्वं गोभिः सूर्य इवाऽतपन् ॥२१॥ 

यदास्य नाभ्यान्नलिनादहमासं महात्मनः । 
नाविन्दन् यज्ञसम्भारान् पुरुषावयवादृते ॥२२॥ 

तेषु यज्ञस्य पशवः सवनस्पतयः कुशाः । 
इदं च देवयजनं कालश्चोरुगुणान्वितः ॥२३॥ 

वस्तूनि ओषधयः स्नेहा रसलोहमृदोजलम् ।
ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम ॥२४॥ 

नामधेयानि मंत्राश्च दक्षिणाश्च व्रतानि च । 
देवतानुक्रमः कल्पः सङ्कल्पः तन्त्रमेव च ॥२५॥
 
गतयो मतयश्चैव प्रायश्चित्तं समर्पणम् । 
पुरुषा अवयवैः एते संभाराः संभृता मया ॥२६॥ 

इति सम्भृतसंभारः पुरुषा अवयवैरहम् । 
तमेव पुरुषं यज्ञं तेनैवा यजमीश्वरम् ॥२७॥ 

ततस्ते भ्रातर इमे प्रजानां पतयो नव । 
अयजन् व्यक्तमव्यक्तं पुरुषं सुसमाहिताः ॥२८॥ 

ततश्च मनवः काले ईजिरे ऋषयोऽपरे । 
पितरो विबुधा दैत्या मनुष्याः क्रतुभिर्विभुम् ॥२९॥ 

नारायणे भगवति तदिदं विश्वमाहितम् । 
गृहीत मायोरुगुणः सर्गादौ अगुणः स्वतः ॥३०॥
 
सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः ।
विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् ॥३१॥

 इति तेऽभिहितं तात यथेदमनुपृच्छसि ।
 नान्यद्भगवतः किञ्चिद्भाव्यं सदसदात्मकम् ॥३२॥ 

न भारती मेऽङ्ग मृषोपलक्ष्यते
                        न    वै   क्वचिन्मे मनसो मृषा गतिः । 
न मे हृषीकाणि पतन्त्यसत्पथे
                        यन्मे हृदौत्कण्ठ्ययवता धृतो हरिः ॥३३॥ 

सोऽहं समाम्नायमयः तपोमयः 
                        प्रजापतीनां अभिवन्दितः पतिः । 
आस्थाय योगं निपुणं समाहितः 
                         तं नाध्यगच्छं यत आत्मसंभवः ॥३४॥ 

नतोऽस्म्यहं तच्चरणं समीयुषां 
                        भवच्छिदं स्वस्त्ययनं सुमङ्गलम् । 
योह्यात्ममाया विभवं स्म पर्यगाद् 
                         यथा नभः स्वान्तमथापरे  कुतः ॥३५॥ 

नाहं न यूयं यदृतां गतिं विदुः 
                          न   वा मदेवः किमुता परे सुराः । 
तन्मायया मोहितबुद्धयस्त्विदं 
                           विनिर्मितं   चात्मसमं विचक्ष्महे ॥३६॥ 

यस्यावतारकर्माणि गायन्ति ह्यस्मदादयः । 
न यं विदन्ति तत्त्वेन तस्मै भगवते नमः ॥३७॥ 

स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः । 
आत्मात्मन्यात्मनाऽऽत्मानं संयच्छति च पाति च ॥३८॥ 

विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यगवस्थितम् । 
सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम् ॥३९॥

ऋषे विदन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः । 
यदा तद् एव असत्तर्कैः तिरोधीयेत विप्लुतम् ॥४०॥ 

आद्योऽवतारः पुरुषः परस्य 
                              कालः    स्वभावः    सदसन्मनश्च  । 
द्रव्यं विकारो गुण इन्द्रियाणि 
                              विराट् स्वराट् स्थास्नु चरिष्णु भूम्नः॥४१॥ 

अहं भवो यज्ञ इमे प्रजेशा 
                              दक्षादयो      ये    भवदादयश्च । 
स्वर्लोकपालाः खगलोकपाला 
                                नृलोकपालास्तललोकपालाः ॥४२॥ 

गन्धर्वविद्याधरचारणेशा
                                 ये      यक्षरक्षोरगनागनाथाः  । 
ये वा ऋषीणां ऋषभाः पितॄणां
                                 दैत्येन्द्रसिद्धेश्वरदानवेन्द्राः     ॥४३॥ 

अन्ये च ये प्रेतपिशाचभूत 
                               कूष्माण्ड    यादोमृगपक्ष्यधीशाः । 
यत्किञ्च लोके भगवन् महस्वत् 
                               ओजः   सहस्वद्बलवत्   क्षमावत् । 
श्री ह्री विभूत्यात्मवदद्भुतार्णं 
                                 तत्त्वं   परं रूपवदस्वरूपम्  ॥४४॥ 

प्राधान्यतोयानृष आमनन्ति 
                                 लीलावतारान्      पुरुषस्य भूम्नः । 
आपीयतां कर्णकषायशोषान् 
                                 अनुक्रमिष्ये त इमान् सुपेशान् ॥४५॥


 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां 
                 द्वितीयस्कंधे षष्ठोऽध्यायः ॥६॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!