मुद्गलपुराणोक्त श्रीगणेशाऽष्टोत्तरशतनामस्तोत्रम् | भयमुक्त करने वाले श्रीगणेशजी के 108 नाम

SOORAJ KRISHNA SHASTRI
By -

 मुद्गलपुराणोक्त श्रीगणेशाऽष्टोत्तरशतनामस्तोत्रम्  | भयमुक्त करने वाले श्रीगणेशजी  के 108 नाम 



॥अथश्रीगणेशाऽष्टोत्तरशतनामस्तोत्रम्॥


यम उवाच

गणेश हेरम्ब गजाननेति       महोदर  स्वानुभवप्रकाशिन् ! ।

      वरिष्ठ ! सिद्धिप्रिय ! बुद्धिनाथ ! वदन्तमेवं त्यजत प्रभीताः ॥ १ ॥


अनेकविघ्नान्तक वक्रतुण्ड     स्वसंज्ञवासिंश्च   चतुर्भुजेति । 

       कवीश देवान्तकनाशकारिन् ! वदन्तमेवं त्यजत प्रभीताः ॥२॥


महेशसूनो गजदैत्यशत्रो    वरेण्यसूनो विकट त्रिनेत्र ! |

    परेश पृथ्वीधर एकदन्त  वदन्तमेवं त्यजत प्रभीताः ॥ ३ ॥


प्रमोद मोदेति  नरान्तकारे     षडूर्मिहन्तर्गजकर्ण    ढुण्ढे ! ।

          द्वन्द्वारिसिन्धो स्थिरभावकारिन् ! वदन्तमेवं त्यजत प्रभीताः ॥ ४ ॥


विनायक  ज्ञानविघातशत्रो    पराशरस्यात्मज विष्णुपुत्र ! ।

      अनादिपूजाऽऽखुग सर्वपूज्य! वदन्तमेवं त्यजत प्रभीताः ॥ ५ ॥


विद्येज्य लम्बोदर धूम्रवर्णं  मयूरपालेति मयूरवाहिन् ! ।

    सुराऽसुरैः सेवितपादपद्म वदन्तमेवं त्यजत प्रभीताः ॥६॥


वरिन्महाखुध्वज शूर्पकर्ण शिवाज सिंहस्थ अनन्तवाह ! |

दितौज विघ्नेश्वर शेषनाभे वदन्तमेवं त्यजत प्रभीताः ॥७॥


अणोरणीयो महतो महीयो रवेर्ज योगेशज ज्येष्ठराज ! |

     निधीश मन्त्रेण च शेषपुत्र वदन्तमेवं त्यजत प्रभीताः ॥८॥


वर प्रदातरदितेश्च सूनो परात्पर ज्ञानद तारवक्त्र ! |

          गुहाग्रज ब्रह्मण पार्श्वपुत्र वदन्तमेवं त्यजत प्रभीताः ॥ ९ ॥


सिन्धोश्च शत्रो परशुप्रयाणे शमीश पुष्पप्रिय विघ्नहारिन् । 

दूर्वाभरैरर्चित देवदेव वदन्तमेवं त्यजत    प्रभीताः ॥१०॥


धियः प्रदातुश्च शमीप्रियेति सुसिद्धिदातश्च सुशान्तिदातः । 

अमेय मायामित विक्रमेति वदन्तमेवं त्यजत प्रभीताः ॥ ११ ॥


द्विधा चतुर्थीप्रिय कश्यपाच्च      धनप्रद ज्ञानपदप्रकाशिन् ।

           चिन्तामणे चित्तविहार कारिन् । वदन्तमेवं  त्यजत प्रभीताः ॥ १२ ॥


 यमस्य शत्रो ह्यभिमानशत्रो विधेर्जहन्तः कपिलस्य सूनो ।

     विदेह स्वानन्दज योगयोग वदन्तमेवं त्यजत प्रभीताः ॥ १३॥


गणस्य शत्रो कपिलस्य शत्रो समस्तभावज्ञ च भालचन्द्र ।।

     अनादि-मध्यान्तमय प्रचारिन् वदन्तमेवं त्यजत प्रभीताः ॥१४॥


विभो जगद्रुप गणेश भूमन् पुष्टेः पते आखुगतेति बोधः ।

 कर्तुश्च पातुश्च तु संहरेति वदन्तमेवं त्यजत प्रभीताः ॥१५॥


इदमष्टोत्तरशतं     नाम्नां   तस्य   पठन्ति   ये ।

            शृण्वन्ति तेषु वै भीताः कुरुध्वं मा प्रवेशनम् ।। १६ ।।


भुक्ति मुक्तिप्रदं ढुण्ढेर्धन-धान्य प्रवर्धनम् ।

          ब्रह्म भूतकरं स्तोत्रं जपन्तं नित्यमादरात् ॥ १७ ॥


यत्र कुत्र गणेशस्य चिह्नयुक्तानि वै भटाः ।

               धामानि तत्र संभीताः कुरुध्वं मा प्रवेशनम् ।। १८ ।।


इति श्रीमुद्गलपुराणे यमदूतसंवादे गणेशाऽष्टोत्तरशतनामस्तोत्रम् ॥९॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!