भागवत द्वितीय स्कन्ध प्रथम अध्याय ( bhagwat mahapuran 2.1)

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 2.1
bhagwat chapter 2.1


                श्रीशुक उवाच
 
वरीयानेष ते प्रश्नः कृतो लोकहितं नृप । 
आत्मवित्सम्मतः पुंसां श्रोतव्यादिषु यः परः ॥१॥ 

श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः । 
अपश्यतां आत्मतत्त्वं गृहेषु गृहमेधिनाम् ॥२॥
 
निद्रया ह्रियते नक्तं व्यवायेन च वा वयः । 
दिवा चार्थेहया राजन् कुटुंबभरणेन वा ॥ ३ ॥ 

देहापत्यकलत्रादिष्वात्मसैन्येष्वसत्स्वपि । 
तेषां प्रमत्तो निधनं पश्यन्नपि न पश्यति ॥ ४ ॥ 

तस्माद्भारत सर्वात्मा भगवानीश्वरो हरिः ।
श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छता भयम् ॥ ५ ॥ 

एतावान् सांख्ययोगाभ्यां स्वधर्मपरिनिष्ठया । 
जन्मलाभः परः पुंसां अन्ते नारायणस्मृतिः ॥ ६ ॥
 
प्रायेण मुनयो राजन् निवृत्ता विधिषेधतः । 
नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः ॥ ७ ॥

इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । 
अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम् ॥ ८ ॥
 
परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया ।
गृहीतचेता राजर्षे आख्यानं यदधीतवान् ॥ ९ ॥

 तदहं तेऽभिधास्यामि महापौरुषिको भवान् ।
 यस्य श्रद्दधतामाशु स्यान्मुकुंदे मतिः सती ॥ १ ० ॥
 
एतन्निर्विद्यमानानामिच्छतामकुतो भयम् । 
योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ १ १ ॥

किं प्रमत्तस्य बहुभिः परोक्षैर्हायनैरिह । 
वरं मुहूर्तं विदितं घटते श्रेयसे यतः ॥ १ २ ॥
 
खट्वाङ्गो नाम राजर्षिः ज्ञात्वेयत्तामिहायुषः । 
मुहूर्तात्सर्वमुत्सृज्य गतवानभयं हरिम् ॥ १ ३ ॥

तवाप्येतर्हि कौरव्य सप्ताहं जीवितावधिः । 
उपकल्पय तत्सर्वं तावद्यद् सांपरायिकम् ॥ १ ४ ॥
 
अंतकाले तु पुरुष आगते गतसाध्वसः ।
 छिन्द्यादसङ्गशस्त्रेण स्पृहां देहेऽनु ये च तम् ॥ १ ५ ॥ 

गृहात् प्रव्रजितो धीरः पुण्यतीर्थजलाप्लुतः । 
शुचौ विविक्त आसीनो विधिवत् कल्पितासने ॥ १ ६ ॥ 

अभ्यसेन्मनसा शुद्धं त्रिवृद्ब्रह्माक्षरं परम् । 
मनो यच्छेज्जितश्वासो ब्रह्मबीजमविस्मरन् ॥ १ ७ ॥ 

नियच्छेद्विषयेभ्योऽक्षान्मनसा बुद्धिसारथिः । 
मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया ॥ १८ ॥ 

तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा ।
मनो निर्विषयं युक्त्वा ततः किञ्चन न स्मरेत् । 
पदं तत्परमं विष्णोः मनो यत्र प्रसीदति ॥ १९ ॥ 

रजस्तमोभ्यां आक्षिप्तं विमूढं मन आत्मनः । 
यच्छेद्धारणया धीरो हन्ति या तत्कृतं मलम् ॥ २ ० ॥
 
यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षणः ।
आशु संपद्यते योग आश्रयं भद्रमीक्षतः ॥ २१ ॥
 
                 ॥ राजोवाच ॥ 

यथा सन्धार्यते ब्रह्मन्धारणा यत्र सम्मता । 
यादृशी वा हरेदाशु पुरुषस्य मनो मलम् ॥२२॥

               ॥ श्रीशुक उवाच ॥

जितासनो जितश्वासो जितसङ्गो जितेन्द्रियः । 
स्थूले भगवतो रूपे मनः सन्धारयेद्धिया ॥२३॥

विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम् । 
यत्रेदं दृश्यते विश्वं भूतं भव्यं भवच्च सत् ॥२४॥ 

अण्डकोशे शरीरेऽस्मिन् सप्तावरणसंयुते । 
वैराजः पुरुषो योऽसौ भगवान् धारणाश्रयः ॥२५॥ 

पातालमेतस्य हि पादमूलं 
                  पठन्ति पार्ष्णि प्रपदे रसातलम् ।
महातलं विश्वसृजोऽथ गुल्फौ 
                  तलातलं   वै    पुरुषस्य   जङ्घे  ॥२६॥ 

द्वे जानुनी सुतलं विश्वमूर्तेः 
                       ऊरुद्वयं  वितलं   चातलं  च । 
महीतलं तज्जघनं महीपते 
                       नभस्तलं नाभिसरो गृणन्ति ॥ २ ७ ॥ 

उरःस्थलं ज्योतिरनीकमस्य 
                    ग्रीवा    महर्वदनं  वै जनोऽस्य ।
तपो रराटीं विदुरादि पुंसः 
                    सत्यं तु शीर्षाणि सहस्रशीर्ष्णः ॥ २ ८ ॥
 
इन्द्रादयो बाहव आहुरुस्राः 
                    कर्णौ  दिशः श्रोत्रममुष्य शब्दः । 
नासत्यदस्रौ परमस्य नासे 
                   घ्राणोऽस्य गंधो मुखमग्निरिद्धः ॥ २ ९ ॥ 

द्यौरक्षिणी चक्षुरभूत्पतङ्गः 
                     पक्ष्माणि  विष्णोरहनी उभे च । 
तद्‍भ्रूविजृम्भः परमेष्ठिधिष्ण्यं 
                    आपोऽस्य तालू रस एव जिह्वा ॥ ३ ० ॥
 
छन्दांस्यनन्तस्य शिरो गृणंति
                     दंष्ट्रा   यमः स्नेहकला द्विजानि । 
हासो जनोन्मादकरी च माया 
                     दुरन्तसर्गो        यदपाङ्गमोक्षः ॥ ३ १ ॥
 
व्रीडोत्तरोष्ठोऽधर एव लोभो 
                  धर्मः  स्तनोऽधर्मपथोऽस्य पृष्ठम् । 
कस्तस्य मेढ्रं वृषणौ च मित्रौ 
                 कुक्षिः समुद्रा गिरयोऽस्थि सङ्घाः ॥३२॥
 
नद्योऽस्य नाड्योऽथ तनूरुहाणि 
                 महीरुहा             विश्वतनोर्नृपेन्द्र । 
अनन्तवीर्यः श्वसितं मातरिश्वा 
                 गतिर्वयः       कर्मगुणप्रवाहः       ॥३३॥ 

ईशस्य केशान् विदुरम्बुवाहान् 
                     वासस्तु सन्ध्यां कुरुवर्य भूम्नः । 
अव्यक्तमाहुः हृदयं मनश्च 
                     स चन्द्रमाः सर्वविकारकोशः ॥३४॥

विज्ञानशक्तिं महिमामनन्ति 
                   सर्वात्मनोऽन्तःकरणं गिरित्रम् । 
अश्वाश्वतर्युष्ट्रगजा नखानि 
                   सर्वे  मृगाः  पशवः  श्रोणि  देशे ॥३५॥

वयांसि तद्व्याकरणं विचित्रं 
                      मनुर्मनीषा  मनुजो  निवासः । 
गंधर्वविद्याधरचारणाप्सरः 
                      स्वरस्मृतीः असुरानीकवीर्यः ॥३६॥ 

ब्रह्माननं क्षत्रभुजो महात्मा 
                      विडूरुरङ्घ्रिश्रित कृष्णवर्णः । 
नानाभिधा भीज्यगणोपपन्नो 
                      द्रव्यात्मकः कर्मवितानयोगः ॥३७॥

इयानसावीश्वरविग्रहस्य
          यः  सन्निवेशः     कथितो     मया   ते । 
सन्धार्यतेऽस्मिन् वपुषिस्थविष्ठे 
         मनः स्वबुद्ध्या न यतोऽस्ति किञ्चित् ॥३८॥ 

स सर्वधी वृत्त्यनुभूतसर्व 
                    आत्मा यथा स्वप्नजनेक्षितैकः । 
तं सत्यमानन्दनिधिं भजेत 
                    नान्यत्र  सज्जेद्यत  आत्मपातः ॥३९॥ 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां 
            द्वितीयस्कंधे प्रथमोऽध्यायः ॥ १ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!