भागवत प्रथम स्कन्ध नवम अध्याय (bhagwat 1.9)

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 1.9
bhagwat chapter 1.9


              सूत उवाच

इति भीतः प्रजाद्रोहात् सर्वधर्मविवित्सया ।

ततो विनशनं प्रागाद् यत्र देवव्रतोऽपतत् ॥। १ ॥

तदा ते भ्रातरः सर्वे सदश्वैः स्वर्णभूषितैः ।

अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा ॥। २ ॥

भगवानपि विप्रर्षे रथेन सधनञ्जयः ।

स तैर्व्यरोचत नृपः कुबेर इव गुह्यकैः ॥। ३ ॥

दृष्ट्वा निपतितं भूमौ दिवश्च्युतं इवामरम् ।

प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा ॥। ४ ॥

तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम ।

राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम् ॥। ५ ॥

पर्वतो नारदो धौम्यो भगवान् बादरायणः ।

बृहदश्वो भरद्वाजः सशिष्यो रेणुकासुतः ॥। ६ ॥

वसिष्ठ इन्द्रप्रमदः त्रितो गृत्समदोऽसितः ।

कक्षीवान् गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शनः ॥। ७ ॥

अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयोऽमलाः ।

शिष्यैरुपेता आजग्मुः कश्यपाङ्‌गिरसादयः ॥। ८ ॥

तान् समेतान् महाभागान् उपलभ्य वसूत्तमः ।

पूजयामास धर्मज्ञो देशकालविभागवित् ॥ ९ ॥

कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् ।

हृदिस्थं पूजयामास माययोपात्त विग्रहम् ॥ १० ॥

पाण्डुपुत्रान् उपासीनान् प्रश्रयप्रेमसङ्गतान् ।

अभ्याचष्टानुरागाश्रैः अन्धीभूतेन चक्षुषा ॥ ११ ॥

अहो कष्टमहोऽन्याय्यं यद् यूयं धर्मनन्दनाः ।

जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः ॥ १२ ॥

संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजा वधूः ।

युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहुः ॥ १३ ॥

सर्वं कालकृतं मन्ये भवतां च यदप्रियम् ।

सपालो यद्वशे लोको वायोरिव घनावलिः ॥ १४ ॥

यत्र धर्मसुतो राजा गदापाणिर्वृकोदरः ।

कृष्णोऽस्त्री गाण्डिवं चापं सुहृत् कृष्णः ततो विपत् ॥ १५ ॥

न ह्यस्य कर्हिचित् राजन् पुमान् वेद विधित्सितम् ।

यत् विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥ १६ ॥

तस्मात् इदं दैवतंत्रं व्यवस्य भरतर्षभ ।

तस्यानुविहितोऽनाथा नाथ पाहि प्रजाः प्रभो ॥ १७ ॥

एष वै भगवान् साक्षात् आद्यो नारायणः पुमान् ।

मोहयन् मायया लोकं गूढश्चरति वृष्णिषु ॥ १८ ॥

अस्यानुभावं भगवान् वेद गुह्यतमं शिवः ।

देवर्षिर्नारदः साक्षात् भगवान् कपिलो नृप ॥ १९ ॥

यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् ।

अकरोः सचिवं दूतं सौहृदादथ सारथिम् ॥ २० ॥

सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः ।

तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् ॥ २१ ॥

तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् ।

यत् मे असून् त्यजतः साक्षात् कृष्णो दर्शनमागतः ॥ २२ ॥

भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् ।

त्यजन् कलेवरं योगी मुच्यते कामकर्मभिः ॥ २३ ॥

स देवदेवो भगवान् प्रतीक्षतां

     कलेवरं यावदिदं हिनोम्यहम् ।

प्रसन्नहासारुणलोचनोल्लसन्

     मुखाम्बुजो ध्यानपथश्चतुर्भुजः ॥ २४ ॥

            सूत उवाच

युधिष्ठिरः तत् आकर्ण्य शयानं शरपञ्जरे ।

अपृच्छत् विविधान् धर्मान् ऋषीणां चानुश्रृण्वताम् ॥ २५ ॥

पुरुषस्वभावविहितान् यथावर्णं यथाश्रमम् ।

वैराग्यरागोपाधिभ्यां आम्नातोभयलक्षणान् ॥ २६ ॥

दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागशः ।

स्त्रीधर्मान् भगवद्धर्मान् समासव्यास योगतः ॥ २७ ॥

धर्मार्थकाममोक्षांश्च सहोपायान् यथा मुने ।

नानाख्यानेतिहासेषु वर्णयामास तत्त्ववित् ॥ २८ ॥

धर्मं प्रवदतस्तस्य स कालः प्रत्युपस्थितः ।

यो योगिनः छन्दमृत्योः वाञ्छितस्तु उत्तरायणः ॥ २९ ॥

तदोपसंहृत्य गिरः सहस्रणीः

     विमुक्तसङ्गं मन आदिपूरुषे ।

कृष्णे लसत्पीतपटे चतुर्भुजे

     पुरः स्थितेऽमीलित दृग् व्यधारयत् ॥ ३० ॥

विशुद्धया धारणया हताशुभः

     तदीक्षयैवाशु गतायुधश्रमः ।

निवृत्त सर्वेन्द्रिय वृत्ति विभ्रमः

     तुष्टाव जन्यं विसृजन् जनार्दनम् ॥ ३१ ॥

       श्रीभीष्म उवाच

इति मतिरुपकल्पिता वितृष्णा

     भगवति सात्वतपुङ्गवे विभूम्नि ।

स्वसुखमुपगते क्वचित् विहर्तुं

     प्रकृतिमुपेयुषि यद्‍भवप्रवाहः ॥ ३२ ॥

त्रिभुवनकमनं तमालवर्णं

     रविकरगौरवराम्बरं दधाने ।

वपुरलककुलावृत आननाब्जं

     विजयसखे रतिरस्तु मेऽनवद्या ॥ ३३ ॥

युधि तुरगरजो विधूम्र विष्वक्

     कचलुलितश्रमवारि अलङ्कृतास्ये ।

मम निशितशरैर्विभिद्यमान

     त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ ३४ ॥

सपदि सखिवचो निशम्य मध्ये

     निजपरयोर्बलयो रथं निवेश्य ।

स्थितवति परसैनिकायुरक्ष्णा

     हृतवति पार्थसखे रतिर्ममास्तु ॥ ३५ ॥

व्यवहित पृतनामुखं निरीक्ष्य

     स्वजनवधात् विमुखस्य दोषबुद्ध्या ।

कुमतिम अहरत् आत्मविद्यया यः

     चश्चरणरतिः परमस्य तस्य मेऽस्तु ॥ ३६ ॥

स्वनिगममपहाय मत्प्रतिज्ञां

     ऋतमधि कर्तुमवप्लुतो रथस्थः ।

धृतरथ चरणोऽभ्ययात् चलद्‍गुः

     हरिरिव हन्तुमिभं गतोत्तरीयः ॥ ३७ ॥

शितविशिखहतो विशीर्णदंशः

     क्षतजपरिप्लुत आततायिनो मे ।

प्रसभं अभिससार मद्वधार्थं

     स भवतु मे भगवान् गतिर्मुकुन्दः ॥ ३८ ॥

विजयरथकुटुम्ब आत्ततोत्रे

     धृतहयरश्मिनि तत् श्रियेक्षणीये ।

भगवति रतिरस्तु मे मुमूर्षोः

     यमिह निरीक्ष्य हता गताः स्वरूपम् ॥ ३९ ॥

ललित गति विलास वल्गुहास

     प्रणय निरीक्षण कल्पितोरुमानाः ।

कृतमनुकृतवत्य उन्मदान्धाः

     प्रकृतिमगन् किल यस्य गोपवध्वः ॥ ४० ॥

मुनिगण नृपवर्यसङ्कुलेऽन्तः

     सदसि युधिष्ठिर राजसूय एषाम् ।

अर्हणं उपपेद ईक्षणीयो

     मम दृशिगोचर एष आविरात्मा ॥ ४१ ॥

तमिममहमजं शरीरभाजां

     हृदि हृदि धिष्ठितमात्म कल्पितानाम् ।

प्रतिदृशमिव नैकधार्कमेकं

     समधिगतोऽस्मि विधूत भेदमोहः ॥ ४२ ॥

              सूत उवाच

कृष्ण एवं भगवति मनोवाक् दृष्टिवृत्तिभिः ।

आत्मनि आत्मानमावेश्य सोऽन्तःश्वास उपारमत् ॥ ४३ ॥

सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले ।

सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥ ४४ ॥

तत्र दुन्दुभयो नेदुः देवमानव वादिताः ।

शशंसुः साधवो राज्ञां खात्पेतुः पुष्पवृष्टयः ॥ ४५ ॥

तस्य निर्हरणादीनि सम्परेतस्य भार्गव ।

युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितोऽभवत् ॥ ४६ ॥

तुष्टुवुर्मुनयो हृष्टाः कृष्णं तत् गुह्यनामभिः ।

ततस्ते कृष्णहृदयाः स्वाश्रमान्प्रययुः पुनः ॥ ४७ ॥

ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् ।

पितरं सान्त्वयामास गान्धारीं च तपस्विनीम् ॥ ४८ ॥

पित्रा चानुमतो राजा वासुदेवानुमोदितः ।

चकार राज्यं धर्मेण पितृपैतामहं विभुः ॥ ४९ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे युधिष्ठिरराज्यप्रलम्भो नाम नवमोऽध्यायः ॥ ९ ॥




#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!